समाचारं

किं जुनिचिरो कोइजुमी इत्यस्य पुत्रः जापानदेशस्य अग्रिमः प्रधानमन्त्री भविष्यति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीयानां मीडिया-मतदानेन ज्ञायते यत् जापानस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रः पूर्वपर्यावरणमन्त्री च शिन्जिरो कोइजुमी जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति इति अपेक्षा अस्ति।

पूर्वं सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन अगस्तमासस्य १४ दिनाङ्के घोषितं यत् सः सेप्टेम्बरमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति। अन्येषु शब्देषु सः जापानदेशस्य प्रधानमन्त्रीरूपेण कार्यं न करिष्यति, लिबरल् डेमोक्रेटिकपक्षस्य नूतनः अध्यक्षः च प्रधानमन्त्रिपदं स्वीकुर्यात् ।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं प्रतित्रिवर्षेषु भवति । जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यस्य वर्तमानकार्यकालः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नियमानुसारं २० तः २९ सितम्बर् पर्यन्तं १० दिवसेषु लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं भविष्यति। आधिकारिकः १५ दिवसीयः अभियानकालः १२ सितम्बर् दिनाङ्कात् आरभ्यते। निर्वाचनमतदानं गणना च २७ सितम्बर् दिनाङ्के भविष्यति। अधुना यावत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्मिन् १० तः अधिकाः जनाः पदं प्राप्तुं रुचिं लभन्ते ।

तेषु लिबरल डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा, डिजिटलमन्त्री तारो कोनो, लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवः मोटेगी तोशिमित्सु, जापानस्य मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी, आर्थिकसुरक्षामन्त्री ताकाइची सनाए, पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो, पूर्व आर्थिकः च सन्ति तथा सुरक्षामन्त्री कोबायाशी इत्यादयः नूतनराष्ट्रपतिपदार्थिनः लोकप्रियाः अभ्यर्थिनः इति मन्यन्ते ।

वित्तीयसमाचारसंस्थायाः अनुसारं मतदानेन ज्ञायते यत् शिन्जिरो कोइजुमी इत्यस्य सम्प्रति सर्वाधिकं अनुमोदनरेटिंग् अस्ति तथा च सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने विजयं प्राप्स्यति इति अपेक्षा अस्ति, यस्य अर्थः अस्ति यत् सः जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति।

शिन्जिरो कोइजुमी (स्रोतः सीसीटीवी न्यूज)

शिन्जिरो कोइजुमी इत्यस्य जन्म १९८१ तमे वर्षे अभवत्, सः जापानदेशस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य द्वितीयः पुत्रः अस्ति २००६ तमे वर्षे राजनीतिशास्त्रे अध्ययनं कृतवान् तथा च संयुक्तराज्यसंस्थायाः अन्तर्राष्ट्रीयमहाविद्यालये अध्ययनं कृतवान् एकवर्षं यावत् रणनीतिक अध्ययनसंस्थायाः शोधकर्तृत्वेन कार्यं कृत्वा २००७ तमे वर्षे चीनदेशं प्रत्यागत्य सः स्वपितुः सचिवरूपेण कार्यं कर्तुं आरब्धवान् ।२००८ तमे वर्षे सः स्वस्य... father's electoral territory २००९ तमे वर्षे प्रथमवारं प्रतिनिधिसभायाः कृते प्रत्याशी अभवत्, निर्वाचितः च ।

शिन्जिरो कोइजुमी युवा, सुन्दरः, स्थिरः च अस्ति । तस्य ४० वर्षस्य आरम्भे "नवमुखः" इति आशाः स्थापिताः । सः न केवलं स्वपितुः मतबैङ्कं, राजनैतिकविचारं च उत्तराधिकारं प्राप्तवान्, अपितु स्वपितुः शो स्थापयितुं, जनस्य ध्यानं आकर्षयितुं च क्षमता अपि उत्तराधिकारं प्राप्तवान् यतः सः प्रतिनिधिसभायाः सदस्यः अभवत् तदा सः प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के यासुकुनीतीर्थं गच्छति ।

शिन्जिरो कोइजुमी (स्रोतः विदेशजालम्)

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं शिन्जिरो कोइजुमी इत्यस्य अभिप्रायः पूर्वं ३० अगस्तदिनाङ्के आधिकारिकरूपेण स्वस्य उम्मीदवारीं घोषयितुं आसीत् तथापि सुपर टाइफून "शान्शान्" इत्यस्य समीपगमनेन जापानस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनराष्ट्रपतिस्य निर्वाचनं प्रभावितम् अभवत् पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी, आर्थिकसुरक्षाप्रभारीमन्त्री सनाए ताकाइची इत्यादयः दलस्य अध्यक्षपदस्य उम्मीदवारीयाः घोषणां स्थगयिष्यन्ति इति उक्तवन्तः।

सः दलस्य अध्यक्षपदार्थं स्वस्य निर्णयस्य घोषणां कर्तुं ६ सेप्टेम्बर् यावत् पत्रकारसम्मेलनं स्थगयितुं निश्चयं कृतवान् ।

निक्केई-मतदानस्य परिणामाः दर्शयन्ति यत् जनमतनिर्वाचनेषु कोइजुमी शिन्जिरो इत्यस्य समर्थनदरः २३% यावत् अभवत्, निर्वाचनेषु प्रथमस्थानं प्राप्तवान् । तस्य निकटतया अनुसरणं कृत्वा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा १८% अनुमोदनरेटिंग् प्राप्तवान् । जापानदेशस्य आर्थिकसुरक्षामन्त्री ताकाइची सनाए तृतीयस्थानं प्राप्तवान्, यस्य अनुमोदनरेटिंग् ११% अस्ति ।

यदि परिणामाः लिबरल डेमोक्रेटिक पार्टी समर्थकानां मतं यावत् संकुचिताः भवन्ति तर्हि कोइजुमी इत्यस्य विजयलाभः अधिकं स्पष्टः भवति : कोइजुमी ३२% समर्थनेन प्रथमस्थाने अस्ति, तदनन्तरं ताकाइची १५% समर्थनेन, शिगेरु इशिबा १५% समर्थनेन च अनुवर्तते।

जिमु न्यूज व्यापक वित्तीय समाचार एजेन्सी, सिन्हुआ न्यूज एजेन्सी

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया