समाचारं

चीनस्य सीमापारं ई-वाणिज्यम् आफ्रिकादेशे तस्य विस्तारं त्वरयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक हॉटस्पॉट्स
मूलशीर्षकम् : चीनस्य सीमापारं ई-वाणिज्यम् आफ्रिकादेशे तस्य विस्तारं त्वरयति
पीपुल्स डेली ओवरसीज एडिशन रिपोर्टर यान यू
अद्यैव ड्यूचे वेल् रेडियोजालपुटे ज्ञातं यत् आफ्रिकादेशिनः क्रमेण ऑनलाइन-शॉपिङ्ग्-द्वारा आनितां सुविधां स्वीकुर्वन्ति । आफ्रिकादेशस्य उपभोक्तृभिः सामान्यतया उपयुज्यमानानाम् सीमापार-ई-वाणिज्य-मञ्चानां मध्ये चीनदेशात् पर्याप्तसंख्या आगच्छन्ति । अन्तिमेषु वर्षेषु अधिकाधिकाः चीनीय-ई-वाणिज्य-कम्पनयः आफ्रिका-विपण्ये प्रवेशाय विविध-"घरेलु-उत्पादानाम्" नूतनानि मार्गाणि प्रदातुं शक्नुवन्ति, तेषां कृते चीन-देशं प्रति बहवः "आफ्रिका-उत्पादाः" अपि आनिताः, येन निकटतर-आर्थिक-व्यापार-विनिमय-प्रवर्तनं कृतम् चीन-आफ्रिका-देशयोः मध्ये ।
केन्यादेशस्य म्लोलोन्गोनगरे एकस्मिन् गोदामे किलिमाल्-कर्मचारिणः मालम् समायोजयन्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली याहुई
सीमापारं ई-वाणिज्यम् आफ्रिकादेशेन सह सहकार्यस्य नूतनं प्रारूपं जातम् अस्ति
अद्यैव आफ्रिका-व्यापार-समाचार-पत्रिकायाः ​​समाचारः अस्ति यत् चीन-देशस्य ई-वाणिज्य-मञ्चाः आफ्रिका-विपण्ये प्रबल-गत्या प्रविशन्ति । अस्मिन् वर्षे जनवरीमासे पिण्डुओडुओ इत्यस्य सीमापार-ई-वाणिज्य-मञ्चः टेमु दक्षिण आफ्रिकादेशे अवतरत्, यत् पिण्डुओडुओ इत्यस्य आफ्रिका-विपण्ये प्रथमः महत्त्वपूर्णः प्रवेशः अभवत् ।
अन्यः चीनदेशस्य विदेशेषु ई-वाणिज्यमञ्चः शेन् अपि आफ्रिका-विपण्यस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति । रायटर्-पत्रिकायाः ​​अनुसारं शेन् अद्यैव दक्षिण-आफ्रिका-देशे एकं पॉप्-अप-भण्डारं उद्घाटितवान्, येन भण्डारे बहुसंख्याकाः उपभोक्तृणां आकर्षणं कृतवन्तः, अपितु प्रायः शतं जनाः प्रतीक्षन्ते स्म भण्डारस्य बहिः पङ्क्तौ ।
अन्तिमेषु वर्षेषु चीनीयसीमापार-ई-वाणिज्य-मञ्चाः यथा अलीबाबा-अन्तर्राष्ट्रीय-स्थानकं, जिकु च आफ्रिका-विपण्ये प्रवेशं कृतवन्तः, येन स्थानीय-उपभोक्तृभ्यः अधिकसुलभः कुशलः च शॉपिङ्ग्-अनुभवः प्राप्तः
वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च संस्थायाः पश्चिम एशिया-आफ्रिका-संस्थायाः निदेशकः माओ क्षियाओजिङ्ग् इत्यनेन अस्य संवाददातुः साक्षात्कारे विश्लेषणं कृतम् यत् अन्तिमेषु वर्षेषु सीमापारं ई-वाणिज्यं नूतनं प्रारूपं जातम् आफ्रिकादेशेन सह चीनस्य सहकार्यस्य। चीनदेशस्य सीमापार-ई-वाणिज्य-मञ्चाः आफ्रिका-विपण्ये विस्तारं