समाचारं

बीजिंग-नगरस्य केन्द्रीय-अक्षस्य उत्तराधिकारं प्राप्य चीनीय-सभ्यतायाः निधिः नूतन-तेजया प्रकाशयितुं शक्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव भारतस्य नवीनदिल्लीनगरे आयोजिते ४६ तमे युनेस्को-विश्वविरासतसम्मेलने “बीजिंगस्य केन्द्रीय-अक्षः—चीनस्य आदर्शराजधानीक्रमस्य कृतिः” इति विश्वविरासतां सूचीयां समावेशस्य प्रस्तावः पारितः एषः निर्णयः न केवलं चिह्नयति यत् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य ऐतिहासिकं सांस्कृतिकं च मूल्यं अन्तर्राष्ट्रीयसमुदायेन अत्यन्तं स्वीकृतम् अस्ति, अपितु अस्माकं कृते सांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं च चिन्तयितुं चर्चां च कर्तुं अवसरः अपि प्रदाति |.
सांस्कृतिकविरासतां देशस्य राष्ट्रस्य च ऐतिहासिकविकासस्य साक्षी सांस्कृतिकस्मृतेः महत्त्वपूर्णवाहकः च भवति । बीजिंग-नगरस्य केन्द्रीय-अक्षः युआन्-वंशे निर्मितः, मूलतः मिंग-वंशे सिद्धः अभवत्, किङ्ग्-वंशात् आधुनिककालपर्यन्तं च उत्तराधिकाररूपेण प्राप्तः, निरन्तरं च अभवत् बीजिंग-नगरस्य परिमाणं, विन्यासः च यथापि परिवर्तते, बीजिंग-मध्य-अक्षः नगरस्य केन्द्रीय-कङ्कालरूपेण सर्वदा विद्यते । केन्द्रीय-अक्षः राजवंशान् गतः अस्ति तथा च तस्य किनारेः कालेन क्षीणाः अभवन् तस्मिन् यत् उत्कीर्णं भवति तत् न केवलं "आदरार्थं केन्द्रीकरणं" इति कन्फ्यूशियस-दर्शनं, "केन्द्रीकरणं, ऊर्ध्वतां च" इति चीनीय-साम्राज्य-शक्तिः च, अपितु महत् परिवर्तनम् अपि अस्ति विगत ८०० वर्षेषु सामाजिकपरिदृश्ये । केन्द्रीय-अक्षे महत्त्वपूर्ण-ऐतिहासिक-भवनानां श्रृङ्खला वितरिता अस्ति, यथा तियानमेन्, निषिद्ध-नगरम्, जिंगशान्, घण्टा-ढोल-गोपुरम् इत्यादयः एतेषु भवनेषु न केवलं अत्यन्तं उच्चं कलात्मकं मूल्यं वास्तु-सौन्दर्यं च अस्ति, अपितु दीर्घस्य प्रतीकाः अपि सन्ति इतिहासः चीनीयराष्ट्रस्य भव्यसंस्कृतिः च।
सांस्कृतिकविरासतां रक्षणं राष्ट्रियऐतिहासिकसांस्कृतिकस्मृतेः राष्ट्रियपरिचयस्य च रक्षणस्य महत्त्वपूर्णः उपायः अस्ति । आधुनिकीकरणप्रक्रियायाः त्वरणेन सह नगरनियोजनस्य आधारभूतसंरचनानिर्माणस्य च सांस्कृतिकविरासतां उत्तराधिकारे अपरिवर्तनीयप्रभावाः भवितुम् अर्हन्ति पारम्परिकचीनीसंस्कृतेः प्रतिरूपत्वेन बीजिंग-नगरस्य केन्द्रीय-अक्षस्य रक्षणं “वर्तमानस्य योगदानं भविष्यस्य लाभाय च” इति वर्णयितुं शक्यते । सांस्कृतिकविरासतां रक्षणम् अत्यन्तं चुनौतीपूर्णं तात्कालिकं च अस्ति । पारम्परिकसंस्कृतेः रक्षणाय सर्वकारस्य, विशेषज्ञानां, विद्वांसस्य, जनसामान्यस्य च संयुक्तप्रयत्नाः आवश्यकाः सन्ति येन सांस्कृतिकविरासतां संरक्षणस्य प्रचारं मार्गदर्शनं च वर्धयितुं वयं ऑनलाइन मीडिया, रेलस्थानक प्रतीक्षालयप्रदर्शनपर्देषु अन्येषु प्रचारमाध्यमेषु च अवलम्बन्ते सांस्कृतिकविरासतां संरक्षणस्य विषये जनस्य जागरूकता।
सांस्कृतिकविरासतां न केवलं अतीतानां समृद्धस्मृतिः, अपितु जीवन्तं भविष्यं, सांस्कृतिकविश्वासस्य महत्त्वपूर्णं स्रोतः च अस्ति । चीनी सभ्यतायाः इतिहासः ५,००० वर्षाणाम् अधिकः अस्ति तथा च सांस्कृतिकविरासतां रक्षणं कृत्वा उत्तराधिकारं प्राप्य वयं स्वपूर्वजानां बुद्धिः भावनां च अधिकतया अवगन्तुं उत्तराधिकारं च प्राप्तुं शक्नुमः तथा च सांस्कृतिकविश्वासं वर्धयितुं शक्नुमः। वैश्वीकरणस्य सन्दर्भे सांस्कृतिकः आत्मविश्वासः न केवलं देशस्य मृदुशक्तिः महत्त्वपूर्णः अभिव्यक्तिः अस्ति, अपितु चीनीयराष्ट्रस्य महतः कायाकल्पस्य महत्त्वपूर्णः समर्थनः अपि अस्ति बीजिंग-मध्य-अक्षस्य विश्वविरासत-स्थलरूपेण सफल-प्रयोगः अस्मान् चीनीय-सभ्यतायाः तेजस्वी-उपार्जनानि, अद्वितीय-आकर्षणं च दर्शयति |. केन्द्रीयः अक्षः चीनीयसंस्कृतेः प्रतीकः अस्ति तथा च मानवसभ्यतायाः महत्त्वपूर्णः भागः अस्ति तस्य सांस्कृतिकमूल्यं रक्षित्वा प्रचारयित्वा वयं चीनस्य सांस्कृतिकविश्वासं विश्वे दर्शयितुं शक्नुमः तथा च चीनीयसभ्यतायाः विषये अन्तर्राष्ट्रीयसमुदायस्य अवगमनं मान्यतां च वर्धयितुं शक्नुमः।
सांस्कृतिकविरासतां मानवसभ्यतायाः, अस्माकं साधारणधनस्य च निधिः अस्ति। सांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं च न केवलं इतिहासस्य सम्मानः, अपितु भविष्यस्य प्रति प्रतिबद्धता अपि । बीजिंगस्य केन्द्रीय-अक्षस्य विश्वविरासतस्थलरूपेण सफलप्रयोगः अस्मान् सांस्कृतिकविरासतां मूल्यं महत्त्वं च पुनः परीक्षितुं शक्नोति भविष्ये सांस्कृतिकविरासतां संरक्षणकार्य्ये अस्माभिः "प्रत्येकक्षणेन सह अधिका प्रगतिः" इति भावनायाः पालनम् कर्तव्यम् उन्नत-अन्तर्राष्ट्रीय-अनुभवात् शिक्षन्तु, तथा च राष्ट्रिय-स्थितीनां अनुरूपं मार्गं अन्वेष्टुम्, सांस्कृतिक-धरोहर-संरक्षणस्य, उत्तराधिकारस्य च मार्गः चीनीय-सभ्यतायाः निधिं नूतन-तेजया प्रकाशयितुं शक्नोति |. (गीत मेङ्गशी) ९.
प्रतिवेदन/प्रतिक्रिया