समाचारं

"प्रतिशोधः" यूएस ओपनस्य द्वितीयसप्ताहे भग्नः भवति, झेङ्ग किन्वेन् : बहिः जगतः अपेक्षाः मां उत्तमं भवितुं परिश्रमं कर्तुं प्रेरयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूएस ओपन-क्रीडायां चीनी-सेनायाः उत्तमं प्रदर्शनं निरन्तरं कृतम् । पुरुषाणां एकलस्य तृतीयपक्षे एकदा चीनीयः किशोरः शाङ्ग जुन्चेङ्गः ८ क्रमाङ्कस्य रुड् इत्यस्य विरुद्धं २-० अग्रतां प्राप्तवान् दुर्भाग्येन अन्ततः सः प्रतिद्वन्द्वी पञ्चसु सेट्-मध्ये विपर्यस्तः अभवत्, ततः सः यूएस ओपन-क्रीडायाः शीर्ष-१६ मध्ये गन्तुं अवसरं चूकितवान् पुरुषाणां एकलम् ।

परन्तु सः पूर्वमेव चीनीयः खिलाडी अस्ति यः अस्मिन् यूएस ओपन पुरुष एकल-क्रीडायां सर्वाधिकं दूरं गतः अस्ति । महिलापक्षे चीनस्वर्णपुष्पस्य प्रगतिः निरन्तरं वर्तते।

महिलानां एकलस्य द्वितीयपरिक्रमे वाङ्ग याफन् २० क्रमाङ्कस्य बीजस्य अजरेन्का इत्यस्याः शिकारं कृत्वा तेषां शिरः-शिरः-अभिलेखं १ विजयं १ हारं च परिवर्तयति स्म, अपि च करियर-ग्राण्डस्लैम्-क्रीडायां सर्वोत्तमः अभिलेखः अपि निर्मितवान् ७ क्रमाङ्कस्य बीजः झेङ्ग किन्वेन् अपि जर्मन-क्रीडकं नीमेयरं ऋजुसेट्-मध्ये युद्धं विना पराजितवान्, अपि च स्वस्य प्रतिद्वन्द्वी प्रति पूर्वहानिः प्रतिशोधं कृतवान् झेङ्ग किन्वेन्, वाङ्ग याफन् च मिलित्वा यूएस ओपन महिला एकलस्पर्धायां शीर्ष ८ मध्ये प्रवेशं करिष्यन्ति।

यूएस ओपन-क्रीडायां अन्यत् युद्धं झेङ्ग् किन्वेन् इत्यनेन निमेयर इत्यस्य सहजतया पराजयः कृतः

झेङ्ग किन्वेन् इत्यस्य मनसि नीमेयर इति नाम अतीव प्रभावशाली अस्ति - २०२२ तमस्य वर्षस्य यूएस ओपन-क्रीडायां शीर्ष-१६ मध्ये झेङ्ग-किन्वेन्-इत्येतत् अवरुद्धवान् नीमेयरः एव ।

तथा च सः क्रीडा अस्मिन् वर्षे यूएस ओपन-क्रीडायाः पूर्वं द्वयोः मध्ये अन्तिमः टकरावः अपि आसीत् अस्य यूएस ओपन-क्रीडायाः आरम्भात् पूर्वं द्वयोः मध्ये ऐतिहासिकः अभिलेखः झेङ्ग किन्वेन् इत्यस्य १ विजयः २ हानिः च आसीत्, येन सः हानिः अभवत्

अवश्यं, झेङ्ग किन्वेन् तीव्रगत्या वर्धिता अस्ति, अधुना यूएस ओपन-महिला-एकल-क्रीडायां ७ क्रमाङ्कस्य बीजः अस्ति, तस्याः नीमेयर-विरुद्धं मञ्च-भयम् न भविष्यति, यस्याः विपरीतम्, वर्षद्वयात् पूर्वं पराजयः अभवत् चीन स्वर्णपुष्पे अधिकं आत्मविश्वासं योजितवान्।

"अहं तत् मेलनं बहु स्पष्टतया स्मरामि। २०२२ तमे वर्षे अर्धरात्रे तया सह पराजितः। तया हानिः मां बहु कष्टं जनयति स्म। अहं स्मरामि यत् प्रातः त्रयः वादने यूएस ओपन-क्रीडायां एकान्ते उपविश्य एकघण्टां यावत् रोदिमि।

