समाचारं

तस्य विषये चिन्तयितुं भयङ्करम् अस्ति! भवतः दूरभाषस्य निगरानीयता भवति...शंघाईपुलिसस्य आपत्कालीनस्मरणम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मित्राणि कल्पयन्तु

निम्नलिखित परिदृश्य

■ तत्र उपविष्टः व्यक्तिः टङ्कयति, परन्तु...तस्य यत् किमपि उक्तं तत् सर्वं अत्र श्रूयते स्म;

■ सः स्वस्य दूरभाषं पार्श्वे स्थापयति स्म अपि चभवन्तः तस्य मुखं दूरतः द्रष्टुं शक्नुवन्ति, तस्य मुखं अनलॉक् न कृत्वा;

■ सः स्वस्य मोबाईलफोनम् उद्धृत्य wechat इत्यत्र जनानां सह गपशपं कृतवान्, सर्वेगपशपसामग्री दूरतः वास्तविकसमये अपि द्रष्टुं शक्यते;

उपर्युक्तानि परिदृश्यानि

न तु चलचित्रे

वस्तुतः भवतः परितः एव भवति!

किं "अतिसावधानीपूर्वकं चिन्तनं भयङ्करं" ?

किं भवतः व्यक्तिगतसूचना अद्यापि सुरक्षिता अस्ति ?

सूचनासुरक्षा

व्यक्तिगतगोपनीयतायाः विषये सम्पत्तिसुरक्षायाः अपि विषये

एकदा लीकः जातः चेत् तस्य परिणामः विनाशकारी भविष्यति

अधुना जनाः स्वस्य दैनन्दिनजीवने स्वस्य मोबाईल-फोन-विना जीवितुं न शक्नुवन्ति, ते बहुशः व्यक्तिगतसञ्चार-सूचनाः, छायाचित्रं, उपभोग-दत्तांशं इत्यादीन् संगृह्णन्ति तथापि एषा सूचना केषाञ्चन जनानां लक्ष्यं कृत्वा तेषां कृते साधनं जातम् अवैधलाभं कर्तुं ।

कश्चन प्रणाल्याः दुर्बलतायाः लाभं लभतेनिर्मिता

विशेषसाधनम्

अन्येषां सूचनां चोरयितुं

तथा एतादृशानि साधनानि अन्तर्जालद्वारा विक्रयन्ति

न केवलं आरम्भे "दृश्यस्य पुनः प्रादुर्भावः", जनानां लघु-वीडियो-मञ्चस्य ब्राउजिंग्, wechat-कॉल-फोन-रिकार्डिङ्ग्, वास्तविक-समय-स्थापनम्, अपि च तेषां वर्तमानकाले पश्यन्ती स्क्रीन-सूचना अपि सर्वाणि "नियन्त्रणे" भवितुम् अर्हन्ति

सद्यः

संवाददाता सामाजिकमञ्चे आविष्कृतवान्

कश्चन मुक्ततया विक्रयति

अन्येषां गोपनीयतायाः गुप्तचरं कर्तुं शक्नुवन्ति साधनानि

गपशपसमूहे समूहस्वामिना विविधानि निरीक्षणसाधनाः मुक्ताः, ते...भवन्तः यत् परपक्षस्य मोबाईल-फोनं निरीक्षितुं इच्छन्ति तस्य बग्-अथवा गपशप-रिकार्डर्-रूपेण परिणतुं, तथा च परपक्षस्य मोबाईल-फोन-स्क्रीन्, श्रव्य-वीडियो-रिकार्डिङ्ग् इत्यादीनां वास्तविकसमये निरीक्षणं कर्तुं केवलं एकं निमेषं यावत् समयः भवति

अस्य विक्रेतुः सम्पर्कं कृत्वा .

अन्यः पक्षः व्यक्तवान्

↓↓↓

● यदि भवतः समीपे एण्ड्रॉयड् फ़ोनः अस्ति तर्हि एतानि सर्वाणि कार्याणि प्रायः 2,000 युआन् अधिकं मूल्येन साक्षात्कर्तुं शक्नुवन्ति।

● एप्पल्-फोनानां कृते अन्येषु उपकरणेषु प्रवेशं न दर्शयित्वा परस्परं wechat-सन्देशान् समकालिकरूपेण द्रष्टुं तेषां मार्गः अपि अस्ति ।

विक्रेता प्रदर्शनस्य भिडियो अपि प्रेषितवान्

दर्शयतु यत् ते प्रथमं परस्परं स्वस्य मोबाईलफोनं दास्यन्ति

दूरस्थं धक्कां प्रेषयन्तु

अन्यपक्षं प्रेरयतु यत् अद्यतनीकरणीयं सॉफ्टवेयरम् अस्ति

एकदा उपयोक्ता क्लिक् करोति

इदं दूरभाषे पोप् अप भविष्यति

स्वचालित प्राधिकरण सूचना

ततः भवतः दूरभाषः

परपक्षस्य निरीक्षकः भवति

सॉफ्टवेयर गुप्तं कठिनं च ज्ञातुं शक्यते!

