समाचारं

पूर्वीय-युक्रेन-रक्षारेखाः भग्नाः रूसीसैनिकाः इति कारणेन ज़ेलेन्स्की-महोदयस्य प्रबल-आलोचनस्य सामना भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-सेनायाः रूस-देशस्य कुर्स्क-प्रदेशे आक्रमणं कर्तुं सहस्राणि सैनिकाः नियोजितवन्तः, ततः पूर्वी-युक्रेन-देशस्य डोनेट्स्क-क्षेत्रे सैनिकानाम् अभावः आसीत् .
अमेरिकीमाध्यमेभ्यः ज़ेलेन्स्की सूचनाः चित्राणि च
समाचारानुसारं युक्रेनदेशेन अस्मिन् मासे षष्ठे दिनाङ्के रूसदेशस्य कुर्स्कक्षेत्रे आकस्मिकं आक्रमणं कृतम्, एतत् आशां कुर्वन् यत् एतेन अभियानेन रूसदेशः संसाधनं नूतनमोर्चे स्थानान्तरयितुं बाध्यः भविष्यति, युक्रेनदेशस्य कृते लाभप्रददिशि स्थितिं च विपर्यस्तं करिष्यति इति। परन्तु अस्मिन् सप्ताहे सामरिकदृष्ट्या महत्त्वपूर्णे डोनेट्स्कक्षेत्रे अग्रपङ्क्तौ रूसीसैन्यकार्यक्रमेण एकं सफलतां उद्घाटितवती, येन कीवस्य नेतृत्वे समीक्षकाणां मध्ये प्रबलं असन्तुष्टिः उत्पन्ना। तेषां मतं यत् कुर्स्क-कार्यक्रमे सहस्राणि युद्ध-अनुभविनः युक्रेन-सैनिकाः नियोजयित्वा युक्रेन-देशस्य स्थितिः दुर्बलतां प्राप्तवती अस्ति ।
प्रतिवेदने अपि उक्तं यत् रूसीसेना डोनेट्स्क्-प्रदेशस्य पोक्रोव्स्क्-नगरस्य समीपं गच्छति, अस्मिन् सप्ताहे समीपस्थानां कतिपयानां नगरानां नियन्त्रणं कृत्वा, अशक्त-युक्रेन-सैनिकानाम् सज्ज-रक्षात्मक-स्थानात् पश्चात्तापं कर्तुं बाध्यं कृतवती अस्ति
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​युक्रेनदेशस्य विश्लेषणसंस्थायाः "फ्रॉन्टेलिजेन्स इन्साइट्" इत्यस्य उद्धृत्य उक्तं यत् पोक्रोव्स्क्-नगरं डोनेट्स्क्-क्षेत्रे द्वयोः प्रमुखयोः रेलमार्ग-मार्ग-केन्द्रयोः अन्यतमम् अस्ति । आश्वासनं ददातु।
प्रतिवेदने सैन्यविश्लेषकस्य उद्धृत्य उक्तं यत् पोक्रोव्स्क्-नगरस्य पूर्वप्रान्तस्य वर्तमानस्थितिः "पूर्णतया रक्षाविफलता" अस्ति । सः मन्यते स्म यत् एतत् "सामान्यसैनिकानाम् दोषः नास्ति" तथा च "समस्या एतेषां सैनिकानाम् कृते निर्णयं कुर्वन्तः एव अस्ति" इति । फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​व्याख्यातं यत् सः युक्रेनदेशस्य नेतृत्वस्य उल्लेखं करोति ।
पोक्रोव्स्क्-नगरस्य परितः रक्षास्थितेः विषये अपि अस्मिन् प्रदेशे केचन सैनिकाः चिन्तिताः सन्ति इति समाचाराः वदन्ति । झेनिया नामकः युक्रेनदेशस्य सैनिकः सामाजिकमाध्यममञ्चे एकं पोस्ट् स्थापितवान् "प्रमाणतः मया कदापि एतादृशं किमपि न दृष्टम्। सर्वं एतावत् शीघ्रं पतति" इति सः चेतवति स्म "पोक्रोव्स्क्-नगरं बाचमुट्-नगरात् बहु शीघ्रं पतति" इति ।
रायटर्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अगस्तमासस्य २७ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क-क्षेत्रे युक्रेन-सशस्त्रसेनायाः आक्रमणम् अद्यापि प्रचलति, परन्तु सः रूस-देशः तरङ्ग-आक्रमणं करोति इति अपि चेतवति डोनेट्स्क-क्षेत्रे क्रोव्स्क्-अग्रपङ्क्तौ सैनिकाः एकत्रिताः सन्ति । सेल्स्की इत्यनेन अपि प्रकाशितं यत् रूसदेशः सम्प्रति पोक्रोव्स्क्-अग्रपङ्क्तौ स्वसैनिकानाम् सुदृढीकरणं कुर्वन् अस्ति ।
अगस्तमासस्य २९ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं उज्बेकिस्तानदेशः अपि केचन परिणामाः प्राप्तवन्तः इति दावान् अकरोत् । अलजजीरा-पत्रिकायाः ​​अनुसारं यदा युक्रेन-देशः अगस्त-मासस्य ६ दिनाङ्के रूसस्य कुर्स्क-क्षेत्रे आक्रमणं कृतवान् तदा आरभ्य युक्रेन-देशेन ५९४ रूसीसैनिकाः गृहीताः, १२९४ वर्गकिलोमीटर्-भूमिः, १०० बस्तयः च नियन्त्रिताः इति उक्तम् ज़ेलेन्स्की इत्यनेन उक्तं यत् यूक्रेन-सैन्येन अद्यैव स्वदेशीयरूपेण निर्मितस्य बैलिस्टिक-क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्, परन्तु अद्यापि अधिकविवरणं न प्रकाशितम्। रूसस्य "इज्वेस्टिया" इति वृत्तपत्रेण उक्तं यत् ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सहायतां कुर्वन्तः पश्चिमदेशात् एफ-१६ युद्धविमानाः युद्धे भागं गृहीतवन्तः, केचन आगच्छन्तः रूसी-ड्रोन्-विमानाः, क्षेपणास्त्राः च निपातितवन्तः सः पाश्चात्त्यसहयोगिनः अधिकानि शस्त्राणि उपकरणानि च प्रदातुं, रूसीक्षेत्रे गहने लक्ष्यप्रहारस्य प्रतिबन्धान् उत्थापयितुं च आह्वानं कृतवान् । युक्रेनदेशः अपि स्वसैन्यस्य अधिकं विस्तारं कुर्वन् अस्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यनेन उक्तं यत् रूसस्य रक्षामन्त्रालयस्य ३० अगस्तदिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं कुर्स्कक्षेत्रे युद्धकाले युक्रेनदेशे ७८०० तः अधिकाः सैन्यकर्मचारिणः, ७५ टङ्काः, ५०७ बखरीवाहनानि च हारितानि। विगत २४ घण्टेषु रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य कमाण्डोभिः कृताः पञ्च आक्रमणानि प्रतिहृतवन्तः।
प्रतिवेदन/प्रतिक्रिया