"अस्मिन् समये पुनः तस्याः विरुद्धं क्रीडितः अहं च आरम्भादेव अतीव एकाग्रः आसम् यतोहि अहं पुनः तत् भावम् अनुभवितुं न इच्छामि स्म। अद्य विजयं प्राप्य अहं प्रसन्नः अस्मि, इतः परं रोदितुम् अपि न प्रयोजनम्।

निश्चितरूपेण, झेङ्ग किन्वेन् इत्यनेन मेलस्य समये स्वस्य प्रतिद्वन्द्विनः अवसरः न दत्तः सः केवलं १ घण्टा २१ निमेषेषु ६-२, ६-१ इति विषमतायां सहजतया मेलनं जित्वा, यूएस ओपनस्य शीर्ष १६ मध्ये प्राप्तवान् तस्य करियरस्य द्वितीयवारं ।

परन्तु एतत् निःसंदेहं झेङ्ग किन्वेन् इत्यनेन स्वस्य कृते निर्धारितः अन्त्यबिन्दुः नास्ति - सा पूर्वं उक्तवती यत् तस्याः वर्तमानं लक्ष्यं ग्राण्डस्लैम्-विजेतृत्वं प्राप्तुं अस्ति अस्मिन् समये पुनः अपि उक्तवती यत्, "द्वितीयसप्ताहं प्राप्तुं अहं बहु गर्वितः अस्मि। अहं।" must maintain fight, stay motivated, stay hungry, यतः मम लक्ष्याणि उच्चतराणि सन्ति।”

अग्रिमे दौरस्य मध्ये झेङ्ग किन्वेन् क्रोएशियादेशस्य तारका वेकिच् इत्यस्य सामना करिष्यति। पेरिस-ओलम्पिक-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन आधिकारिकतया वेकिच्-इत्येतत् पराजय्य महिलानां एकल-क्रीडायाः स्वर्णपदकं प्राप्तम् ।

परन्तु अस्मिन् समये झेङ्ग किन्वेन् इत्यनेन उक्तं यत् सा अद्यापि सज्जा भविष्यति "सा उत्तमः क्रीडकः अस्ति तथा च कन्दुकस्य मार्गं परिवर्तयितुं अतीव उत्तमः अस्ति। यदि भवतः शॉट् पर्याप्तं बलवत् न भवति तर्हि सा भवन्तं अङ्कणे संयोजयिष्यति। ओलम्पिकम्।" मृत्तिकायाः ​​उपरि क्रीड्यन्ते ।

ऑस्ट्रेलिया-ओपन-क्रीडायाः अनन्तरं अहं बहु आहतः अभवम्, परन्तु अधुना अहं अधिकं जागरितः अस्मि

पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-स्वर्णपदकं प्राप्त्वा चीनीय-टेनिस-इतिहासस्य निर्माणात् आरभ्य झेङ्ग-किन्वेन्-इत्यस्याः विविधसाक्षात्कारेषु ओलम्पिक-सम्बद्धाः प्रश्नाः निरन्तरं पृष्टाः भवन्ति इदानीं यदा वयं यूएस ओपन-क्रीडायाम् आगच्छामः तदा प्रत्येकस्मिन् मैच-उत्तर-साक्षात्कारे स्वर्णपदकानां विषयः अनिवार्यः अस्ति ।

परन्तु झेङ्ग किन्वेन् इत्यस्य उत्तरम् अतीव शान्तम् आसीत्, "मम कृते क्रीडा केवलं क्रीडा एव। अहं ओलम्पिक-क्रीडायां यथाशक्ति प्रयत्नम् अकरोम्, यूएस ओपन-क्रीडायां अपि तथैव करिष्यामि। एषः अतीव महत्त्वपूर्णः क्रीडा अस्ति तथा च मम स्वप्नः अपि अस्ति।" , प्रतिद्वन्द्वी किमपि न भवतु, तस्य विरुद्धं युद्धं कर्तुं अहं पूर्णतया सज्जः भविष्यामि” इति ।

महतीं सफलतां प्राप्त्वा झेङ्ग किन्वेन् विजयेन चकाचौंधं न कर्तुम् इच्छति स्म, विशेषतः यतः सा पूर्वमेव हानिम् अनुभवति स्म - झेङ्ग किन्वेन् अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः अन्तिमपर्यन्तं प्राप्तवती, तथापि तस्याः राज्यं, प्रदर्शनं च... period after that तत्र क्षयः अभवत्।

