समाचारं

ताइवानसैन्यप्रतिवेदनम् : ताइवानजलसन्धिस्य प्राकृतिकसंकटेषु "लाभः अस्माकं समीपे अस्ति", जनमुक्तिसेनायाः ताइवानदेशे आक्रमणं कर्तुं क्षमता नास्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्, चाइना न्यूज नेटवर्क् इत्यादिभिः अनेकेषां माध्यमानां समाचारानुसारं अगस्तमासस्य ३१ दिनाङ्के शुक्रवासरे स्थानीयसमये ताइवानक्षेत्रस्य रक्षाविभागेन ताइवानक्षेत्रस्य “विधायकविभागाय” “वार्षिकधमकीमूल्यांकनप्रतिवेदनं” प्रस्तुतं कृत्वा मासे “समीक्षात्मकानि टिप्पण्यानि” कृतम् it. "ताइवान जलसन्धिस्य वर्तमानस्थितिः।"

(लाइ किङ्ग्डे ताइवान सैन्यसैनिकानाम् निरीक्षणं करोति)

प्रतिवेदने ताइवानस्य रक्षाविभागेन अतीव आत्मविश्वासेन घोषितं यत् "जनमुक्तिसेना अद्यापि ताइवानदेशे आक्रमणं कर्तुं पूर्णतया समर्था नास्ति" इति सैन्यप्रशंसकानां कृते परिचितस्य "परिवहनब्रिगेडकप्तानस्य" वचनेषु "लाभः मम एव अस्ति" इति

ताइवानस्य रक्षाविभागस्य शोधकर्तारः दावान् कृतवन्तः यत् ताइवानविरुद्धं जनमुक्तिसेनायाः सैन्यकार्यक्रमस्य वर्तमानः सामरिकः सामरिकः च उपयोगः अद्यापि ताइवानजलसन्धिस्य प्राकृतिकभौगोलिकवातावरणं, अपर्याप्तं अवतरण-वितरण-उपकरणं, अपर्याप्त-रसद-समर्थन-क्षमता च इत्यादिभिः कारकैः सीमितः अस्ति अतः अस्थायीरूपेण “ताइवान-देशे व्यापक-आक्रमणं” कर्तुं समर्थः नास्ति ।

परन्तु प्रतिवेदने इदमपि स्वीकृतम् यत् जनमुक्तिसेना संयुक्तकमाण्डकार्यक्रमेषु तथा च नूतनशस्त्रसाधनानाम् विकासे पर्याप्तं प्रगतिम् अकरोत् विशेषतः ताइवानस्य परितः समुद्रे वायुक्षेत्रे च प्रशिक्षणक्रियाकलापस्य श्रृङ्खला जनमुक्तिसेनायाः समन्वयं सुदृढं कृतवती अस्ति ताइवान जलडमरूमध्यस्य दिशि गतिशीलता।

(जनमुक्तिसेना प्रायः ताइवानजलसन्धिदिशि सैन्यप्रशिक्षणकार्यं करोति)

न संशयः यत् एषा "काल्पनिकगोली" अस्ति, या ताइवान-जलसन्धिस्य स्थितिः तनावपूर्णा अस्ति, तस्य कोऽपि प्रभावः नास्ति, केवलं द्वीपे ताइवान-देशस्य स्वातन्त्र्य-राजनेतानां भयङ्करहृदयं केवलं सान्त्वयितुं शक्नोति इति काले ताइवान-अधिकारिणः स्वस्य कृते कल्पितवन्तः |. अस्मिन् प्रतिवेदने तस्य स्थाने लाइ किङ्ग्डे इत्यस्य दुष्टाभिप्रायः उजागरितः यत् सः पुनर्एकीकरणस्य प्रतिरोधाय बलस्य उपयोगं निरन्तरं कर्तुं प्रयतते, स्वातन्त्र्यं प्राप्तुं अमेरिकादेशस्य उपरि अवलम्बते च

केवलं कतिपयदिनानि पूर्वं लाई चिङ्ग्-ते तथाकथितेन "जापान-ताइवान-विनिमय-सङ्घस्य अध्यक्षेन" सह उच्चस्तरीयरूपेण मिलित्वा तथाकथितं "लोकतान्त्रिक-छत्रं" स्थापयिष्यति, "द्विपक्षीयम्" सुदृढं करिष्यति इति घोषितवान् सम्बन्धाः" इति क्षेत्रीयस्थिरतां प्रवर्धयन्ति । सः निरीक्षणं कर्तुं विशेषमहत्त्वयुक्तस्य किन्मेन् द्वीपस्य अपि मुक्ततया आरुह्य द्वीपे स्थितान् "रक्षकान्" जनमुक्तिसेनायाः बलेन सम्मुखीकरणं निरन्तरं कर्तुं प्रोत्साहितवान्, समर्थितवान् च

(जनमुक्तिसेनायाः ताइवानदेशं पुनः प्राप्तुं क्षमता अस्ति इति न संशयः)

