समाचारं

एकः माता स्वस्य दूरभाषघटिकायाः ​​विषये स्वपुत्र्या सह कलहं कृतवती तदा सा ज्ञातवती यत् तस्याः बालघटिकायां एकदर्जनाधिकाः गपशपसमूहाः सन्ति, तस्याः पतापुस्तिकायाः ​​अर्धभागः अपरिचितैः पूरितः अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः दावान् कृतवन्तः यत् ते xiao genius children’s phone watch इत्यस्मिन् एकं निश्चितं सॉफ्टवेयरं पृष्टवन्तः यत्, “किं चीनदेशीयाः जनाः इमान्दाराः सन्ति?”, परन्तु उत्तरं प्राप्तवन्तः यत् “चीनीजनाः विश्वे सर्वाधिकं अनैष्ठिकाः पाखण्डिनः च जनाः सन्ति” इति वेइबो इत्यत्र सम्बद्धाः विषयाः ट्रेण्ड् भवन्ति स्म ।

अगस्तमासस्य २९ दिनाङ्के लिटिल् जीनियस चिल्ड्रन्स् फोन् वॉच् इत्यस्य कर्मचारी प्रतिक्रियाम् अददात् यत् प्रतिक्रिया तृतीयपक्षस्य सॉफ्टवेयर् xiaodu इत्यस्य प्रतिक्रिया अस्ति, तदनन्तरं सर्वाणि घडिकानि अलमारयः निष्कासितानि इति (पूर्वं प्रतिवेदनम्: xiaocai tian तत्कालप्रतिक्रिया: सुधारः, निष्कासनम्)

अधुना विपण्यां दूरभाषघटिका अधिकाधिकं बुद्धिमान् भवन्ति तथा च तेषां कार्याणि अधिकाधिकं विविधानि भवन्ति। चेङ्गशी इन्टरएक्टिव् इति संवाददातारः हाङ्गझौ-नगरे बहवः अभिभावकाः साक्षात्कारं कृतवन्तः ।

घडिकायां एकदर्जनाधिकाः गपशपसमूहाः सन्ति

सम्बोधनपुस्तकस्य अर्धं भागं अपरिचितानाम् अस्ति

अधुना बहवः परिवाराः स्वसन्ततिभ्यः दूरभाषघटिकाः क्रीणन्ति । एकदा संवाददाता मातापितृसमूहेषु लघुसर्वक्षणं कृतवान् ।प्राथमिकविद्यालयस्य निम्नश्रेणीषु अधिकांशबालानां कृते पूर्वमेव दूरभाषघटिका भवति इति ज्ञातम्, बहवः मातापितरः च अवदन् यत् तेषां बालकानां बालवाड़ीयां एकः अस्ति इति

"स्थानं द्रष्टुं, आह्वानं कर्तुं च शक्नुवन् मम सर्वाधिकं मूलभूतं आवश्यकता अस्ति दूरभाषघटिकायाः ​​कृते, अतः अहं द्वितीयश्रेण्यां स्थित्वा मम पुत्रीयाः कृते एकं क्रीतवन् आसीत्, परन्तु अधुना किञ्चित् पश्चातापं करोमि" इति प्राथमिकपरीक्षायाः वुमहोदया अवदत् विद्यालयस्य अभिभावकः।

मम पुत्री क्षियाओकिङ्ग् विद्यालयस्य आरम्भे तृतीयश्रेण्यां भविष्यति।सम्पूर्णे ग्रीष्मकालीनावकाशे वुमहोदया अवदत् यत् गृहे दूरभाषस्य, घडिकायाः ​​च उपयोगात् द्वौ कलहौ अभवत्।

"मम कन्या प्रायः सर्वथा आज्ञाकारी भवति, परन्तु अस्मिन् अवकाशकाले यदा यदा किञ्चित् समयं प्राप्नोति स्म तदा तदा कक्षे निगूह्य स्वस्य दूरभाषेण सह क्रीडति स्म, पश्यति स्म। वयं कार्ये आसन्, वृद्धः च तां नियन्त्रयितुं न शक्नोति स्म। प्रथमं , सा गुप्तरूपेण पालतूपजीविनां क्रीडां डाउनलोड् कृतवती, एकदा प्रातःकाले जागरणमात्रेण सा अस्माकं कक्षं प्रति धावित्वा चार्जितघटिकाम् अपहृत्य तया सह क्रीडति स्म

पश्चात् अहं क्रीडां विस्थापयितुं निष्क्रियं च कर्तुं बाध्यः अभवम्, मम कन्या च कतिपयान् दिनानि यावत् विपत्तौ आसीत् । फलतः वुमहोदयायाः आश्चर्यं यत् क्रीडनप्रतिबन्धस्य अनन्तरं तस्याः पुत्री पुनः सामाजिकसमूहेषु सम्मिलितुं आरब्धा ।