कर्तुं आरब्धाः, येन निरन्तर-वृद्धि-प्रवृत्तिः दृश्यते । “यत्र चीनस्य सीमापारं ई-वाणिज्य-मञ्चाः प्रवेशं कर्तुं चयनं कुर्वन्ति, यथा केन्या, दक्षिण-आफ्रिका, मिस्र-आदिषु आफ्रिका-देशेषु ई-वाणिज्य-विकासाय तुल्यकालिकरूपेण उत्तमाः मूलभूताः परिस्थितयः सन्ति चीनीय-कम्पनयः प्रायः एतेषु देशेषु पदं प्राप्नुवन्ति तथा च ततः क्रमेण स्वव्यापारस्य विस्तारं समीपस्थेषु देशेषु कुर्वन्ति
२०१४ तमे वर्षे स्थापितं किलिमाल् इति संस्थायाः विशिष्टं उदाहरणम् अस्ति । केन्यादेशे कार्यं कुर्वतां प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः इति नाम्ना किलिमाल् आफ्रिकादेशे विदेशेषु गोदामान् स्थापयित्वा शतप्रतिशतम् ऑनलाइन-भुगतानं प्राप्तवान् । सम्प्रति किलिमाल् त्रयः प्रमुखाः क्षेत्राणि कवरयति: इलेक्ट्रॉनिकव्यवहारः, मोबाईल-भुगतानः, सीमापार-रसदं च, प्रायः एककोटि-आफ्रिका-उपयोक्तृणां सेवां करोति, तथा च स्थानीयजनानाम् प्रिय-शॉपिङ्ग्-मञ्चेषु अन्यतमं जातम्
“यूरोप-अमेरिका इत्यादिभिः पारम्परिकैः ई-वाणिज्य-विपण्यैः सह तुलने आफ्रिका-विपण्ये स्पर्धा विशेषतया तीव्रा नास्ति अतः चीन-सीमा-पार-ई-वाणिज्य-कम्पनीनां कृते अतीव आकर्षकम् अस्ति तेषां कृते विदेशं गन्तुं महत्त्वपूर्णं गन्तव्यं जातम् अस्ति, वाणिज्यमन्त्रालयस्य चीन-अन्तर्राष्ट्रीय-ई-वाणिज्य-केन्द्रस्य शोध-संस्थायाः निदेशकः ली मिंगताओ इत्यनेन अस्मिन् वृत्तपत्रे उक्तं यत् चीन-आफ्रिका-देशयोः मध्ये सीमापार-क्षेत्रे वर्तमान-सहकार्यः ई -वाणिज्यम् ध्यानं अर्हति। "सहकारतन्त्रस्य दृष्ट्या 'बेल्ट् एण्ड् रोड्' इति उपक्रमस्य ढाञ्चे प्रवर्धितेन 'सिल्क रोड् ई-वाणिज्य' सहकार्येन चीन-आफ्रिका-सीमापार-ई-वाणिज्य-सहकार-परियोजनानां बहूनां सुचारु-कार्यन्वयनं प्रवर्धितम्, यथा चीन-आफ्रिका-सीमापार-ई-वाणिज्य-सेवाकेन्द्रस्य स्थापना तथा च ऑनलाइन-अफलाइन-पद्धतीनां संयोजनेन द आफ्रिका-गुड्स-ऑनलाइन-शॉपिङ्ग्-महोत्सवस्य आतिथ्यं, न केवलं चीनीय-उत्पादानाम् 'वैश्विकं गन्तुं' अनुमतिं ददाति, अपितु सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन अधिकाधिक-आफ्रिका-कम्पनयः चीन-देशाय उत्पादानाम् विक्रयणं कर्तुं साहाय्यं कुर्वन्ति येन परस्परं लाभः, विजय-विजयः च भवति संसाधनानाम् दृष्ट्या, यदा चीनस्य सीमापार-ई-वाणिज्य-मञ्चाः वैश्विकं गच्छन्ति, तदा बहवः चीनीय-कम्पनयः सीमापार ई-वाणिज्य-उद्योगस्य आवश्यकतानां परितः सहायकसेवाः प्रदास्यन्ति, यथा मालस्य गोदामस्य, रूक्ष-प्रक्रियाकरणस्य, विक्रय-पश्चात् अन्यसेवानां च प्रदातुं आफ्रिकादेशे निर्यात-गोदामानां