सत्यापनार्थम्

पत्रकारों ने भुगतान किया

तदनन्तरम्

अन्यः पक्षः मोबाईलफोनस्थापनसञ्चिकाद्वयं प्रेषितवान्

एकं नियन्त्रित-मोबाईल-फोने संस्थाप्यते एकवारं सञ्चिकां उद्घाटितं जातं चेत्, सॉफ्टवेयर् स्वयमेव एकनिमेषात् न्यूनेन समये आवश्यकानि अनुमतिः सेट् कर्तुं शक्नोति, ततः hide इति क्लिक् कर्तुं शक्नोति ।कार्यक्रमः डेस्कटॉप् तः अन्तर्धानं भविष्यति ।तथा च पृष्ठभूमि चालनकार्यं परीक्षन्ते सति,साधारणप्रयोक्तृणां कृते किमपि असामान्यं लक्ष्यं कर्तुं कठिनम् अस्ति ।

ततः कार्यक्रमः दूरभाषस्य डेस्कटॉप् तः गोपितः भविष्यति

अन्यस्मिन् मोबाईल-फोने द्वितीयं संस्थापन-सङ्कुलं संस्थाप्य पूर्वस्य मोबाईल-फोनस्य पूर्णतया निरीक्षणं कर्तुं शक्नुवन्ति ।अन्यपक्षेण के सन्देशाः प्रेषिताः, के के भिडियाः दृष्टाः, किं च उक्तवन्तः इति भवन्तः ज्ञातुं शक्नुवन्ति।अपि च, अभियुक्तस्य मोबाईलफोनस्य स्वामिनः कृते "स्ट्रीकिंग् मोड्" इति प्रविष्टः इति कठिनं भवति ।

वकील यांग ज़ौहुआ : १.

वस्तुतः पीडितेः कृते आविष्कारः अतीव कठिनः भवति, अन्ततः एतादृशानां वस्तूनाम् आविष्कारः भवितुं बहुकालः भवितुं शक्नोति, अतः अस्मिन् सन्दर्भे अन्वेषणम् अधिकं कठिनं भविष्यति

संवाददातारः अपि सल्लाहं याचन्ते स्म

साइबरसुरक्षाविशेषज्ञः

रिपोर्ट्-अनुसारं विक्रेतुः कार्यक्रमः अन्येषां मोबाईल-फोनानां नियन्त्रणं कर्तुं शक्नोति इति कारणं एण्ड्रॉयड्-प्रणाल्यां दुर्बलतायाः शोषणं कर्तुं शक्यते यद्यपि संचरण-प्रक्रियायाः समये wechat, douyin इत्यादीन् सॉफ्टवेयर्-इत्येतत् एन्क्रिप्टेड्-सञ्चारस्य उपयोगं कुर्वन्ति, तथापि दुर्भावनापूर्णसन्देशानां उपयोगः स्थानीयतया कर्तुं शक्यते कार्यक्रमः अन्येषां app-दत्तांशं पठति, कॅमेरा-माइक्रोफोनं च सक्रियं करोति, अन्ये च कार्याणि, तथा च...केषुचित् मोबाईलफोन-माडलेषु प्रासंगिक-अनुमति-आह्वानसमये स्पष्ट-प्रोम्प्ट्-अभावः भवति ।एतेषां असैय्यव्यापारिणां कृते अवैधकार्यं कर्तुं तेषां उपयोगः सुकरः भवति ।

शंघाई जिओ टोंग विश्वविद्यालयस्य सूचनाप्रवर्धनकार्यालयस्य संजालसूचनाकेन्द्रस्य च उपनिदेशकः जियांग कैदा : १.