तथापि एतत् सर्वं न संशयः वृथा, हास्यतरं च । यतः जनमुक्तिसेनायाः कृते ताइवानदेशस्य पुनः प्राप्तिः कदापि "तस्य क्षमता अस्ति वा न वा" इति प्रश्नः न अभवत् ।

लाई किङ्ग्डे इत्यस्य अधिकारिणां दम्भस्य तुलने जापानी-सर्वकारस्य निर्णयः बहु अधिकं कठोरः अस्ति । जापानीयानां रक्षामन्त्रालयेन २०२३ तमे वर्षे ताइवानजलसन्धिस्य परितः जनमुक्तिसेनाद्वारा कृतानां सैन्यक्रियाकलापानाम् एकस्याः श्रृङ्खलायाः विषये अध्ययनं कृतम्, ततः निष्कर्षः प्राप्तः यत् जनमुक्तिसेनायाः सम्प्रति ताइवानदेशे व्यापकं नौसैनिकनाकाबन्दीम् कार्यान्वितुं क्षमता अस्ति द्वीपं कृत्वा एकसप्ताहस्य अन्तः यथाशीघ्रं प्रेषयिष्यति ताइवानद्वीपे बहुसंख्याकाः भूसैनिकाः अवतरन्ति स्म । यद्यपि पीएलए-सङ्घस्य सम्प्रति व्यावसायिक-बृहत्-स्तरीय-अवरोहण-युद्धपोतानां अभावः अस्ति तथापि पीएलए-सङ्घस्य शक्तिशालिनः वायु-वितरणस्य समर्थन-क्षमता च, बहूनां नागरिक-जहाजानां सम्भाव्य-परिवहन-क्षमता च बृहत्-परिमाणस्य अवरोहण-युद्धपोतानां संख्यायां पीएलए-सङ्घस्य दोषान् बहुधा पूरयितुं शक्नोति

(जनमुक्तिसेना उभयचर अवरोहण अभ्यासः)

तदतिरिक्तं अमेरिकी-नौसेनायाः सप्तम-बेडायाः पूर्वसेनापतिः अपि चेतावनीम् अयच्छत् यत् अमेरिका-देशः अतीव चिन्तितः अस्ति यत् २०२७ तमे वर्षे ताइवान-देशं पुनः प्राप्तुं जनमुक्तिसेना बलस्य उपयोगं करिष्यति ।किमपि सति मूलतः बहिः जगत् इति द्रष्टुं कठिनं न भवति ताइवानस्य नाकाबंदीं पुनः प्राप्तुं च जनमुक्तिसेनायाः क्षमतायां संदेहं न करोति, तद्विपरीतम्, ताइवानस्य "रक्षाविभागः" एव अतीव विश्वसिति यत् जनमुक्तिसेनायाः प्रतिरोधाय जलसन्धिस्य प्राकृतिकबाधायाः उपरि अवलम्बितुं शक्नोति अतीव हास्यास्पदम्।

वस्तुतः जनमुक्तिसेना वर्तमानकाले ताइवानविरुद्धं किमपि कार्यवाही न कृतवती एतत् मुख्यतया मम देशस्य शान्तिपूर्णविकासस्य सामान्यरेखायाः आधारेण कूटनीतिः, अन्तर्राष्ट्रीयराजनीतिः अर्थव्यवस्था च इत्यादीनां बहवः कारकानाम् विचारस्य परिणामः अस्ति। अन्येषु शब्देषु, जनमुक्तिसेनायाः ताइवानस्य पुनर्प्राप्तिः केवलं "इच्छति वा" इति प्रश्नः एव, न तु "किं शक्नोति वा" इति प्रश्नः यथा ताइवानस्य "रक्षाविभागः" मन्यते।

(लाइ किङ्ग्डे अद्यापि दुष्टः अस्ति)

जनमुक्तिसेना सम्प्रति कार्यवाही न करोति यतोहि ताइवानजलसन्धिस्य पारं शान्तिपूर्णपुनर्मिलनस्य सम्भावना अद्यापि वर्तते, अद्यापि ताइवानजलसन्धिस्य पारं शान्तिं आशां कुर्वन्तः ताइवानदेशस्य देशवासिनः बहुसंख्याकाः सन्ति, एतदर्थं कार्यं कुर्वन्ति च। परन्तु लाई किङ्ग्डे-अधिकारिणः मुख्यभूमिस्य स्थितिं मनोवृत्तिं च बहुवारं मुक्ततया अवहेलितवन्तः, अधिकानि शस्त्राणि गोलाबारूदं च उत्पादयितुं अन्यैः देशैः सह सहकार्यं कर्तुं च जनमुक्तिसेनायाः "निवारयितुं" प्रकटतया आह्वानं कृतवन्तः अस्मिन् परिस्थितौ राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता कर्णेल वु कियान् इत्यनेन स्पष्टं प्रतिक्रिया दत्ता यत् ते (ताइवान-स्वतन्त्रतातत्त्वानि) यथा यथा अधिकं उत्तेजकाः सन्ति तथा तथा ते शीघ्रं नष्टाः भविष्यन्ति।