स्थापना क्रमेण आफ्रिका-विपण्यस्य विस्तारं कृत्वा, आफ्रिकादेशे सीमापार-ई-वाणिज्यस्य विकासस्य उत्तमसेवायै सुविधाजनक-भुगतान-विधिभिः अनुमतिं ददाति, प्रतिभा-प्रशिक्षणस्य दृष्ट्या बहवः आफ्रिका-देशाः स्वस्य ई-वाणिज्य-क्षमतायाः निर्माणाय महत्त्वं वर्धयन्ति, विशालं प्रेषयन्ति च चीनस्य सफलानुभवात् शिक्षितुं ई-वाणिज्यसम्बद्धेषु कार्येषु भागं ग्रहीतुं चीनदेशं प्रति कर्मचारिणां संख्या।
आफ्रिकादेशे चीनस्य सीमापारं ई-वाणिज्यस्य विकासाय बहुविधाः कारकाः समर्थयन्ति
ली मिंगताओ इत्यनेन दर्शितं यत् चीनस्य सीमापारस्य ई-वाणिज्यस्य कृते आफ्रिका-विपण्यं नूतनं नील-सागरं जातम् इति कारणं बहुषु कारकेषु आधारितम् अस्ति प्रथमं, आफ्रिका-देशस्य जनसंख्यायाः आधारः विशालः अस्ति, औसत-आयुः च न्यूनः अस्ति, यस्य अर्थः अस्ति यत् अत्र क सम्भाव्य उपभोक्तृणां बहूनां संख्या, विशेषतः युवानां, सीमापारं ई-वाणिज्यस्य कृते व्यापकं विपण्यमूलं प्रदाति द्वितीयं, आफ्रिकादेशस्य अर्थव्यवस्था तीव्रगत्या वर्धमाना अस्ति, तथा च अनेके आफ्रिकासर्वकाराः विदेशीयनिवेशस्य समर्थनं कुर्वन्ति, प्राधान्यनीतीः च प्रदास्यन्ति सीमापार-ई-वाणिज्यस्य अनुकूलं वातावरणं, आफ्रिकादेशेषु अन्तर्जालस्य स्मार्टफोनस्य च प्रवेशस्य दरः तीव्रगत्या वर्धितः, आफ्रिका-उपभोक्तृभिः क्रमेण ऑनलाइन-शॉपिङ्ग्-अभ्यासः निर्मितः, तथा च ई-वाणिज्यस्य उपभोगस्य क्षमता आफ्रिकादेशस्य विपण्यं क्रमेण टैप् क्रियते।
सांख्यिकी दर्शयति यत् आफ्रिकादेशे सम्प्रति १.४ अब्जाधिकजनसंख्या अस्ति, येषु २५ वर्षाणाम् अधः जनाः कुल आफ्रिकाजनसंख्यायाः ६०% अधिकाः सन्ति सम्प्रति आफ्रिकादेशेषु अन्तर्जालप्रवेशस्य दरः निरन्तरं वर्धमानः अस्ति, अन्तर्जालस्य उपयोक्तारः ५० कोटिभ्यः अतिक्रान्ताः सन्ति, अधिकाधिकाः आफ्रिकादेशीयाः जनाः अन्तर्जालं प्राप्य मोबाईलफोनद्वारा मोबाईल-भुगतानं कुर्वन्ति ग्लोबल सिस्टम् फ़ॉर् मोबाईल् कम्युनिकेशन्स् एसोसिएशन् इत्यस्य प्रासंगिकप्रतिवेदनानुसारं आफ्रिकादेशे मोबाईलफोनस्य, अन्तर्जालसम्पर्कस्य, सामाजिकमाध्यमानां च लोकप्रियता निरन्तरं वर्धिता अस्ति, येन आफ्रिकादेशे ई-वाणिज्यस्य निरन्तरविकासः अभवत् २०२७ तमे वर्षे आफ्रिकादेशे प्रायः ६० कोटिः ऑनलाइन-शॉपिङ्ग्-कर्तारः भविष्यन्ति इति अपेक्षा अस्ति ।
"अन्तिमेषु वर्षेषु आफ्रिकासङ्घः आफ्रिकादेशाः च ई-वाणिज्यसहितस्य अङ्कीय-अर्थव्यवस्थायाः विकासाय महत् महत्त्वं दत्तवन्तः। अधिकांशः आफ्रिका-देशाः अङ्कीय-अर्थव्यवस्थायाः विकासयोजनानि प्रवर्तयन्ति, सीमापारस्य विकासाय दृढं नीतिसमर्थनं प्रदत्तवन्तः ई-वाणिज्यम्।" माओ क्षियाओजिंग् अवदत्।
आफ्रिकासङ्घस्य एजेण्डा २०६३ डिजिटल अर्थव्यवस्थां प्राथमिकताविकासलक्ष्यरूपेण सूचीबद्धं करोति तथा च प्रमुखपरियोजनानां प्रस्तावः करोति, यथा समग्र-आफ्रिका-इलेक्ट्रॉनिक-जालस्य निर्माणं, आफ्रिका-वर्चुअल्-इलेक्ट्रॉनिक-विश्वविद्यालयः च केचन आफ्रिकादेशाः अपि प्रासंगिकाः उपायाः कृतवन्तः, यथा अङ्कीय-अर्थव्यवस्थां राष्ट्रिय-आर्थिक-प्राथमिकता-विकास-लक्ष्यरूपेण समावेशयितुं रणनीतिक-योजनानि निर्मातुं, अङ्कीय-अर्थव्यवस्थायाः विकासाय समर्थनं कर्तुं, अङ्कीय-आर्थिक-वातावरणस्य सुधारं कर्तुं, राष्ट्रिय-स्थापनं च उद्दिश्य नीतयः, कानूनानि, उपायानि च प्रचारयितुं -स्तरस्य डिजिटल नवीनता तथा उद्यमिता केन्द्राणि .
अधिकाधिकाः चीनदेशस्य सीमापार-ई-वाणिज्य-कम्पनयः आफ्रिका-देशेषु प्रविशन्ति, ये स्थानीय-ई-वाणिज्यस्य विकासे अपि जीवनशक्तिं प्रविशन्ति
"'बेल्ट् एण्ड् रोड्' इति उपक्रमस्य संयुक्तनिर्माणस्य कार्यान्वयनेन चीनदेशस्य बहूनां कम्पनीभिः आफ्रिकादेशे निवेशः कृतः, कारखानानि च स्थापितानि। समग्रस्थानीयआर्थिकसामाजिकविकासे सुधारं कुर्वन् रोजगारं जनानां उपभोगशक्तिं च चालयन्... सहकार्यस्य मैत्रीपूर्णवातावरणेन आफ्रिकादेशस्य जनानां चीनीयकम्पनीनां प्रति सकारात्मकदृष्टिकोणः अपि अभवत् तथा च "चीनी-उत्पादाः अधिकं दृढं विश्वासं जनयन्ति" इति ली मिंगटाओ इत्यनेन उक्तं यत् सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन अधिकाधिकं उच्चगुणवत्तायुक्तं न्यूनमूल्यं च चीनीयम् स्थानीयजनानाम् उपभोगस्य आवश्यकतां पूरयितुं मालाः आफ्रिकादेशस्य विपण्यां प्रविष्टाः सन्ति । तस्मिन् एव काले स्थानीय-आफ्रिका-कम्पनीनां, विशेषतः लघु-मध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-व्यापारे भागं ग्रहीतुं सीमा न्यूनीकृता अस्ति तथा च अन्य-रूपेण माल-वितरणेन अधिकानि "आफ्रिका-वस्तूनि" चीनीय-उपभोक्तृणां समीपं नीतानि, येन चालनं कृतम् स्थानीय-आफ्रिका-कम्पनीनां विकासः ।
माओ क्षियाओजिङ्ग् इत्यनेन चीनदेशस्य ई-वाणिज्यस्य आरम्भः पूर्वमेव अभवत्, तीव्रगत्या विकसितः, समृद्धः अनुभवः च सञ्चितः इति दर्शितवान् । चीन-आफ्रिका-देशयोः सीमापार-ई-वाणिज्य-क्षेत्रे सहकार्यं सुदृढं जातम्, यत् न केवलं द्विपक्षीय-व्यापार-आदान-प्रदानं प्रवर्धयति, अपितु आफ्रिका-देशे स्थानीय-ई-वाणिज्यस्य विकासाय नूतनान् अवसरान् अपि आनयति |. प्रासंगिकमूलसंरचनानां सुधारः वा स्थानीय-आफ्रिका-सीमापार-ई-वाणिज्य-प्रतिभानां संवर्धनं वा, एतत् आफ्रिका-देशस्य स्थायि-आर्थिक-सामाजिक-विकासे गतिं प्रविशति |.