इदानीं पश्चात् पश्यन् झेङ्ग किन्वेन् अतीव स्पष्टतया अवदत् यत् तस्य मानसिकतायां किमपि दोषः अस्ति, "ऑस्ट्रेलिया-ओपन-क्रीडायाः अनन्तरं अहं बहु-अवकाशान् त्यक्तवान्, मम मनः अपि स्पष्टं नासीत् । कदाचित् अहं केवलं लीला-मानसिकतायाः सह क्रीडन् अनेकानि अविवेकी-युक्तीनि च क्रीडन् कन्दुकं मारयतु” इति ।

क्रीडायां एकाग्रतायाः अभावस्य परिणामः अभवत् यत् सः बहुक्रीडाः हारितवान् यत् झेङ्ग किन्वेन् इत्यस्य मतेन "मया बहु बिन्दुः त्यक्तः, ततः मया दबावः अनुभूतः" इति

इदानीं सा पुनः तादृशीमेव त्रुटिं कर्तुम् न इच्छति, “अहं मम करियर-जीवने प्रथमवारं वर्ष-अन्त-अन्तिम-क्रीडायां भागं ग्रहीतुं अवसरं प्राप्तुम् इच्छामि, अतः अधुना अहं प्रत्येकस्मिन् क्रीडने यथाशक्ति करिष्यामि, भवेत् तत् | इति बृहत् वा किञ्चित् लघुतरं वा आयोजनं, अहं उत्तमं स्तरं बहिः प्राप्तुं परिश्रमं करिष्यामि।”

झेङ्ग किन्वेन् इत्यस्य मतं यत् एकवर्षपूर्वस्य स्वस्य तुलने अधुना सः क्रीडां पठितुं श्रेष्ठः अस्ति, कदा सर्वशक्त्या आक्रमणं कर्तव्यं, कदा च आत्मनः नियन्त्रणं कर्तव्यम् इति, संतुलनग्रहणम् अपि ज्ञानम् अस्ति।

विशेषतः ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्त्वा अधिकाः जनाः तां जानन्ति, स्वस्य विषये अपि अधिकाः अपेक्षाः सन्ति, येन तस्याः शान्तं मनः मानसिकता च आवश्यकी भवति "चीनदेशे यदि कोऽपि मां वीथिकायां परिचिनोति, , तर्हि बहु किमपि स्यात्।" of people coming over to ask for autographs यथा, यदा अहं विमानस्थानकं गतः, तदा अपि प्रातः एकवादनम् आसीत्, तथापि अहं एकघण्टां यावत् हस्ताक्षरं कृतवान्” इति ।

"मम उत्तमं प्रदर्शनं कर्तुं अधिकं दायित्वं च ग्रहीतुं च दबावः आसीत्, परन्तु मम कृते उत्तमः व्यक्तिः भवितुम् अपि अवसरः आसीत्।"

व्यक्तिगत-इतिहासस्य सफलतां प्राप्य वाङ्ग याफान् करियर-सर्वश्रेष्ठं प्राप्नोति

यदा झेङ्ग किन्वेन् यूएस ओपन-क्रीडायाः शीर्ष-१६ मध्ये सहजतया प्रविष्टवान्, तदा अन्यः चीन-देशस्य स्वर्णपुष्प-राजा याफन्-इत्यस्य कठिन-युद्धस्य सामना अभवत् ।

परन्तु अन्तिमपरिणामेन चीनदेशस्य प्रशंसकाः प्रसन्नाः अभवन् । प्रतियोगितायां शक्तिशालिनः २० क्रमाङ्कस्य बीजस्य पूर्वग्राण्डस्लैम्-विजेता अजरेन्का-इत्यस्य च सम्मुखीभूय वाङ्ग याफान् निम्नलिखितविजयं प्राप्तवती अन्ते च स्वस्य प्रतिद्वन्द्विनं त्रयः सेट्-मध्ये पराजयित्वा अग्रे गता

