समाचारं

स्वायत्तवाहनचालनस्य अनुभवं कुर्वन्तु तथा च "स्मार्ट" भविष्यं द्रष्टुं बीजिंगनगरे रोबोट्-सहितं संवादं कुर्वन्तु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, बीजिंग, ३० अगस्त (रिपोर्टरः चेन् हैङ्ग) स्वयमेव चालयितुं शक्नुवन्तः वाहनम् आरुह्य यात्रिकैः सह स्वस्य सीटबेल्ट् बन्धयन्तु वाहनं स्वयमेव बन्दं भवति, आरभ्यते च, तथा च काराः परिहरितुं मार्गे स्खलति... २०२४ राजधानी किझी विकाससम्मेलनं अस्मिन् काले स्विट्ज़र्ल्याण्ड्देशस्य वू जिन्क्सुआन् इत्यनेन बीजिंग उच्चस्तरीयस्वायत्तवाहनचालनप्रदर्शनक्षेत्रे (अतः परं प्रदर्शनक्षेत्रं इति उच्यते) अत्याधुनिकप्रौद्योगिक्या समर्थितस्मार्टयात्रायाः अनुभवः अभवत्
अगस्तमासस्य २७ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं २०२४ तमे वर्षे राजधानीविदेशीयचीनीगुप्तचरविकाससम्मेलनं बीजिंगनगरे आयोजितम्, यस्य विषये "विदेशीयचीनीबुद्धिः सङ्ग्रहः भविष्यस्य निर्माणं च" इति विषयः आसीत्, यत्र भविष्यस्य औद्योगिकविकासे केन्द्रितः, विदेशेषु चीनदेशस्य सेतुरूपेण उपयोगः, विदेशेषु चीनदेशस्य उपयोगः to attract intelligence, and promoting overseas chinese resources and वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य औद्योगिक-नवाचारस्य च गहनं एकीकरणं नूतनयुगे राजधानीयाः उच्चगुणवत्तायुक्तविकासे सहायकं भविष्यति।
सम्मेलनस्य कालखण्डे शतशः अतिथयः बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रं, बीजिंग-उप-केन्द्रं, बीजिंग-फाङ्गशान-मण्डलस्य प्रमुख-उद्यम-उद्यानं च गतवन्तः, येषु "यिचेङ्ग-आमन्त्रणं", "भविष्यस्य चित्रणं", "स्वप्नस्य आकर्षणम्" इत्यादिषु विषयेषु केन्द्रीकृताः आसन् of fangshan", etc. बीजिंग-नगरस्य प्रौद्योगिकी-नवीनतायाः अन्यपरिस्थितीनां च विषये ज्ञातव्यम् ।
२०२० तमे वर्षात् प्रदर्शनक्षेत्रस्य निर्माणाधीनः अस्ति यथा यथा पायलट्-अन्वेषणस्य विस्तारः निरन्तरं भवति तथा तथा मानवरहिताः स्वीपराः, मानवरहिताः गस्तीकाराः, मानवरहिताः "टैक्सी", मानवरहिताः शटलबसाः, मानवरहिताः भारीः ट्रकाः इत्यादयः अत्रतः "चालकाः" भवन्ति बीजिंगस्य क्षेत्रम् ।
स्वयमेव चालितवाहनात् अवतरित्वा वु जिन्क्सुआन् विशेषतया उत्साहितः आसीत् । बाल्यकालात् एव चीनीयप्रौद्योगिक्यां संस्कृतिषु च तस्य गहनरुचिः आसीत्, सः कथयति यत्, "चीनदेशस्य स्वायत्तवाहनप्रौद्योगिक्याः तीव्रगत्या विकासः भवति, तस्य च विस्तृतप्रयोगाः सन्ति। साधारणजनानाम् कार्ये जीवने च बुद्धिमान् सहायकरूपेण उत्तमं कार्यं करिष्यति, येन आकर्षणं जातम् विश्वे ध्यानम्” इति ।
अस्मिन् मासे उद्घाटितस्य रोबोट्-विश्वस्य मध्ये, यत्र रोबोट्-इत्यस्य, रसद-रोबोट्-इत्यस्य, रोबोट्- "वैद्य-सहायकस्य", चाप-वेल्डिङ्ग-रोबोट्-इत्यस्य च संचालनं भवति, अत्र प्रेक्षकाणां विज्ञान-कथा-यात्रायां नेतुम् अनेके रोबोट्-इत्येतत् "संचालिताः" भवन्ति
"भवतः नाम किम्?" "अस्मिन् वर्षे भवतः वयः कियत्?"... प्रेक्षकाणां प्रश्नैः सह बायोनिकः मानवरूपः रोबोट् जिओकी स्वाभाविकतया उत्तराणि दत्तवान्, येन विस्मयादिबोधकानाम् विस्फोटः जातः, फोटो अपि गृहीतवान् घटनास्थले .
यूके-देशे बृहत्-आँकडा-क्षेत्रे कार्यं कुर्वन् कै चाङ्गः प्रथमवारं बीजिंग-नगरे स्वायत्त-वाहनचालनम्, रोबोट्-इत्यादीनां "कृष्ण-प्रौद्योगिकीनां" सामनां कृतवान् ।
कै चाङ्गः प्रौद्योगिकी-अनुप्रयोगेषु आँकडा-विषयेषु सर्वदा ध्यानं दत्तवान्, चिन्तितवान् च । सा उल्लेखितवती यत् वैज्ञानिकसंशोधनार्थं औद्योगिकविकासाय च दत्तांशः एकः निधिः अस्ति यः अग्रे अन्वेषणस्य उपरि अवलम्बते। तत्सह, दत्तांशेषु व्यक्तिगतगोपनीयता सम्मिलितं भवति, अत्यधिकसङ्ग्रहणं दुरुपयोगं च इत्यादीनां समस्यानां परिहाराय सर्वैः पक्षैः मानकीकृतशासनं प्राप्तुं परिश्रमं कर्तव्यम्
वू जिन्क्सुआन् अपि प्रौद्योगिकीविकासस्य विषये सावधानीपूर्वकं आशावादी अस्ति । सः अवदत् यत् विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः अवसरान् च चुनौतीं च आनयति यत् विकासस्य नियमनस्य च सम्बन्धस्य सन्तुलनं करणीयम्, सहकार्यद्वारा विज्ञानं प्रौद्योगिक्याः च हिताय प्रवर्धयितुं आवश्यकम्। सः आशास्ति यत् सः आन्तरिकविदेशीयप्रौद्योगिकीकम्पनीनां विश्वविद्यालयानाञ्च विज्ञानप्रौद्योगिक्याः अन्यक्षेत्रेषु च आदानप्रदानं सहकार्यं च कर्तुं सहायतार्थं सेतुरूपेण, कडिरूपेण च भूमिकां निर्वहति। (उपरि)
प्रतिवेदन/प्रतिक्रिया