समाचारं

बाओजुन् युन्हाई इत्यस्य आधिकारिकरूपेण १० सितम्बर् दिनाङ्के प्रारम्भः भविष्यति यस्य पूर्वविक्रयमूल्यं १२१,८०० तः आरभ्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार बाओजुन् युन्हाई इत्यस्य आधिकारिकं प्रारम्भः १० सितम्बर् दिनाङ्के भविष्यति। पूर्वं अस्य कारस्य पूर्वविक्रयः आरब्धः, कुलम् ४ मॉडल्-प्रक्षेपणं कृतम्, यस्य पूर्वविक्रयमूल्यं १२१,८०० तः १४५,८०० युआन् पर्यन्तं भवति । नूतनं कारं तियान्यु आर्किटेक्चर इत्यस्य आधारेण निर्मितम् अस्ति यत् इदं न केवलं नूतनं रूपं डिजाइनभाषां स्वीकुर्वति, अपितु उच्चस्तरीयबुद्धिमान् चालनप्रणालीभिः सह मानकरूपेण अपि आगच्छति। शक्तिस्य दृष्ट्या एतत् कारं द्वयोः शक्तिरूपयोः उपलभ्यते : प्लग-इन् संकरः शुद्धविद्युत् च शुद्धविद्युत्संस्करणस्य ६०० किलोमीटर्पर्यन्तं व्याप्तिः अस्ति, प्लग-इन् संकरसंस्करणस्य च व्यापकपरिधिः अधिकः अस्ति १,१०० किलोमीटर् ।

रूपस्य दृष्ट्या बाओजुन् युन्हाई नूतनं डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः सरलः प्रौद्योगिकीयुक्तः च अस्ति । कारस्य अग्रभागे नूतनकारस्य अग्रभागः बन्दं डिजाइनं स्वीकुर्वति यत् वर्तमाननवीन ऊर्जामाडलयोः लोकप्रियं भवति उभयतः एलईडी-हेडलाइट्स् तीक्ष्णाकाराः सन्ति, अन्तः च क्षैतिजरेखाकाराः त्रीणि दिवसप्रकाशाः सन्ति प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यते। तदतिरिक्तं, अस्य अलङ्कारार्थं अधः ग्रिल इत्यादिषु भागेषु कृष्णवर्णं क्रोम-प्लेटेड् च तत्त्वानि अपि योजयति, तस्मिन् फैशनस्य, क्रीडालुतायाः च स्पर्शं योजयति

नूतनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण संकुचितः पूर्णः च अस्ति, तथा च चक्रभ्रूषु पार्श्वस्कर्टेषु च कृष्णवर्णीयतत्त्वैः अलङ्कृतः अस्ति कारस्य पृष्ठभागे बाओजुन् युन्हाई इत्यनेन सुसज्जिताः थ्रू-टाइप् टेललाइट्स् प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते, यदा तु छतस्य स्पोइलरः विस्तृतः पृष्ठभागः च कारस्य पृष्ठभागस्य दृश्यपदानुक्रमं वर्धयति शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४५४१/१८८०/१६०८मि.मी., चक्रस्य आधारः २७५०मि.मी.

बाओजुन् युनहाई केबिनस्य अन्तःभागः सुव्यवस्थितं सौन्दर्यविन्यासं स्वीकुर्वति, तथा च ८.८-इञ्च् पूर्ण-एलसीडी-यन्त्रेण, १५.६-इञ्च्-केन्द्रीय-नियन्त्रण-पर्दे च सज्जः अस्ति , परन्तु सद्व्यावहारिकता अपि अस्ति। उल्लेखनीयं यत् नूतनं कारं मानकरूपेण ८-स्पीकर-ध्वनि-प्रणाल्या अपि सुसज्जितं भविष्यति, तथा च द्वय-लामिनार-प्रवाह-स्वचालित-चर-आवृत्ति-वातानुकूलन-यंत्रेण, अग्रे आसनस्य तापनं, वायुप्रवाहः च, अन्यैः विन्यासैः च सुसज्जितः भविष्यति

स्थानस्य दृष्ट्या बाओजुन् युनहाई इत्यस्य अग्रपङ्क्तौ १,००८मि.मी., पादौ ९८७मि.मी., पादौ ८७६ मि.मी मानकस्थितौ आयतनं ५४६l भवति, अधिकतमं १५७०l यावत् विस्तारयितुं शक्यते । तस्मिन् एव काले नूतनकारस्य अन्तः २९ पोर्टेबल भण्डारणस्थानानि अपि सन्ति, येन कारमध्ये स्थानस्य उपयोगः, सुविधा च अधिकं सुधरति

शक्तिस्य दृष्ट्या बाओजुन् युनहाई शक्तिविकल्पद्वयं प्रदास्यति: शुद्धविद्युत्, प्लग-इन् संकरः च । तेषु शुद्धविद्युत्संस्करणं १५० किलोवाट् अधिकतमशक्तिनिर्गममोटरेन सुसज्जितं भविष्यति, यत्र सीएलटीसी-स्थितौ ६०० किलोमीटर्पर्यन्तं क्रूजिंग्-परिधिः भविष्यति अधिकतमं ७८ किलोवाट् शक्तिः सीएलटीसी इत्यनेन निर्मितस्य लिङ्गक्सी संकरप्रणाल्याः शुद्धविद्युत्परिधिः १४० किलोमीटर्पर्यन्तं भवति, तथा च १,१०० किलोमीटर् तः अधिकः व्यापकः क्रूजिंग्-परिधिः भवति

(फोटो/पाठः झाङ्ग जिओयी द्वारा)