समाचारं

huawei mate 70 pro इत्यस्य उजागरः, डिजाइनः, विन्यासः च mate 60 इत्यस्मात् बहु अग्रे अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[cnmo technology news] अद्यैव mobile china इत्यनेन अवलोकितं यत् केचन माध्यमाः huawei इत्यनेन mate 70 इति श्रृङ्खलायाः प्रक्षेपणस्य सज्जता इति वार्ता भग्नाः। अस्मिन् वर्षे चतुर्थे त्रैमासिके (नवम्बरमासात् आरभ्य) एतानि यन्त्राणि विपण्यां प्रवेशं द्रक्ष्यामः। नवीनतमवार्तानुसारं मेट् ७० प्रो नूतनं कॅमेरा डिजाइनं स्वीकुर्वति, यत् पूर्ववर्ती मेट् ६० इत्यस्मात् बहु भिन्नम् अस्ति ।

चित्रेभ्यः न्याय्यं चेत्, mate 70 pro इत्यस्य deco क्षेत्रे किञ्चित् परिवर्तनं कृतम् अस्ति, यत्र "ai-dc" इति शब्दाः सन्ति, येन कृत्रिमबुद्धिक्षमतायां डिजिटलप्रक्रियायां च सम्भाव्यप्रगतिः सूचिता अस्ति तदतिरिक्तं huawei mate 70 pro इत्यनेन सह led flash इत्यस्य स्थितिः अपि उपरिभागात् अधः भागं प्रति परिवर्तिता अस्ति ।

तदतिरिक्तं कॅमेरा-पैरामीटर्-दृष्ट्या huawei mate 70 pro इत्यस्य प्रमुखाः उन्नयनाः सन्ति । मेट् ६० प्रो इत्यस्मिन् ३२ मिलियन पिक्सेल् इत्यस्मात् अधुना ४८ मिलियन पिक्सेल् यावत् अग्रे कॅमेरा वर्धितः अस्ति । पृष्ठभागे mate 70 pro इत्यस्मिन् 60mp मुख्यसंवेदकः, 48mp अल्ट्रा-वाइड्-एङ्गल्, 48mp टेलिफोटो लेन्सः च अस्ति । एतेषां उन्नयनानाम् आधारेण ज्ञायते यत् mate 70 pro इत्येतत् उत्तमं फोटो, विडियो गुणवत्तां च प्रदास्यति।

इमेजिंग् इत्यस्मात् परं द्वयोः मॉडलयोः मध्ये सर्वाधिकं कूर्दनं तेषां आन्तरिकं हार्डवेयर् अस्ति । समाचारानुसारं mate 70 pro इत्यस्मिन् नूतनेन kirin 9100 चिप्सेट् इत्यनेन सुसज्जितम् अस्ति, यत् mate 60 pro इत्यस्य kirin 9000s इत्यस्मात् स्पष्टं उन्नयनम् अस्ति । एतत् सुधारं श्रेष्ठं प्रसंस्करणशक्तिं, उत्तमं ऊर्जादक्षतां, वर्धितां कृत्रिमबुद्धिक्षमता च आनयिष्यति इति अपेक्षा अस्ति, येन मेट् ७० प्रो स्मार्टफोनविपण्ये शक्तिकेन्द्रं भविष्यति