समाचारं

नेदरलैण्ड् : युक्रेनदेशं रूसदेशे एफ-१६ युद्धविमानानाम् उपयोगं कर्तुं अनुमतिं ददातु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त ३०."यूक्रेनीप्राव्दा" तथा अमेरिकी "न्यूजवीक्" (न्यूजवीक्) इत्येतयोः समाचारानुसारं २९ अगस्तदिनाङ्के स्थानीयसमये डच् सशस्त्रसेनायाः सेनापतिः एइहेल्सहेम् इत्यनेन उक्तं यत् नेदरलैण्ड्देशः युक्रेनदेशः रूसीक्षेत्रे कार्यं कर्तुं अनुमतिं ददाति नेदरलैण्ड्देशेन प्रदत्तानि एफ-१६ युद्धविमानानि अस्मिन् विमाने उपयुज्यन्ते ।
एइहेल्स्हेम् इत्यनेन उक्तं यत् नेदरलैण्ड्-देशेन "एफ-१६-युद्धविमानानाम् उपयोगे, व्याप्तेः च विषये किमपि प्रतिबन्धः न कृतः" इति " " .
समाचारानुसारं नेदरलैण्ड्देशेन युक्रेनदेशः २४ एफ-१६ युद्धविमानानि प्रदास्यति इति प्रतिज्ञां कृतवान्, परन्तु यूक्रेनसेनायाः कति एफ-१६ युद्धविमानानि प्राप्तानि इति ऐहेल्सहेम् इत्यनेन न प्रकटितम्।
पश्चिमस्य युक्रेनदेशाय एफ-१६ युद्धविमानानाम् आपूर्तिविषये रूसीराष्ट्रपतिप्रेससचिवः पेस्कोवः पूर्वं अवदत् यत् पाश्चात्यदेशैः यूक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् वितरणेन "युद्धस्य स्थितिः न परिवर्तते" इति रूसदेशः अपि पूर्वं नाटोदेशेभ्यः युक्रेनदेशाय शस्त्रप्रदानविषये एकं टिप्पणं जारीकृतवान् अस्ति । रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् युक्रेनदेशस्य साहाय्यार्थं यत्किमपि सामग्रीं शस्त्राणि सन्ति तत् रूसस्य "वैधं लक्ष्यं" भविष्यति।
स्रोतः चीन न्यूज नेटवर्क
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया