समाचारं

पश्चिमचाइना-अस्पतालस्य संवहनी-शल्यक्रिया-दलेन सीमां चुनौतीं दत्त्वा ३२ पाउण्ड्-भारस्य रेट्रोपेरिटोनियल-ट्यूमरं सफलतया "निष्कासितम्"

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार न्यूजस्य संवाददाता सिचुआन विश्वविद्यालयस्य वेस्ट् चाइना हॉस्पिटलतः अगस्तमासस्य ३० दिनाङ्के ज्ञातवान् यत् अद्यैव अस्पतालस्य संवहनीशल्यचिकित्साविभागस्य प्रोफेसर झाओ जिचुन् इत्यस्य दलं बहुविषयकदले सम्मिलितम्एकस्याः महिलारोगिणि विशालस्य रेट्रोपेरिटोनियल-अर्बुदस्य सफलं कट्टर-विच्छेदनं कृतम् । अस्मिन् अर्बुदे रक्तवाहिकाः, बहुविधाः अङ्गाः च सम्मिलिताः आसन्, तस्य निष्कासनस्य अनन्तरं रोगी ३२ पौण्ड् भारः आसीत् ।सम्प्रति रोगी स्वस्थः भूत्वा चिकित्सालयात् मुक्तः अभवत्, तस्याः उदरस्य संपीडनस्य लक्षणं च सर्वथा सुधरितम् अस्ति ।

समाचारानुसारं क्षियाओ वु इति रोगी ३४ वर्षीयः अस्ति यथा यथा तस्य उदरस्य उपरि दबावः अधिकः जातः तथा तथा सः चिकित्सालयं गतः। परीक्षापरिणामेषु ज्ञातं यत् जिओ वु इत्यस्य रेट्रोपेरिटोनियम-उदर-गुहायां विशालः द्रव्यमानः आसीत्, यः बहु-उदर-अङ्गानाम् आक्रमणं करोति स्म, उदर-गुहायां च बहवः महत्त्वपूर्णाः रक्तवाहिकाः सम्मिलिताः भवन्ति स्म विशालस्य द्रव्यमानस्य सम्मुखे अनेकेषां चिकित्सालयानाम् कृते सटीकं प्रभावी च शल्यक्रियायोजनां प्रदातुं कठिनम् अस्ति ।

अधुना एव पश्चिमचीन-अस्पतालस्य संवहनी-शल्यक्रिया-विभागात् प्रोफेसर-झाओ-जिचुन्-इत्यस्य दर्शनार्थं जिओ-वु-महोदयः आगतः अस्मिन् समये तस्याः उदरं प्रसव-काले गर्भवती-महिला इव प्रफुल्लितम् आसीत्, तस्याः जीवनस्य सुरक्षा च गम्भीररूपेण खतरे आसीत्

अग्रे परीक्षणानन्तरं ज्ञातं यत् रोगी जिओ वु इत्यस्य रेट्रोपेरिटोनियमस्य अन्तः उदरगुहायां च विशालः द्रव्यमानः निगूढः आसीत्, मुख्यशरीरं मुख्यतया वाममध्यभागे, उपरितनं च उदरं यावत् आसीत्, यत् श्रोणिप्रवेशपर्यन्तं अधः गच्छति स्म -खण्डः प्रायः ३१.४×२८.४cm आसीत् दबावात् विकृतः, अग्नाशयः च अस्पष्टतया प्रदर्शितः आसीत् ।

ट्यूमरस्य विशालं आकारं विचार्य प्रोफेसर झाओ जिचुन् इत्यस्य दलेन क्षियाओ वु इत्यस्य शीघ्रमेव चिकित्सालये प्रवेशः कृतः, ततः शीघ्रमेव शस्त्रक्रियापूर्वं व्यापकं मूल्याङ्कनं चर्चा च आरब्धा

शल्यक्रियायाः समये क्षतिं न्यूनीकर्तुं रोगीनां जीवनस्य गुणवत्तां च सुधारयितुम् प्रोफेसर झाओ जिचुन् इत्यस्य दलेन संयुक्तरूपेण एनेस्थेसिया विभागः, जठरांत्रशल्यक्रिया, अग्नाशयस्य शल्यक्रिया, यकृत् शल्यक्रिया, रक्ताधानविभागः, गम्भीरसेवाचिकित्सा इत्यादिभिः विभागैः सह एमडीटी-चर्चा कृता विभागे, तथा रोगी कृते योजनां निर्मितवती यत्र बहु-अङ्ग-संवहनी-विच्छेदनं सम्मिलितं कृत्वा रेट्रोपेरिटोनियल-अर्बुदानां कट्टरपंथी-विच्छेदनस्य व्यक्तिगत-उपचार-योजना।

अस्य कार्यस्य ५ घण्टाः यावत् समयः अभवत् बहुविषयकदलेन स्वस्य समृद्धस्य अनुभवस्य परिपक्वव्यावसायिककौशलस्य च उपयोगेन एतत् "टिकिंग् टाइम बम्ब" निष्क्रियं कृतम् ।

चिकित्सालयस्य अनुसारं रोगी जिओ वु स्वस्थः भूत्वा चिकित्सालयात् मुक्तः अभवत्, तस्य उदरस्य संपीडनस्य लक्षणं च पूर्णतया सुधरितम् अस्ति।