समाचारं

झेङ्ग किन्वेन् "सम्पूर्णप्रतिशोधं" कृत्वा यूएस ओपन-क्रीडायाः शीर्ष-१६ मध्ये अगच्छत्, "विजयानन्तरं भवद्भिः इतः परं रोदनं न करणीयम्" इति उक्तवान् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य यूएस ओपन-महिला-एकल-क्रीडायाः तृतीय-परिक्रमे अगस्त-मासस्य ३१ दिनाङ्के बीजिंग-समये ७-सीड्-चीनी-क्रीडकः झेङ्ग-किन्वेन्-इत्यनेन जर्मन-क्रीडकं नीमेयर-इत्येतत् ६-२, ६-१ इति स्कोरेन सीधा-सेट्-मध्ये पराजितम् वर्षद्वयं यावत् उद्घाटितं नेट् शीर्ष १६ मध्ये भग्नवान् ।

अस्य क्रीडायाः पूर्वं झेङ्ग किन्वेन्, नीमेयर च त्रिवारं परस्परं विरुद्धं क्रीडितवन्तौ, २०२२ तमे वर्षे यू.एस 0:2 तथा 16 तमे शक्तिशालीं चूकितवान्।

अग्रिमे दौरे झेङ्ग किन्वेन् पेरिस् ओलम्पिकस्य महिला एकलक्रीडायाः अन्तिमपक्षे स्वस्य प्रतिद्वन्द्वी क्रोएशियादेशस्य खिलाडी वेकिच् इत्यस्य सामना करिष्यति। अर्धमासात् किञ्चित् अधिकं पूर्वं झेङ्ग किन्वेन् वेकिच् इत्यस्य सीधा सेट्-मध्ये पराजयं कृत्वा चीनीय-प्रतिनिधिमण्डलस्य चीनीय-महिला-टेनिस्-क्रीडायाः च बहुमूल्यं ओलम्पिक-स्वर्णपदकं प्राप्तवान्

क्रीडोत्तरसाक्षात्कारे झेङ्ग किन्वेन् इत्यनेन उक्तं यत् ओलम्पिकस्य अनन्तरं तस्य मानसिकशारीरिकसमस्याः बहु आसन्, परन्तु अद्य सः अतीव उत्तमं क्रीडां कृतवान्। यदा अहं वर्षद्वयात् पूर्वं niemeyer इत्यनेन सह पराजितः अभवम् तदा अहं प्रायः प्रातः ३ वादने एकघण्टां यावत् रोदिमि, विजयानन्तरं मया इतः परं रोदितव्यं नास्ति । क्रीडायाः समये मया कश्चन चीनीभाषायां "आगच्छतु" इति उद्घोषयति इति श्रुतवान्, येन मम बहु प्रेरणा प्राप्ता । धन्यवादः, भवतः समर्थनार्थं धन्यवादः।

तदनन्तरं झेङ्ग किन्वेन् इत्यनेन सामाजिकमाध्यमम् अपि अद्यतनं कृतम् : मधुरं १६, #正清文的正 प्रगतिशीलः # ।

सुप्रसिद्धः टिप्पणीकारः झान जूनः क्रीडायाः अनन्तरं क्रीडायाः विषये टिप्पणीं कृतवान् यत् सफलः प्रतिशोधः! जर्मनीदेशस्य "उग्रः बालिका" नीमेयरस्य "उग्रः" चरित्रं झेङ्ग किन्वेन् इत्यस्य व्यापकस्य आक्रामकदमनस्य अन्तर्गतं किञ्चित् "भ्रान्तम्" अभवत्... झेङ्ग किन्वेन् इत्यस्य क्रीडा अतीव स्थिरः आसीत्, विशेषतः प्रमुखबिन्दून् सेवने, निबन्धने च, एकस्य जनरलस्य शैल्या सह। निरन्तरं अग्रे गन्तुं प्रतीक्षामहे!

सम्पादक ये ज़िकिउ