समाचारं

केएमटी-सदस्यस्य लिङ्ग-ताओ-महोदयस्य कार्यालये हुआङ्ग-शानशान्-महोदयेन प्रश्नः कृतः यत् सा वर्षत्रयं यावत् सत्तातः निलम्बिता नासीत् वा?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला अभियोजककार्यालयस्य तथा ताइवान-अधिकारिणः भ्रष्टाचारविरुद्धस्य स्वतन्त्र-आयोगस्य विषये तेषां कृते बहुविध-माध्यमानां उपयोगेन पीपुल्स-पार्टी-अध्यक्षस्य को वेन्झे-इत्यस्य निवासस्य, पीपुल्स-पार्टी-कार्यालयस्य च अन्वेषणं कृतम् यदा अभियोजकाः प्रातःकाले पीपुल्स-पार्टी-कार्यालये आगतवन्तः। ताइपे-नगरस्य पूर्व-उपमेयरः, जनपक्षस्य प्रतिनिधिः च हुआङ्ग-शानशान् संयोगेन तत्र आसीत्, कस्मैचित् द्वारं उद्घाटयितुं आगन्तुं आह्वयतु। केएमटी ताओयुआन् नगरपार्षदः लिङ्ग ताओ इत्यनेन प्रश्नः कृतः यत् हुआङ्ग शान्शान् इत्यस्य निलम्बनं कृतम् अस्ति वा? लोकप्रियदलस्य केन्द्रीयदलमुख्यालये अद्यापि किमर्थं दृश्यते ?

भ्रष्टाचारविरोधी इकाई एतत् ज्ञातुं प्रयतते यत् के वेन्झे इत्यनेन ताइपे-नगरस्य मेयरत्वेन कार्यकाले जिंग्हुआ-नगरस्य तलक्षेत्र-अनुपातस्य ८४०% यावत् शिथिलीकरणं लाभार्थस्य अपराधे सम्मिलितम् आसीत् वा? ३० दिनाङ्के प्रातःकाले अहं ताइपे-नगरस्य जिन्शान् दक्षिणमार्गे २ खण्डे के वेन्झे इत्यस्य निवासस्थानं अन्वेष्टुं गतः । अन्वेषणस्य अनन्तरं के वेन्झे इत्यस्य प्रतिवादी इति पहिचानस्य आधारेण भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगस्य समीपं आहूतं जातम्।

तदतिरिक्तं यदा अभियोजकाः अद्य प्रातः ताइबो भवने स्थिते पीपुल्स पार्टी कार्यालये आगतवन्तः तदा संयोगेन हुआङ्ग शान्शान् घटनास्थले एव आसीत् तस्याः अपि छायाचित्रं गृहीतम् यत् सा त्वरितरूपेण शान्तस्थानं प्रति गत्वा किमपि प्रश्नस्य उत्तरं न दत्तवती।

कथ्यते यत् यदा भ्रष्टाचारविरोधी निरीक्षकाः ताइवानकाचभवने आगतवन्तः तदा कार्यालयको इत्यस्य द्वारं तालाबद्धम् आसीत्, अतः हुआङ्ग शान्शान् कस्मैचित् द्वारं उद्घाटयितुं आहूतवान् पश्चात् ताइवानस्य जनदलस्य उपमहासचिवः जू फू इत्ययं प्रकटितः द्वारं उद्घाटितवान्, परन्तु अकस्मात् द्वारं उद्घाटितवान्।

अस्मिन् विषये लिङ्ग ताओ प्रश्नं कृतवान् यत् हुआङ्ग शान्शान् निलम्बितः अस्ति वा? लोकप्रियदलस्य केन्द्रीयदलमुख्यालये अद्यापि किमर्थं दृश्यते ? हुआङ्ग शान्शान् इत्यनेन लेखानां समीक्षायै अनेकानि पत्रकारसम्मेलनानि आयोजितानि, परन्तु तस्य विषयस्य स्पष्टीकरणस्य स्थाने अधिकान् संशयाः उत्पन्नाः, के वेन्झे इत्यस्य हानिः च अभवत् ।