अस्मिन् वर्षे जुलै-मासस्य अन्ते चीन-आफ्रिका-अङ्कीय-सहकार-मञ्चेन प्रकाशिता सूचना दर्शयति यत् अन्तिमेषु वर्षेषु चीनीय-कम्पनयः आफ्रिका-देशे भू-समुद्र-केबल-, 5g-जालम्, आँकडा-केन्द्राणि च इत्यादीनां डिजिटल-अन्तर्गत-संरचनानां निर्माणे सक्रियरूपेण भागं गृहीतवन्तः, तथा च अधिकं प्रदातुं वित्तीयप्रौद्योगिकी, ई-वाणिज्यम्, चल-अन्तर्जालम् इत्यादीनां निवेशसेवानां वर्धनं कृतम् अनेके आफ्रिका-देशस्य उपयोक्तारः डिजिटलीकरणेन आनयितस्य सुविधायाः आनन्दं लभन्ते
आफ्रिका-देशस्य ई-वाणिज्य-विपण्यस्य क्षमताम् अग्रे अपि उपयुज्यताम्
यथा यथा ई-वाणिज्यस्य प्रफुल्लता भवति तथा तथा आफ्रिकामहाद्वीपे नूतनाः ई-वाणिज्यमञ्चाः उद्भवन्ति । समाचारानुसारं आफ्रिकादेशे शतशः ई-वाणिज्यमञ्चाः सन्ति । चीन-आफ्रिका-देशयोः सीमापारं ई-वाणिज्यसहकार्यं चीन-आफ्रिका-व्यापाराय अपि दृढं प्रेरणाम् अयच्छति । चीनस्य सीमाशुल्कसामान्यप्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु चीनस्य आफ्रिकादेशे आयातनिर्यात: १.१९ खरब युआन् अभवत्, यत् वर्षे वर्षे ५.५% वृद्धिः अभवत् २०२३ तमे वर्षे चीन-आफ्रिका-व्यापारस्य परिमाणं २८२.१ अब्ज अमेरिकी-डॉलर्-इत्यस्य ऐतिहासिकं शिखरं प्राप्तवान्, यत् वर्षे वर्षे १.५% वृद्धिः अभवत्, येन चीन-आफ्रिका-व्यापारस्य दृढं लचीलतां प्रदर्शितवती
ड्यूचे वेल् रेडियोजालस्थले सूचना अस्ति यत् आफ्रिकादेशे ई-वाणिज्यस्य महती सम्भावना अस्ति । म्याकिन्से ग्लोबल इन्स्टिट्यूट् इत्यस्य पूर्वानुमानं सूचयति यत् २०२५ तमवर्षपर्यन्तं नाइजीरिया, दक्षिण आफ्रिका, मिस्र इत्यादिषु बृहत् आफ्रिका अर्थव्यवस्थासु सर्वेषां खुदराविक्रयणस्य १०% भागं ई-वाणिज्यं भवितुं शक्नोति आफ्रिकामहाद्वीपे ई-वाणिज्यस्य समृद्ध्यर्थं काश्चन समस्याः समाधानं कर्तव्यम्, यथा कुशलवितरणसेवा, व्यावसायिकग्राहकसेवा, विश्वसनीयऋणव्यवस्था च
ली मिंगटाओ इत्यनेन दर्शितं यत् आफ्रिकादेशेषु अद्यापि सीमापारं ई-वाणिज्यसम्बद्धेषु सहायकसुविधासु यथा गोदाम, रसदः, भुक्तिः च इति कतिपयानि अभावाः सन्ति चीनः आफ्रिका च अन्तरसरकारीसहकार्यस्य, निगमनिवेशस्य च माध्यमेन तेषु सुधारं कर्तुं शक्नुवन्ति, अर्थात् एकतः, अन्तर-सरकारी-सहकार्यस्य माध्यमेन, रसद-क्षेत्रे बन्दरगाह-बन्दरगाह-इत्यादिषु क्षेत्रेषु बृहत्-परियोजना-सहकार्यं