समाचारं

झेङ्गझौ-नगरस्य प्राथमिकविद्यालयस्य अन्तः निर्माणक्रेनः पतितः? एरकी जिला शिक्षा ब्यूरो से प्रतिक्रिया

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दहे दैनिक·यू विडियो रिपोर्टर झाओ ज़िशान्

अद्यैव केचन नागरिकाः अवदन् यत् झेङ्गझौ-नगरस्य एर्की-मण्डलस्य लिजियाङ्ग-मार्गस्य समीपे रुहे-रोड्-प्राथमिकविद्यालयस्य नान्क्सी-रोड्-परिसरस्य निर्माणस्थले टावर-क्रेन्-इत्यस्य पतनम् अभवत्

लाइव-वीडियो-मध्ये ज्ञातं यत् सम्पूर्णस्य टॉवर-क्रेनस्य बूम-इत्यनेन शिक्षणभवनस्य गलियारे टिप् कृतम् ।

विद्यालये एतादृशः दुर्घटना कथं भवितुम् अर्हति स्म ? अस्य पृष्ठतः किं कारणम् ?

२९ अगस्तदिनाङ्के अपराह्णे संवाददाता झेङ्गझौनगरस्य एर्कीजिल्लाशिक्षाब्यूरो इत्यनेन सह दूरभाषेण सम्पर्कं कृत्वा स्थितिः प्रामाणिकतां सत्यापितवान्। तारीकरणकर्मचारिणः अवदन् यत् घटनायाः अनन्तरं श्रेष्ठा यूनिट् हस्तक्षेपं कृतवान् अस्ति तथा च विस्तृतसूचनाः विशिष्टविभागेन सह सत्यापितव्या।

३० अगस्तदिनाङ्के प्रातःकाले संवाददातारः झेङ्गझौनगरस्य एर्कीजिल्लाशिक्षाब्यूरो प्रति त्वरितरूपेण गतवन्तः ब्यूरोस्य प्रासंगिककर्मचारिणः पत्रकारैः सह अवदन् यत् एषा घटना अवितरितनिर्माणक्षेत्रे अभवत्, यत् बन्दस्य अवस्थायां आसीत्, शिक्षणक्षेत्रात् पृथक् च आसीत् . टॉवर क्रेनः पलटितः अभवत्, येन जटिलभवनस्य बाह्यभित्तिः, गलियारस्य उपरिभागः च आंशिकरूपेण क्षतिः अभवत् ।

तदतिरिक्तं कर्मचारिणः अवदन् यत् यतः घटनासमये विद्यालयः आरब्धः एव आसीत्, तस्मात् २८ दिनाङ्के अपराह्णे घटितस्य घटनायाः अनन्तरं प्रासंगिकविभागाः रात्रौ एव यत्र घटना अभवत् तस्य क्षेत्रस्य स्वच्छतां कृतवन्तः येन शिक्षणकार्यं सामान्यतया कर्तुं शक्यते इति सुनिश्चितं कृतम् परदिने।

दुर्घटनायाः अनन्तरं एर्की-जिल्ला-शिक्षा-ब्यूरो, एर्की-जिल्ला-आपातकाल-ब्यूरो, स्थानीय-उपजिल्ला-कार्यालयः च तत्क्षणमेव घटनास्थले आगत्य शिक्षकान्, छात्रान्, अभिभावकान् च व्याख्यातुं प्रवृत्ताः तस्मिन् एव काले ते निर्माण-एककेन आग्रहं कृतवन्तः यत्... toppled tower crane तथा क्षतिग्रस्तक्षेत्रस्य समये मरम्मतं कुर्वन्तु।

वर्तमान समये एर्की-जिल्ला-शिक्षा-ब्यूरो-संस्थायाः क्षतिग्रस्त-भवनस्य सुरक्षा-मूल्यांकनं कर्तुं व्यावसायिक-सङ्गठनं न्यस्तम् अस्ति, तस्य अनुवर्तन-कार्यं च सम्यक् क्रियते