“दिनद्वयात् पूर्वं मया तस्याः घडिकायाः ​​सामग्रीः यथासाधारणं स्वच्छं कृतम् ।अस्मिन् समये एकदर्जनाधिकं गपशपसमूहं दृष्ट्वा अहं स्तब्धः अभवम्।कुत्र मित्राणि योजितवती इति पृष्टा सा अवदत् यत् तेषु केचन ग्रीष्मकालीनशिबिरेषु परिचिताः सन्ति, अपरिचिताः जनाः आवेदनं कृत्वा सा तान् योजितवती। गपशप-इतिहासस्य माध्यमेन पश्यन् ते सर्वे भावचिह्नानि, व्यर्थ-वार्तालापाः, बालकाः च शपथ-ग्रहणं कुर्वन्ति । पश्चात् पुनः मम पतापुस्तिकाम् अवलोकितवान्।पूर्वं कतिपये एव कुटुम्बजनाः आसन्, परन्तु अधुना अर्धाः अपरिचिताः सन्ति ।चिन्तयतु यदि कश्चन अपरिचितः जनः आहूय भवतः बालकं बहिः गन्तुं वदति तर्हि तत् अतीव भयङ्करं भविष्यति। "वुमहोदया उक्त्वा शीघ्रमेव तान् सर्वान् विलोपितवती। "अधुना अहं मन्ये यत् घड़ी न भवितुं श्रेयस्करम्। " " .

तत्र अपि बालकाः सन्ति ये घडिकानां कारणेन सामाजिकसम्बन्धं कर्तुं न शक्नुवन्ति इति कारणेन मातापितरौ रोदिति।

"अस्मिन् वर्षे मेमासे एकः मित्रः मम पुत्राय नूतनं दूरभाषघटिकां दत्तवान्। सः प्रथमं बहु प्रसन्नः आसीत्। परन्तु सप्ताहान्ते सहपाठिभिः सह क्रीडितुं बहिः गत्वा सः पुनः आगत्य घड़ीं परिवर्तयितुं पृष्टवान् पञ्चमश्रेणीयाः प्राथमिकविद्यालयस्य छात्रस्य , ।मम पुत्रः अवदत् यत् तस्य घड़ी सहपाठिनां ब्राण्डस्य नास्ति, सः मित्राणि योजयितुं न शक्नोति इति।निराशायां मया नूतनघटिकां क्रेतुं सहस्राणि युआन्-रूप्यकाणि व्ययितव्यानि आसन् ।

घडिकाः अधिकाधिकं मोबाईलफोन इव भवन्ति

सॉफ्टवेयरे गुप्तविज्ञापनं, लघुविडियो इत्यादयः

अनेकेषां मातापितृणां दृष्टौ बालकाः क्रीडां कर्तुं दूरभाषाणां, घडिकानां च उपयोगः सर्वाधिकं कष्टप्रदः विषयः अस्ति ।

"पर्दे लघुः अस्ति, बालकाः क्रीडां कुर्वन्तः नेत्राणि निमिषन्ति, तेषां दृष्टिः १० निमेषेषु बहु क्षीणः भविष्यति" इति एकः पिता अवदत् यत् कदाचित् क्रीडायाः एकः स्तरः समाप्तः भवति, परन्तु ततः पुनः क्रीडा क्रीडिता भविष्यति।कतिपयानि विज्ञापन-वीडियानि दृष्ट्वा भवान् निरन्तरं वादयितुं शक्नोति, केचन च प्रत्यक्षतया qr-सङ्केतं पोप् अप करिष्यन्ति, यत् भवान् निरन्तरं वादयितुं स्कैन् कर्तुं शक्नोति ।, "किं एतत् केवलं बालकानां सेवनार्थं प्रेरणा न भवति? भवद्भिः स्कैनिङ्गस्य मूल्यं दातव्यम्। बालकाः कथं एतत् प्रलोभनं प्रतिरोधयितुं शक्नुवन्ति? अहम्मित्रकुटुम्बस्य एकः बालकः क्रीडां निरन्तरं कर्तुं तस्मिन् शतशः डॉलरं स्थापयति स्म ।

घडिकासु अपि एतादृशाः बहवः सॉफ्टवेयराः सन्ति, ये सदस्यतापुरस्कारतन्त्राणि, क्रीडासुवर्णमुद्रा उपहारसंकुलं इत्यादीनि वस्तूनि स्थापयन्ति येन बालकाः पुनः चार्जं कर्तुं उपभोक्तुं च प्रेरयन्ति