कुर्वन्तु अपरपक्षे, निगम-निवेशस्य साहाय्येन, वयं अधिकानि चीनीय-सीमा-पार-ई-वाणिज्य-कम्पनीः प्रोत्साहयामः आफ्रिकादेशे आयातगोदामान् निर्यातयितुं विदेशगोदामान् च स्थापयति स्म । “तदतिरिक्तं चीन-आफ्रिका-देशयोः सीमापार-ई-वाणिज्य-प्रतिभा-प्रशिक्षणस्य, उद्यम-संवर्धनस्य, उद्यमशीलता-उष्मायनस्य च क्षेत्रेषु सहकार्यं सुदृढं कर्तुं शक्यते, येन आफ्रिका-देशः स्वस्य स्थानीय-ई-वाणिज्य-विकास-क्षमतासु सुधारं कर्तुं, उत्तमं व्यापार-वातावरणं च निर्मातुं शक्नोति | सीमापार ई-वाणिज्यस्य लाभाः सन्ति यत् एतत् उपभोक्तृदत्तांशस्य विशालमात्रायां संग्रहणं विश्लेषणं च कर्तुं शक्नोति तथा च उपभोक्तृणां आवश्यकतानां प्राधान्यानां च सटीकरूपेण ग्रहणं कृत्वा भविष्ये चीनीय-आफ्रिका-उपभोक्तृणां आवश्यकतानां आधारेण तत्सम्बद्धानां उत्पादानाम् अधिकलक्षितविकासः उत्पादनं च कर्तुं शक्नोति तथा सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन विक्रयणं चीनीय-आफ्रिका-कम्पनीनां दिशायाः प्रयासः अपि अस्ति।" इति ली मिंगताओ अवदत्।
ज्ञातव्यं यत् सम्प्रति आफ्रिकादेशे ई-वाणिज्यस्य प्रफुल्लितविकासेन पारम्परिकआपूर्तिशृङ्खलासु व्यापारप्रतिमानयोः च परिवर्तनं जातम् यथा, केन्यादेशस्य खाद्यकम्पनयः प्रत्यक्षतया कृषकाणां कृते ताजाः उत्पादनानि क्रियन्ते, नगरीयपदार्थविक्रेतृभ्यः च आपूर्तिं कुर्वन्ति;
"ई-वाणिज्यस्य माध्यमेन पारम्परिकव्यापारप्रतिमानं परिवर्तयितुं चीनीयसीमापारं ई-वाणिज्यकम्पनयः आफ्रिकादेशस्य भागिनानां सह सफलानुभवं साझां कर्तुं शक्नुवन्ति तथा च आफ्रिकादेशस्य कृषकाणां उपभोक्तृणां च तेभ्यः उत्तमं लाभं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति। तस्मिन् एव काले प्रभावी नीतिमार्गदर्शनं तथा च एकः उत्तमः business environment तथा ​​च ई-वाणिज्यस्य विकासाय सुरक्षितं विश्वसनीयं च भुगतानप्रणाली अतीव महत्त्वपूर्णा अस्ति तथा च अफ्रीकादेशेषु डिजिटलमूलसंरचनानां निर्माणं सुदृढं करणं तथा च ई-वाणिज्यप्रतिभानां संवर्धनं चीनीयसीमापार-ई-वाणिज्यकम्पनीनां स्थायिरूपेण विकासे सहायकं भविष्यति अफ्रीकायां तथा आफ्रिकादेशे स्थानीयं ई-वाणिज्यविपण्यं अपि प्रवर्धयिष्यति।" माओ क्षियाओजिंग् अवदत्।
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
प्रतिवेदन/प्रतिक्रिया