समाचारं

आफ्रिकादेशे निवेशं कुर्वन्तः एते सूर्योदय-उद्योगाः ध्यानं दातुं अर्हन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आफ्रिकादेशस्य सूर्योदय-उद्योगाः तान् उद्योगान् निर्दिशन्ति ये आफ्रिकादेशे महाद्वीपस्य विद्यमान-कारक-सम्पत्तौ अवलम्ब्य उद्भूताः सन्ति । एतेषु क्षेत्रेषु स्वस्य विस्तृत-अग्रे-पश्चात्-सम्बद्ध-प्रभावानाम्, क्षेत्रीय-उपक्षेत्रीय-मूल्य-शृङ्खलानां च माध्यमेन आफ्रिका-देशस्य उत्पादन-संरचनायाः परिवर्तने योगदानं दातुं उत्प्रेरक-क्षमता अस्ति

सम्प्रति एतेषां उद्योगानां पहिचानः आफ्रिकासङ्घः, आफ्रिकाविकासबैङ्कः, आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रसचिवालयः इत्यादिभिः महाद्वीपीयसंस्थाभिः गुरुयोजनासु प्राथमिकतानिवेशोद्योगरूपेण चिह्नितः अस्ति एतेषु उद्योगेषु विशेषं ध्यानं देशानाम् कृते सामरिकनिवेशं प्रोत्साहयितुं नीतिदिशां अपि चिह्नयति तथा च साझेदारीणां निरन्तरताम् निवेशपरियोजनानां संचालनं च प्रवर्धयिष्यति। अतः आफ्रिकादेशस्य सूर्योदय-उद्योगानाम् क्षमता का अस्ति ?

कृषिः कृषि-उद्योगः च

कृषिः आफ्रिकादेशस्य ७०% जनसंख्यायाः आजीविकाम् अयच्छति, आफ्रिकादेशे च विश्वस्य ६०% अकृष्यभूमिः अस्ति । समृद्धसंसाधनसम्पत्त्वेऽपि आफ्रिकादेशस्य कृषिकच्चामालस्य प्रसंस्कृतपदार्थानां च प्रमुखवर्गाणां निर्यातक्षमता प्रभावीरूपेण मुक्तुं दूरम् अस्ति

कृषिः विनिर्माणस्य विकासस्य आधाररूपेण कार्यं कर्तुं शक्नोति, मूल्यशृङ्खलायां विस्तृताः पश्चात्ताप-अग्रे-सम्बन्धाः आफ्रिका-अर्थव्यवस्थानां संरचनात्मक-परिवर्तनार्थं महत्त्वपूर्णाः सन्ति आफ्रिकाविकासबैङ्कस्य शोधस्य अनुसारं कृषिप्रसंस्करण-उद्योगः व्यापकरूपेण माध्यमिक-तृतीय-उद्योगेषु सहायकसेवाः समर्थनक्रियाकलापाः च उत्तेजयति तदतिरिक्तं अधिकांशकृषिपदार्थानाम् बृहत् आकारं नाशवन्ततां च दृष्ट्वा प्रायः प्रसंस्करणसंस्थाः कच्चामालस्य स्रोतः समीपे एव स्थिताः भवन्ति अस्मिन् सन्दर्भे कृषि-प्रक्रियाकरणेन कृषिक्षेत्रेभ्यः प्रत्यक्षसामग्रीक्रयणं कृत्वा मूल्यवर्धित-उत्पादने रोजगारस्य अवसराः प्रदातुं स्थानीयसमुदायेषु महत्त्वपूर्णाः प्रसारप्रभावाः भवितुम् अर्हन्ति

कृषिस्य कृषिप्रसंस्करणस्य च विशालसामाजिक-आर्थिक-प्रभावं दृष्ट्वा अस्मिन् क्षेत्रे निवेशः मूल्यशृङ्खलायाः समग्रजीवनशक्तिं महत्त्वपूर्णतया वर्धयितुं शक्नोति, उर्वरक-यन्त्राणि, स्मार्ट-कृषि-सेवाः इत्यादीनां निवेशानां व्यापक-उपयोगं प्रवर्धयित्वा अपस्ट्रीम-प्रवाहं, सुधारं कृत्वा अधःप्रवाहं च warehousing facilities , स्थानीयप्रक्रियाकरणं विविधबाजाराणां अन्वेषणं च।

