समाचारं

"लैण्ड रोवर गर्ल्" मार्गस्य गलत् पार्श्वे चालितवान्, विपरीतचालकं च वन्यतया थप्पड़ं मारितवान् नेटिजनाः किमर्थं दुःखिताः सन्ति?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं दोषं मम प्रतिगामी? मया भवन्तं प्रहारं कृत्वा किं दोषः?" अभिमानिनः मया दृष्टाः, किन्तु न दृष्टाः कञ्चित् एवम् अभिमानिनः ।

२८ अगस्त दिनाङ्के किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे यातायातदुर्घटना अभवत् । कारात् अवतरित्वा सा महिला विपरीतदिशि चालयन्तं चालकं प्रति क्रुद्धा अभवत्, सा न केवलं चालकस्य अपमानं कृतवती अपितु चालकस्य मुखस्य नासिकायां च रक्तस्रावः अभवत् किन्तु सः प्रतियुद्धं न कृतवान्।

२९ तमे दिनाङ्के पुलिसैः सूचना जारीकृता यत्, तत्र सम्बद्धा महिला १० दिवसान् यावत् निरुद्धा, १,००० युआन् दण्डः च दत्तः । परन्तु नेटिजनाः दण्डस्य परिणामं न क्रीत्वा क्रमेण सन्देशान् त्यक्तवन्तः यत् "अहं केवलं १० दिवसान् यावत् निरुद्धः अस्मि। किं कस्यचित् ताडनस्य दण्डः एतावत् लघुः "चालकस्य अनुज्ञापत्रं न निरस्तं करोति? यदि भवान् एतादृशं ददाति of person drive, सा आपदा भविष्यति।"

स्पष्टतया, घोषणायाः परिणामेण नेटिजनाः "असहजाः" आसन् । एतत् अवश्यमेव अवगम्यते। यदि भवन्तः अहं च अकारणं ताडिताः स्मः तर्हि भावाः सम्भवतः अधिकं तीव्राः भविष्यन्ति ।

भावाः सर्वथा नियमस्य स्थाने न स्थातुं शक्नुवन्ति। परन्तु नेटिजनानाम् "कठिनभावनाः" अपि गम्भीरतापूर्वकं गृहीत्वा प्रतिध्वनितुं आवश्यकाः सन्ति ।

विधिस्य महिमा, उष्णता च विशिष्टप्रकरणैः सर्वदा प्रतिबिम्बिता अस्ति । प्रत्येकं प्रकरणं यत् व्यापकं ध्यानं आकर्षयति तस्मिन् वस्तुतः जनसमूहस्य अपेक्षाः सन्ति तथा उत्तमजीवनस्य कृते।

केषाञ्चन विदेशीयकायदानानां विनियमानाञ्च परिकल्पना अस्मान् प्रेरणाम् आनेतुं शक्नोति। यथा, यदि द्वौ महिलाः कलहं आरभन्ते, यावत् गम्भीरं न भवति तावत् चीनदेशस्य पुलिसाः प्रायः युद्धं भङ्गयितुं घटनास्थले आगच्छन्ति, तेषु प्रत्येकं विषयस्य आलोचनां शिक्षणं च करोति परन्तु केषुचित् देशेषु कियत् अपि न्याय्यं भवति तथापि यः व्यक्तिः कार्यं करोति सः हिंसां कृत्वा अत्याचारं कृतवान् इति गण्यते यदि भवान् रक्तं पश्यति तर्हि भवतः उपरि "चोटः" इति आरोपः अपि भविष्यति, भवतः नियतकालीनकारावासस्य दण्डः अपि भविष्यति । कानूनीखण्डानां एतादृशाः बहवः परिकल्पनाः सन्ति यस्मात् वयं शिक्षितुं शक्नुमः ।

उत्तमसमाजस्य, उत्तमजीवनस्य च आकांक्षा सर्वेषां जनानां साधारणा इच्छा अस्ति। समाजे निरन्तरहिंसा, विग्रहाः च पुनः पुनः अस्याः दृष्टेः हानिम् अकुर्वन् । अतः नेटिजनानाम् "निपटने कष्टानि" गम्भीरतापूर्वकं गृहीत्वा प्रतिध्वनितव्यानि, एतासां "निवासस्य कष्टानां" निवारणाय अधिकस्तरयोः नूतनाः नियमाः नूतनाः उपायाः च भवेयुः

पाठः ली यिमु उपस्थितिः झाङ्ग जिहान