यथा, यदा भवान् तत् संस्थापयति तदा भवान् सहमतः यत् एतत् सर्वदा भवतः माइक्रोफोनस्य उपयोगं कर्तुं शक्नोति यदि भवान् सर्वदा माइक्रोफोनस्य उपयोगं करोति तर्हि एतत् सर्वदा भवतः माइक्रोफोनस्य निरीक्षणं करिष्यति

अन्यत् स्थितिः अस्ति यत् भवतः दूरभाषे एव दुर्बलताः सन्ति यदा कश्चन कार्यक्रमं डाउनलोड् करोति तदा भवतः सहमतिः न आवश्यकी भवेत् आक्रमणकर्त्रेण इच्छया निर्मितः दुर्भावनापूर्णः कार्यक्रमः अधिकानि सामग्रीनि पठितुं शक्नोति, यस्य कारणं भवितुम् अर्हति a lot of sensitive personal information was leaked.

अन्येषां गोपनीयतायां आक्रमणं अपराधः भवति

विधिव्यावसायिकाः सूचितवन्तः यत् प्रासंगिककायदानानुसारं सम्बन्धितकार्यक्रमविक्रयणं अन्येषां हितस्य हानिं करोति, तथा च एतादृशकार्यक्रमक्रयणस्य उपयोगः अन्येषां व्यवहारस्य निरीक्षणार्थं भवतिअपराधं भवितुं शक्नोति, .यदि संगृहीताः भिडियाः, रिकार्डिङ्ग् इत्यादयः अन्येषु अपराधेषु उपयुज्यन्ते तर्हि ते अपि भविष्यन्तिअनेकापराधानां समवर्ती दण्डस्य च सम्मुखीभवन्।

वकील यांग ज़ौहुआ : १.

ये व्यापारिणः एतादृशानि उत्पादनानि ऑनलाइन विक्रयन्ति ते सङ्गणकतन्त्राणि आक्रम्य अवैधरूपेण नियन्त्रयन्ति इति कार्यक्रमसाधनं प्रदातुं दोषी भवन्ति;

यदि क्रेता प्रणाल्यां काश्चन वित्तीयसूचनाः सम्मिलितं करोति ततः एतां वित्तीयसूचनाः लाभं प्राप्तुं उपयुज्यते तर्हि तस्मिन् वित्तीयअपराधाः सम्मिलिताः भवितुम् अर्हन्ति;

अन्येषां गोपनीयतां प्राप्तुं ततः परं ग्राहकं ब्लैकमेलं कर्तुं हैकिंग्-विधिनाम् एतादृशस्य उपयोगाय उत्पीडनस्य अपराधः भवितुम् अर्हति ।

अतः किमपि उपायः अस्ति वा

यथाशक्ति परिहर्तुं शक्यते

यदा एताः परिस्थितयः भवन्ति तदा किं भवति ?

विशेषज्ञाः अवदन्,समये एव आधिकारिकचैनलद्वारा मोबाईलफोनव्यवस्थां नवीनतमसंस्करणं प्रति उन्नयनं कुर्वन्तु।आक्रमणकारिभिः प्रणाल्याः दुर्बलतायाः शोषणस्य सम्भावनां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति ।नियमितरूपेण आधिकारिक-अनुप्रयोग-बाजारस्य माध्यमेन संस्थाप्य अद्यतनं कुर्वन्तुमोबाईलफोन-अनुप्रयोगाः सुरक्षिताः, अधिकविश्वसनीयाः च सन्ति ।

अन्तिमेषु वर्षेषु देशस्य अनेकस्थानेषु पुलिसविभागाः...

दारिताः सन्ति

मोबाईलफोनस्थाननिरीक्षणसॉफ्टवेयरप्रकरणं विक्रयणं, .

मोबाईल-फोन-निरीक्षण-सॉफ्टवेयर-समूहानां अवैध-उत्पादन-विक्रय-प्रकरणाः इत्यादयः।

पुलिस टिप् : १.

↓↓↓

नागरिकानां व्यक्तिगतगोपनीयता कानूनेन रक्षिता अस्ति, तस्य उल्लङ्घनं कर्तुं न शक्यते, अन्येषां सूचनानां अवैधरूपेण प्राप्तिः, व्यक्तिगतगोपनीयतायाः उल्लङ्घनं च अवैधकार्यं भवति, ये अपराधं कुर्वन्ति तेषां आपराधिकदायित्वं भवितुमर्हति

मञ्चैः प्रासंगिकविभागैः च पर्यवेक्षणं सुदृढं कर्तव्यं, जनानां जालपुटेषु सूचनासुरक्षायाः तलरेखायाः रक्षणं च करणीयम्।

(विस्तृतप्रतिवेदनानां कृते कृपया विडियो ↓ इत्यत्र क्लिक् कुर्वन्तु)