समाचारं

चीनीयः प्रमुखः जनान् मारयित्वा "लालटिकटम्" अभवत्, चीनदेशं पलायितवान् च

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्-यिङ्ग्, अनिता, एमयूआई, कनाडादेशस्य ओण्टारियो-नगरस्य प्रसिद्धा महिला अचल-सम्पत्-एजेण्ट्, अगस्त-मासस्य ९ दिनाङ्के रहस्यपूर्णतया अन्तर्धानं जातम् ।

गतगुरुवासरे (२२ तमे दिनाङ्के) पुलिसेन मेई जेङ्गस्य दग्धशरीरस्य आविष्कारस्य घोषणा कृता, तस्मिन् एव काले १६ तः १७ वयसः त्रयः किशोराः अस्य प्रकरणस्य सन्दर्भे गृहीताः।

एषा घटना बहु ध्यानं आकर्षितवती, चीनीयसमुदाये च बहवः अनुमानाः प्रेरिताः ।

सप्ताहात् न्यूनकालानन्तरं अन्यः प्रमुखः व्यक्तिः पुलिस-दृष्टौ आगतः ।

अगस्तमासस्य २८ दिनाङ्के पुलिसैः घोषितं यत् ते हत्याप्रकरणे संदिग्धस्य ४७ वर्षीयस्य हू झिक्सिओङ्ग् (लिप्यंतरणम्) इत्यस्य परिचयं कृतवन्तः । पुलिसेन उक्तं यत् सः पुरुषः कनाडादेशं त्यक्तवान् भवेत् इति विचार्य सम्प्रति पुलिसैः प्रथमपदवीयाः हत्यायाः आरोपेण सर्वेषां कनाडादेशस्य कृते गिरफ्तारीपत्रं जारीकृतम् अस्ति ते अपि अवदन् यत् यद्यपि गिरफ्तारीपत्रं कनाडादेशस्य कृते अस्ति तथापि तस्य व्याप्तिः पुलिस अन्वेषणं व्यापकरूपेण भवितुं शक्नोति।

स्थानीयपुलिसः अवदत् यत् अन्वेषकाः कनाडासीमासेवासंस्थायाः सह कार्यं कुर्वन्ति।

"अस्माकं विश्वासः अस्ति यत् सः कनाडादेशात् पलायितः स्यात्। सः हाङ्गकाङ्ग-नगरम् आगतः इति वार्ता अस्ति।" परन्तु सः इदमपि अवदत् यत् पुलिसैः हू झिक्सिओङ्ग् इत्यस्य स्थानं ज्ञात्वा तं गृहीतुं उपायाः सन्ति।

मेई युयिङ्ग् अन्तिमे समये अगस्तमासस्य ९ दिनाङ्के प्रातः ९:३० वादने मार्खाम्-नगरस्य स्वगृहात् निर्गत्य दृष्टा । तस्याः पुत्रः अन्तिमे तस्मिन् दिने प्रातः ११ वादने तया सह उक्तवान्, परन्तु तदनन्तरं तया सह सम्पर्कं त्यक्तवान् । ओण्टारियो-देशस्य पैरी-साउण्ड्-रिसोर्ट-क्षेत्रे त्रयः दिवसाः अनन्तरं ज्वलितः शवः प्राप्तः ।

तत्र प्रमाणानि सन्ति यत् सा तस्मिन् दिने स्थावरजङ्गमव्यवहारं कर्तुं स्टौफ्विल्-नगरस्य वैण्डोर्फ्-साइडरोड्-इत्यत्र एकस्मिन् कृषिक्षेत्रे गता, ते च हू-महोदयस्य कारं गृहीत्वा तत्र गन्तुं शक्नुवन्ति स्म

सामान्यपरिस्थितौ सामान्यतया स्थावरजङ्गम-एजेण्ट्-जनाःअहं ग्राहकं सम्पत्तिं द्रष्टुं नेतुम् स्वयमेव चालयामि, ग्राहकानाम् वाहनम् अपि दुर्लभतया गृह्णामि ।. यद्यपि हु ज़िक्सिओङ्ग्-मुई युयिङ्ग्-योः सम्बन्धः अद्यापि अस्पष्टः अस्ति तथापि एषा स्थितिः दर्शयति यत् तौ पूर्वं परस्परं ज्ञातौ आस्ताम् ।अतीव परिचितं च

सूत्राणि सूचयन्ति यत् एतौ द्वौ स्टौफ्विल्, ओन्टारियो-नगरे अचलसम्पत्-सौदान्तरे सम्बद्धौ भवितुम् अर्हति । मेई युयिंग् येषु सम्पत्तिषु विक्रयति तेषु ग्रेटर टोरोन्टोक्षेत्रे केचन विलासितागृहाणि औद्योगिकसम्पत्तयः च सन्ति ।

अन्वेषकाः अवदन् यत् तेषां कृते मर्सिडीज-बेन्ज्-वैन्, हू झिक्सिओङ्ग्-सम्बद्धं पोर्शे-एसयूवी च जप्तम् अस्ति । पोर्शे इत्यनेन अगस्तमासस्य ९ दिनाङ्के वा कतिपयदिनानि पूर्वं वा नम्बरप्लेट् परिवर्तिता स्यात् ।

टोरोन्टोनगरे केचन चीनीयमाध्यमाः नेटिजनानाम् उद्धृत्य उक्तवन्तः यत् अस्मिन् प्रकरणे "प्रतिस्पर्धाविवादः" ४,००,००० कनाडा-डॉलर्-रूप्यकाणां विशालः आयोगः च अस्ति

कनाडासीमासेवासंस्थायाः पुष्टिः कृता यत् ४७ वर्षीयः हू झिक्सिओङ्ग् कनाडादेशं त्यक्त्वा हाङ्गकाङ्गं प्रति गतः, परन्तु प्रस्थानस्य विशिष्टतिथिं न प्रकटितवान्।

यॉर्क क्षेत्रीयपुलिसः, यः प्रकरणस्य अन्वेषणस्य उत्तरदायी अस्ति, सः अवदत् यत् ते "सक्रियरूपेण अन्वेषणं कृत्वा अनुसरणं करिष्यन्ति" तथा च इन्टरपोल् इत्यस्मात् रक्तसूचनायाः आवेदनं कर्तुं सज्जाः सन्ति, विश्वस्य कानूनप्रवर्तनसंस्थाभ्यः संदिग्धं अन्वेष्टुं अस्थायीरूपेण च गृहीतुं अनुरोधं कुर्वन्ति।

हू झिक्सिओङ्गस्य पञ्जीकृतपतेः कनाडादेशस्य मार्खाम-नगरस्य एकस्मिन् भवने अस्ति यत् एतत् स्थानं मूलतः निर्माणकम्पनी आसीत्, परन्तु निर्माणकम्पन्योः द्वारे यत् नाम आसीत् तत् आंशिकरूपेण ध्वस्तम् अस्ति ।

भवनस्य अन्तः एकः पुरुषः अवदत् यत् हू ज़िक्सिओङ्ग् आवासीयनिर्माण-सज्जा-उद्योगे सामान्यठेकेदारः आसीत् । बुधवासरे पुलिसैः उक्तं यत्, घटनादिने मुई युयिङ्ग् हू झिक्सिओङ्ग इत्यनेन सह मिलितवान् वा इति पुलिस अन्वेषणं कुर्वती अस्ति।

अग्रे अभियोजनकाले अन्वेषणस्य अखण्डतायाः रक्षणार्थं मुई युयिंग् इत्यनेन सह हू झिक्सिओङ्गस्य सम्बन्धस्य अपराधस्य प्रेरणा च सूचना न प्रकाशिता भविष्यति, परन्तु अन्वेषकाः मन्यन्ते यत् तेषां समीपे आरोपं दातुं गिरफ्तारीपत्रं निर्गन्तुं च पर्याप्ताः आधाराः सन्ति।

पुलिसेन हू झिक्सिओङ्ग् इत्यस्य पूर्वं कोऽपि आपराधिकः अभिलेखः नास्ति इति सूचितं, यस्य कस्यचित् सूचना अस्ति सः यथाशीघ्रं पुलिसेन सह सम्पर्कं कर्तुं आह्वानं कृतवान्।

हाङ्गकाङ्ग-देशे गृहीतः अपि सः तावत्पर्यन्तं कनाडा-देशं न प्रत्यर्पणं भविष्यति इति अपि कथ्यते ।यतः कनाडादेशः २०२० तमे वर्षे हाङ्गकाङ्ग-देशेन सह प्रत्यर्पणसम्झौतां स्थगितवान्. हो ची हङ्ग् अन्येषु देशेषु पलायनार्थं हाङ्गकाङ्गस्य उपयोगं अपि कर्तुं शक्नोति येषु कनाडादेशेन सह प्रत्यर्पणसम्झौताः नास्ति ।