वाङ्ग याफन् इत्यस्य कृते अस्मिन् क्रीडने विजयस्य महत् महत्त्वम् अस्ति । अतः पूर्वं ग्राण्डस्लैम्-क्रीडायां तस्याः सर्वोत्तमः अभिलेखः अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः शीर्ष-३२ मध्ये स्थानं प्राप्तवान्, यूएस-ओपन-क्रीडायां तस्याः सर्वोत्तमः अभिलेखः केवलं द्वितीय-परिक्रमे एव आसीत् अधुना सा ग्राण्डस्लैम्-क्षेत्रे नूतनः इतिहासः निर्मितवती अस्ति ।

वाङ्ग याफन् स्वयं २०२४ तमस्य वर्षस्य सत्रे ३० वर्षीयं सीमां पारं कृत्वा करियर-सफलतां प्राप्तुं अतीव उत्साहितः आसीत् । "अमेरिका-ओपन-क्रीडायाः द्वितीयसप्ताहे प्रथमवारं प्राप्ता। अहं अतीव उत्साहितः अस्मि" इति सा क्रीडायाः अनन्तरं प्रत्यक्षतया अवदत्।

झेङ्ग किन्वेन् इव अयं क्रीडा अपि वाङ्ग याफन् इत्यस्य कृते "प्रतिशोधस्य" युद्धम् अस्ति । अस्मिन् वर्षे वाशिङ्गटन-स्थानके सा एव स्वस्य करियरस्य प्रथमवारं अजरेन्का-विरुद्धं क्रीडितवती आसीत्, तौ अपि त्रयः सेट्-क्रीडासु क्रीडितवन्तौ, परन्तु तस्मिन् समये बेलारूसी-तारकः एव अन्तिमं हास्यं कृतवान्

अस्मिन् समये महत्त्वपूर्णतरं यूएस ओपन-क्रीडायां आगत्य वाङ्ग याफान् अस्मिन् महत्त्वपूर्णे युद्धे प्रतिशोधं कृतवान् ।

वाङ्ग याफन् इत्यनेन स्पष्टतया उक्तं यत् सः क्रीडायाः पूर्वं मानसिकरूपेण सज्जः आसीत् "प्रतिद्वन्द्वी अतीव बलवान् अस्ति। सः ग्राण्डस्लैम्-विजेता आसीत्, विश्वस्य प्रथमाङ्कस्य च आसीत्, अतः क्रीडायाः पूर्वं अहं जानामि स्म यत् एषः क्रीडा अतीव कठिनः भविष्यति" इति।

पुनः एकवारं अन्तिमसेट् मध्ये क्रीडां कर्षितस्य अनन्तरं चाइना गोल्डन् फ्लावर अपि सफलतया दबावं सहितवान्, प्रथमसेट् जित्वा प्रतिद्वन्द्वी न विपर्यस्तः "वयं केवलं बहुकालपूर्वं क्रीडां क्रीडितवन्तः, अहं च तस्मिन् समये पराजितः अभवम्,।" so अस्मिन् समये अहं सर्वं दत्त्वा सर्वं दत्तवान्” इति ।

"अहं जानामि यत् मया ध्यानं दातव्यम्। कदाचित् प्रथमसेट् जित्वा, परन्तु ततः द्वौ सेट् हारयित्वा प्रतिद्वन्द्विना विपर्यस्तः भवति, अतः अस्मिन् समये अहं स्वयमेव स्मारयन् आसीत् यत् मया किं कर्तव्यम्, अधिकं मा चिन्तयतु, केवलं ध्यानं ददातु the game.

अग्रिमे दौरे वाङ्ग याफान् पुनः एकेन सीड-क्रीडकेन सह स्पर्धां करिष्यति अस्मिन् समये सा स्पेनदेशस्य २६ क्रमाङ्क-सीड्-क्रीडकायाः ​​सामना करिष्यति । वाङ्ग याफन्-बडोसा-योः पूर्वः ऐतिहासिकः अभिलेखः १ विजयः ० हानिः च आसीत् ।

परन्तु अन्तिमवारं द्वयोः साक्षात्कारः २०१९ तमे वर्षे आसीत् ।सम्प्रति विश्वे २९ तमे स्थाने स्थितस्य स्पेनदेशस्य विरुद्धं वाङ्ग याफन् "प्रतिद्वन्द्वी कोऽपि न भवतु, वयं सर्वोत्तमं क्रीडितुं प्रयत्नशीलाः भविष्यामः" इति ."