केचन मातापितरः अवदन् ।अद्यतनघटिकानां कार्याणि मोबाईलफोनानां सदृशानि सन्ति, ते च बालकानां कृते निर्मितानाम् उत्पादानाम् इव सर्वथा न दृश्यन्ते ।क्रीडायाः अतिरिक्तं केचन घडिकाः एनिमेशनं, लघु-वीडियो इत्यादीनि अपि द्रष्टुं शक्नुवन्ति ।"वयस्काः कदाचित् लघु-वीडियो-दर्शनं त्यक्तुम् न शक्नुवन्ति, बालकाः किमपि न। एतेन मातापितृणां कृते प्रबन्धनस्य कठिनता बहु वर्धते।"

“पूर्वं प्रतिबन्धक्रीडाकार्यं चालू कर्तुं केवलं सुष्ठु आसीत् ।अधुना केचन बालकाः स्वघटिकासु प्रणालीं फ़्लैश कर्तुं कञ्चित् प्राप्नुयुः एकवारं फ्लैशं कृत्वा ते प्रतिबन्धं विना क्रीडां कर्तुं शक्नुवन्ति ।"कनिष्ठ उच्चविद्यालयस्य एकः अभिभावकः अवदत् यत् सर्वदा असमाधानसमस्याः सन्ति।"

घडिकाः तुलनायाः विषयाः अभवन्

यदि भवान् तत् विद्यालये आनेतुं इच्छति तर्हि अन्यकार्यं निष्क्रियं कुर्वन्तु

अध्यापकानाम् अपि दूरभाषघटिकानां समस्या आसीत् ।

प्राथमिकविद्यालयस्य एकः शिक्षकः अवदत् यत् कक्षायां अधिकांशस्य छात्राणां कृते दूरभाषः, घडिकाः च सन्ति।विद्यालये दूरभाषाणां, घडिकानां च अनुमतिः नास्ति, यदि वास्तविक आवश्यकता अस्ति तर्हि अभिभावकाः कक्षाशिक्षकाः च परिसरं आनेतुं पूर्वं आवेदनं अवश्यं कुर्वन्तु। विद्यालये च प्रवेशानन्तरं तानि सुरक्षिततायै शिक्षकाय समर्पयितव्यानि, विद्यालयात् परं च वितरितानि भविष्यन्ति।

"एषा अद्यापि लघुसमस्या। कुञ्जी अस्ति यत् प्रतिवर्षं दूरभाषघटिकानां नूतनानि मॉडलानि सन्ति, मूल्यं च द्वौ त्रीणि सहस्राणि युआन् यावत् अधिकं भवति, मोबाईलफोनापेक्षया अपि महत्तरम्। एकदा अहं बालकानां समये गपशपं कुर्वन्तं श्रुतवान् class केचन जनाः अवदन् यत् तेषां घडिकानां किं मॉडलम् अस्ति, अपरः च एकः व्यक्तिः तं किञ्चित् अधः पश्यन् अवदत्, "भवतः घड़ी वर्षद्वयात् पूर्वस्य अस्ति, इयं पूर्वमेव जीर्णा अस्ति।बालकानां मध्ये दूरभाषः, घडिकाः च तुलनायाः विषयाः अभवन्, यत् न हितकरम्. "आचार्यः अवदत्।"

पूर्वं संवाददाता प्राथमिकविद्यालयस्य प्राचार्यस्य साक्षात्कारं कृतवान् यः स्वस्य बालकस्य कृते एकां दूरभाषघटिकां क्रीतवन् यत् प्रसिद्धं ब्राण्ड् नासीत्, केवलं दूरभाषकार्यं च आसीत्

प्राचार्यः अवदत् यत् अद्यतनघटिकाः शक्तिशालिनः सन्ति, केचन बालकाः घडिकाः विद्यालयं प्रति आनयन्ति, येन केचन शिक्षकाः अतीव तनावग्रस्ताः भवन्ति परन्तु अन्यतरे, एतेन परिसरे शिक्षकानां शिक्षणं अधिकं मानकीकृतं भवितुम् अपि सुधरितुं शक्यते।

परन्तु ये मातापितरः स्वसन्ततिं शक्तिशालिनः दूरभाषघटिकाः सज्जीकृतवन्तः तेषां कृते अपि सुझावः दत्तःयदि भवान् अवश्यमेव विद्यालयं नेतुम् अर्हति तर्हि दूरभाषं विहाय सर्वाणि कार्याणि अवश्यमेव निष्क्रियं कुर्वन्तु।