वाहन उद्योग

आफ्रिकादेशः ताम्र, कोबाल्ट्, बॉक्साइट्, लिथियम इत्यादिभिः संसाधनैः समृद्धः अस्ति, ये सर्वे विद्युत्वाहनानां उत्पादनार्थं आवश्यकाः कच्चामालाः सन्ति । तदनुसारं स्थायिपरिवहनस्य प्रवर्धने आफ्रिकामहाद्वीपः अपि प्रमुखः प्रदेशः भविष्यति इति अपेक्षा अस्ति । आफ्रिकादेशस्य वाहन-उद्योगस्य उत्पादनमूल्यं २०२७ तमवर्षपर्यन्तं ४२.०६ अरब-अमेरिकीय-डॉलर्-पर्यन्तं वर्धते इति अपेक्षा अस्ति, यतोहि सर्वकारीय-प्रोत्साहनस्य, वर्धित-नगरीकरणस्य, आधारभूत-संरचना-विकासस्य च कारणेन

उल्लेखनीयं यत्, आफ्रिका-महाद्वीपीय-मुक्त-व्यापार-क्षेत्रेण विपण्य-एकीकरणस्य माध्यमेन स्केल-अर्थव्यवस्थाः सक्षमाः कृत्वा, मोजाम्बिक्-देशस्य एल्युमिनियम्, कोट्-डी’आइवरी-देशस्य रबर-, दक्षिण-आफ्रिका-मोरक्को-देशयोः समाप्त-कार-इत्यादीनां निवेशानां शुल्कं न्यूनीकृत्य वाहन-उद्योगं वर्धितम् अस्ति भूमध्यरेखीयगिनी आफ्रिकादेशस्य मुख्यः तैल-उत्पादकः देशः अस्ति तथा च परम्परागतरूपेण स्वस्य अर्थव्यवस्थां स्थापयितुं तैल-निष्कासनस्य उपरि अवलम्बितम् अस्ति रबरं, तस्मात् उत्तमं अर्थव्यवस्थां निर्मीयते।

आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य उत्पत्तिनियमाः क्षेत्रीयसङ्गतिं प्रतिस्पर्धां च प्रवर्धयन्ति, अतिरिक्तमूल्यानां स्तरानाम् सामान्यसीमानां स्थापयन्ति आफ्रिका-देशस्य वाहननिर्मातृसङ्घः (aaam) इत्यनेन वाहन-उद्योग-शृङ्खलायाः कृते "हब एण्ड् स्पोक्" मॉडल् प्रस्तावितं "केन्द्र" अर्थव्यवस्थायां समाप्त-उत्पादानाम् संयोजनाय आवश्यकाः घटकाः परितः "विकिरणित" अर्थव्यवस्थाभिः प्रदत्ताः सन्ति बहुदेशान् वाहन-उद्योगात् लाभं प्राप्तुं व्यापकक्षेत्रीयविकासे योगदानं च ददाति । चीनी निवेशकाः आफ्रिकादेशस्य कारानाम्, प्रचुरकच्चामालस्य च वर्धमानस्य भूखस्य लाभं इस्पात, एल्युमिनियम, चर्म, रबर, प्लास्टिक, काच इत्यादीनां मूलभूतसामग्रीणां माध्यमेन, तथैव शरीरवेल्डिंग्, निर्माणं, कतरनी, मोचनम्, मुद्रांकनम्,... संचरणप्रणाल्याः आग्रहः भवति तथा च आफ्रिकादेशानां सशक्तानाम् आपूर्तिशृङ्खलानां निर्माणे सहायता भवति।

औषध उद्योग

सम्प्रति आफ्रिकादेशे मधुमेह इत्यादयः असंक्रामकाः रोगाः, तदनन्तरं मलेरिया, एच.आइ.वी. आफ्रिकाविकासबैङ्कस्य शोधं दर्शयति यत् आफ्रिकादेशस्य प्रतिव्यक्तिवार्षिकचिकित्साव्ययः २५ अमेरिकीडॉलर् अस्ति, यत् वैश्विकसरासरासरी १६० अमेरिकीडॉलर् इत्यस्मात् दूरं न्यूनम् अस्ति, तस्य च महती वृद्धिक्षमता अस्ति परन्तु सम्प्रति विश्वस्य औषधनिर्माणस्य केवलं ३% भागः आफ्रिकादेशे अस्ति, तस्य औषधनिर्माणस्य ८०% अधिकं भागः आयातस्य उपरि अवलम्बते । आफ्रिकादेशे सर्वेषु क्षेत्रेषु औषधनिर्माणकेन्द्रस्य स्थापना औषधउद्योगस्य विकासं प्रभावीरूपेण प्रवर्तयितुं शक्नोति तथा च तेषां स्वास्थ्यव्यवस्थानां लचीलापनं वर्धयितुं शक्नोति। अस्मिन् काले वित्तपोषणं तथा अनुसन्धानविकासयोः निजीक्षेत्रस्य सहभागितायाः विशेषतया आवश्यकता वर्तते । सम्प्रति आफ्रिकादेशे औषधनिर्माणं केवलं कतिपयेषु देशेषु केन्द्रीकृतम् अस्ति तथा च आधारभूतसंरचनायाः व्ययस्य न्यूनीकरणाय, संसाधनसाझेदारीम् प्रोत्साहयितुं, रसदस्य अनुकूलनार्थं च व्यापकवितरणस्य आवश्यकता वर्तते

चीनी निवेशकाः अवसरं गृहीत्वा औषध-उद्योगे निवेशं कर्तुं शक्नुवन्ति यत् आफ्रिकादेशस्य सर्वाधिकसामान्यरोगाणां निवारणाय चिकित्सायाश्च स्थानीयनिर्माणक्षमतां वर्धयितुं शक्नुवन्ति।

हरित निर्माण

पर्यावरणस्य रक्षणाय जलवायुपरिवर्तनस्य न्यूनीकरणाय च आफ्रिकादेशस्य प्रयत्नेषु पर्यावरणीय-उत्पादानाम् महती भूमिका अस्ति । परन्तु वैश्विकपर्यावरणउत्पादविपण्येषु आफ्रिकादेशस्य वर्तमानभागीदारी सीमितरूपेण एव अस्ति । रेना न्यू इन्टरनेशनल् कन्सल्टिङ्ग् कम्पनी इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२० तमे वर्षे पर्यावरणीयपदार्थानाम् कुलवैश्विकव्यापारः २९.९ अरब अमेरिकीडॉलर् आसीत्, आफ्रिकादेशः केवलं १% एव अभवत् आफ्रिका-देशस्य अन्तः २०२० तमे वर्षे पर्यावरण-उत्पादानाम् कुलव्यापार-मात्रा ३३.८२ अब्ज-अमेरिकीय-डॉलर् आसीत्, येषु आयातित-उत्पादानाम् कुलव्यापार-मात्रायाः ७७.५% भागः आसीत्

पर्यावरणीयपदार्थानाम् आफ्रिकादेशस्य विशालनिर्माणक्षमतायाः न्यूनतया उत्पादनस्य निर्यातस्य च परिमाणं दूरम् अस्ति । अनुमानं भवति यत् आफ्रिकादेशस्य सौरविद्युत्निर्माणं केवलं १० टेरावाट्-पर्यन्तं स्तब्धं कर्तुं शक्नोति, यत्र ३५० जीडब्ल्यू जलविद्युत्क्षमता, ११० जीडब्ल्यू पवनशक्तिक्षमता, १५ जीडब्ल्यू भूतापीसंसाधनं च भवति तदतिरिक्तं अन्तर्राष्ट्रीयनवीकरणीय ऊर्जा एजेन्सी भविष्यवाणीं करोति यत् २०३० तमे वर्षे आफ्रिकादेशस्य स्थापिता नवीकरणीय ऊर्जाक्षमता ३१० जीडब्ल्यू यावत् भविष्यति, येन विश्वस्य प्रमुखः नवीकरणीय ऊर्जा उत्पादनक्षेत्रः भविष्यति

यथा यथा पर्यावरणीय-उत्पादानाम् वैश्विक-माङ्गं निरन्तरं वर्धते तथा तथा आफ्रिका-देशाः स्वस्य प्रचुर-संसाधनानाम्, प्रचुर-कार्यबलस्य, सामरिक-स्थानस्य च लाभं गृहीत्वा पर्यावरण-उत्पादानाम् प्रमुख-निर्मातारः भवितुम् अर्हन्ति चीनस्य निर्माण-उद्योगेन सह सहकार्यं कृत्वा आफ्रिका-देशाः वैश्विक-पर्यावरण-उत्पाद-विपण्ये स्वस्य सहभागितायाः वर्धनस्य अवसरं प्राप्नुवन्ति ।

संवाददाता तांग् ली

प्रतिवेदन/प्रतिक्रिया