समाचारं

चीनदेशस्य तैरकाः पेरिस्-पैरालिम्पिकक्रीडायाः सज्जतां कथं कुर्वन्ति ? पत्रकार भ्रमण

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-नगरे पेरिस्-पैरालिम्पिक-क्रीडायाः प्रथम-प्रतियोगिता-दिवसस्य आरम्भः अगस्त-मासस्य २९ दिनाङ्के, स्थानीयसमये भविष्यति, तैरणं च प्रतियोगितायां समाविष्टं भविष्यति चीनीयतैरकानां सज्जतायाः स्थितिः का अस्ति ? तेषां काः मार्मिकाः कथाः सन्ति?
सीसीटीवी संवाददाता ली जिंगजिंगः : १.मम पृष्ठतः तरणकुण्डस्य पटले जलं सिञ्चति स्म । परन्तु अहं जानामि यत् वस्तुतः प्रत्येकं बाहुप्रहारः वा पादप्रहारः तेषां विकलाङ्गानाम् कृते स्वसीमाम् अतिक्रमितुं आव्हानं भवति ।
नवीन भर्ती झू हुई: चुनौती 6 इवेण्ट्
अभ्यासद्वारा अनुभवं सञ्चयन्तु
१५ वर्षीयः एकबाहुः बालिका झू हुई चीनदेशस्य क्रीडाप्रतिनिधिमण्डले कनिष्ठतमः क्रीडकः अस्ति, प्रथमवारं च पैरालिम्पिकक्रीडायां भागं गृह्णाति यतः सा २००८ तमे वर्षे जन्म प्राप्नोत्, सा एकदा "ओलम्पिकशिशुषु" अन्यतमा आसीत् । जू हुई इत्यस्य तैरणस्य अभ्यासात् आरभ्य पैरालिम्पिकक्रीडायां भागं ग्रहीतुं केवलं चतुःपञ्चवर्षं यावत् समयः अभवत् सः गतवर्षे विश्वचैम्पियनशिप्-क्रीडायां २०० मीटर्-मेड्ले-क्रीडायां अपि रजतपदकं प्राप्तवान् । अस्मिन् पैरालिम्पिकक्रीडायां झू हुई बहुविधतैरणस्पर्धासु भागं गृह्णीयात्।
पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य तैरका झू हुई : १.अत्र ६ स्पर्धाः, ४०० मीटर् फ्रीस्टाइल्, २०० मीटर् मेड्ले, १०० मीटर् बटरफ्लाई, १०० मीटर् बैकस्ट्रोक्, १०० मीटर् ब्रेस्टस्ट्रोक्, ५० मीटर् फ्रीस्टाइल् च सन्ति । अहं अधिकं अभ्यासं कर्तुं शक्नोमि तथा च अधिकं स्पर्धायाः अनुभवं सञ्चयितुं शक्नोमि प्रत्येकं प्रशिक्षणस्य प्रशिक्षकस्य च प्रशिक्षणस्य अनन्तरं अहं अधिकं कटि, उदर, कोर, पादबलम् इत्यादीनि कर्तुं किञ्चित् अवकाशसमयस्य उपयोगं करिष्यामि।
पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य तैरका झू हुई : १.तरणं मां प्रसन्नं, अधिकं आत्मविश्वासयुक्तं, अधिकं स्वतन्त्रं च करोति। तरणक्षेत्रे प्रवेशात् पूर्वं अहं किञ्चित् अन्येषां साहाय्ये आश्रितः अभवम् ।
दिग्गज जिया होंगगुआंग : १.
अधिकान् विकलाङ्गानाम् जनानां विश्वं आलिंगयितुं प्रेरयितुं क्रीडायाः उपयोगं कुर्वन्तु
पैरालिम्पिक-क्रीडायाः नवयुवकाः अग्रतां प्राप्तुं साहसेन युद्धं कृतवन्तः, दिग्गजाः अपि दूरं न पृष्ठतः आसन् । ३६ वर्षीयः जिया होङ्गगुआङ्गः पुरुषस्य एस ६ एथलीट् इति रूपेण पेरिस् पैरालिम्पिकक्रीडायां पञ्च व्यक्तिगततैरणकार्यक्रमानाम् आव्हानं कर्तुं प्रवृत्तः अस्ति। २०१२ तमे वर्षे लण्डन्-नगरे पैरालिम्पिक-क्रीडायां पदार्पणं कृत्वा सः अनेकेषु पैरालिम्पिकक्रीडासु पदकानि प्राप्तवान् ।
पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य तैरका जिया होङ्गगुआङ्गः : १.अहम् अस्मिन् वर्षे ३६ वर्षीयः अस्मि, एतत् मम अन्तिमः पैरालिम्पिकक्रीडा भवेत् इति चिन्तयन्, आशासे यत् एतत् सफलतया समाप्तं भविष्यति।
जिया होङ्गगुआङ्गः पत्रकारैः सह अवदत् यत् बाल्ये सः दुर्घटने वामबाहुः दक्षिणबाहुः च अर्धभागं त्यक्त्वा किञ्चित्कालं यावत् अवसादे पतितः। सौभाग्येन यदा सः २१ वर्षीयः आसीत् तदा सः विकलाङ्ग-तरण-कार्यक्रमेषु संलग्नः भवितुम् आरब्धवान्, दिव्याङ्ग-सङ्घस्य, प्रशिक्षकाणां च साहाय्येन सः अद्य न केवलं आशावादी, प्रसन्नः च अस्ति स्थानीयविकलाङ्गसङ्घस्य कर्मचारी सदस्यः । जिया होङ्गगुआङ्गस्य दृष्ट्या पदकानि सर्वाधिकं महत्त्वपूर्णानि न सन्ति।
पेरिस् पैरालिम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य तैरका जिया होङ्गगुआङ्गः : १.क्रीडा मम जीवनं परिवर्तयति स्म क्रीडायाः सम्पर्कं प्राप्तस्य अनन्तरं मम भार्यायाः साक्षात्कारः अभवत् अधुना अस्माकं पुत्रः पुत्री च अस्ति । अस्माकं देशे प्रायः ८५ मिलियनं विकलाङ्गाः भ्रातरः भगिन्यः च सन्ति इति वयं आशास्महे यत् क्रीडायाः माध्यमेन वयं तेषां साहाय्यं कर्तुं शक्नुमः तथा च तेषां गृहात् दूरं पदं स्वीकृत्य अधिकाधिकनवीनवस्तूनाम् सम्पर्कं कर्तुं साहाय्यं कर्तुं शक्नुमः।
(सीसीटीवी संवाददाता ली जिंगजिंग्, जू हू, ली ज़िगुइ च)
(स्रोतः : cctv news client)
प्रतिवेदन/प्रतिक्रिया