समाचारं

अद्यतनम् ! जर्मनीदेशः निवृत्तिं सम्पन्नं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं ३० अगस्तदिनाङ्के जर्मन-बुण्डेस्वेर्-सैनिकाः ३० दिनाङ्के नाइजर्-सैन्यसर्वकारस्य प्रबन्धने स्थितं वायुस्थानकं निष्कासितवान्एतावता बुण्डेस्वेर्-देशः अस्मात् अस्थिरसाहेल-देशात् पूर्णतया निवृत्तः अस्ति ।
समाचारानुसारं मे-मासस्य अन्ते जर्मनी-नाइजर्-देशयोः अस्थायी सम्झौता अभवत् यत् जर्मनी-देशः अगस्त-मासस्य अन्ते यावत् राजधानी-नियामे-नगरस्य विमानस्थानके सैनिकानाम् स्थापनां कर्तुं शक्नोति
परन्तु सम्झौतेः विस्तारार्थं वार्ता पतिता, मुख्यतया यतोहि आधारकर्मचारिणः न्यायिक-अभियोजनात् उन्मुक्तिं न प्राप्नुयुः ।
▲सञ्चिकाचित्रम् : २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के जर्मनी-वायुसेनायाः विमानं नियामे-नगरस्य विमानस्थानके निरुद्धम् आसीत् । (एएफपी) ९.
जर्मनी-नाइजर-देशयोः वरिष्ठसैन्याधिकारिणः क्रमशः संयुक्तवक्तव्यं पठितवन्तः, यत्र सैन्यनिवृत्तेः समाप्तेः घोषणा कृता ।
वक्तव्ये उक्तं यत् जर्मनसेना पञ्च परिवहनविमानानाम् उपयोगेन ६० सैनिकाः १४६ टन उपकरणानि च निष्कासितवन्तः।
वक्तव्ये इदमपि उक्तं यत् "एतत् निवृत्तिः नायजर-जर्मनी-देशयोः सैन्यसहकार्यस्य समाप्तिम् न चिह्नयति। वस्तुतः उभयपक्षौ सैन्यसम्बन्धं स्थापयितुं प्रतिबद्धौ स्तः।
२०२३ तमस्य वर्षस्य जुलैमासे नायर्-देशे तख्तापलटः अभवत्, ततः परं राष्ट्रपतिः मोहम्मद-बाजौमः पराजितः अभवत् इति प्रतिवेदने उल्लेखितम् अस्ति ।
समाचारानुसारं सैन्यसर्वकारेण फ्रान्स-अमेरिका-इत्यादीनां पाश्चात्य-सहयोगिनां देशानाम् परित्यज्य रूस-इरान्-देशयोः कृते मुखं कृतम् ।

स्रोतः:सन्दर्भसन्देशः

प्रतिवेदन/प्रतिक्रिया