समाचारं

गूगलः जेमिनी एआइ कौशलं पालिशं करोति: समर्थितसञ्चिकाप्रकारं विस्तारयति तथा च दस्तावेजस्य अन्वेषणं सुधारयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३१ दिनाङ्के ज्ञापितं यत् गूगलेन अगस्तमासस्य २७ दिनाङ्के एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र घोषितं यत् तस्य जेमिनी एआइ अधिकप्रकारस्य सञ्चिकानां समर्थनं करोति तथा च उपयोक्तृभ्यः विश्लेषणस्य, अंशानां, दस्तावेजसामग्रीविषये अन्वेषणस्य च माध्यमेन उत्तम-एआइ-सेवाः प्रदाति

गूगलेन उक्तं यत् gemini business, enterprise, education अथवा education premium अनुज्ञापत्रं विद्यमानाः google workspace उपयोक्तारः अधुना google drive इत्यस्मात् अथवा स्थानीययन्त्रेभ्यः gemini (gemini.google.com) इत्यत्र विविधाः सञ्चिकाः अपलोड् कर्तुं शक्नुवन्ति:

स्प्रेड्शीट् : मिथुन एआइ इदानीं csv, xlsx, ods इत्यादिषु प्रारूपेषु स्प्रेड्शीट् संसाधितुं शक्नोति, येन उपयोक्तारः संख्यात्मकदत्तांशस्य विश्लेषणं कर्तुं, प्रवृत्तीनां निरीक्षणं कर्तुं, वित्तीयप्रतिरूपेभ्यः, विक्रयप्रतिवेदनेभ्यः, इत्यादिभ्यः अन्वेषणं जनयितुं च समर्थाः भवन्ति

प्रस्तुतिः : उपयोक्तारः अधुना pptx, pdf, key इत्यादिषु प्रारूपेषु प्रस्तुतिः अपलोड् कर्तुं शक्नुवन्ति, येन gemini ai मुख्यबिन्दून् निष्कासयितुं, सामग्रीं सारांशितुं, चार्ट्स्, चित्राणि च इत्यादीनां दृश्यतत्त्वानां परिचयं कर्तुं शक्नोति

चित्राणि : मिथुन एआइ इदानीं jpeg, png, gif इत्यादिषु प्रारूपेषु चित्राणां विश्लेषणं कृत्वा पाठं निष्कासयितुं, वस्तुनां पहिचानं कर्तुं, दृश्यसामग्रीणां कृते सन्दर्भं प्रदातुं च शक्नोति ।

श्रव्यः : उपयोक्तारः अधुना mp3, wav, flac इत्यादिषु प्रारूपेषु श्रव्यसञ्चिकाः अपलोड् कर्तुं शक्नुवन्ति, येन gemini ai इत्यनेन भाषणस्य प्रतिलेखनं, वक्तृणां परिचयः, साक्षात्कारेभ्यः, पॉडकास्ट्, व्याख्यानेभ्यः च मुख्यबिन्दून् सारांशः कर्तुं शक्यते

विडियो : मिथुन एआइ इदानीं mp4, mov, avi इत्यादिषु प्रारूपेषु विडियो सञ्चिकाः संसाधितुं शक्नोति यत् स्क्रिप्ट् निष्कासयितुं, दृश्यानां पहिचानं कर्तुं, प्रस्तुतिभ्यः, वृत्तचित्रेभ्यः, प्रशिक्षणविडियोभ्यः च प्रमुखघटनानां सारांशं दातुं शक्नोति।

आईटी हाउस् इत्यनेन एकस्य प्रेसविज्ञप्तेः उद्धृत्य उक्तं यत् जेमिनी उपयोक्तृभिः प्रविष्टानां शीघ्रशब्दानां आधारेण अधिकलक्षितरूपेण उपयोक्तृ-अपलोड्-सञ्चिकानां विश्लेषणं कर्तुं शक्नोति, जटिलविषयाणां सारांशं कर्तुं शक्नोति, प्रवृत्तीनां अन्वेषणस्य च पहिचानं कर्तुं शक्नोति, तथा च उपयोक्तृणां सुधारणे सहायतार्थं लेखनस्य, दस्तावेजसङ्गठनस्य च सुधारार्थं सुझावं दातुं शक्नोति तेषां अवगमनं , शोधं लेखनकौशलं च।