समाचारं

२०२४ तमे वर्षे डिजिटल-एक्स्पो-क्रीडायां "राष्ट्रीय-एकीकृत-कम्प्यूटिङ्ग्-जाल-अनुप्रयोगानाम् उत्तम-प्रकरणाः" इति प्रकाशितम् अस्ति तथा च चोङ्गकिङ्ग्-उद्यमैः विकसितम् एतत् मञ्चं सूचीयां आसीत् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के गुइयाङ्ग-नगरे आयोजिते २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योगस्य एक्स्पो (डाटा-एक्सपो इति उच्यते) "भविष्यस्य चालनार्थं आँकडानां एकीकरणं कम्प्यूटिङ्गं च" इति आदान-प्रदान-कार्यक्रमे २५ "राष्ट्रीय-एकीकृत-कम्प्यूटिंग-जाल-अनुप्रयोगानाम् उत्तमाः प्रकरणाः" प्रकाशिताः चोङ्गकिंग् उद्यमैः निर्मितः "कम्प्यूटिंग् पावर, डाटा तथा एल्गोरिदम्स् इत्यस्य एकीकरणे आधारितः क्रॉस्-विषय डाटा बहुपक्षीयः सुरक्षितः कम्प्यूटिंग् अभ्यासः" इति मञ्चः सूचीयां अस्ति, यः चोङ्गकिंग इत्यत्र चयनितः एकमात्रः प्रकरणः अभवत्
डाटा एक्स्पो इत्यस्य कार्यकारीसमित्याः अनुसारम् अस्मिन् सम्मेलने प्रकाशिताः "राष्ट्रीय-एकीकृत-कम्प्यूटिंग-जाल-अनुप्रयोगस्य उत्तमाः प्रकरणाः" देशस्य सर्वेभ्यः क्षेत्रेभ्यः आगच्छन्ति, ये बहुक्षेत्राणि कवरयन्ति, तथा च मम देशस्य अन्वेषण-परिणामानां, विकास-प्रक्रियायां नवीन-सफलतानां च प्रतिनिधित्वं कुर्वन्ति कम्प्यूटिंगजालम् । चोङ्गकिङ्ग्-नगरे वर्धितायाः डिजिटल-वित्तीय-संस्थायाः रूपेण तत्कालं उपभोगः पुनः अन्तर्राष्ट्रीय-मञ्चे स्वस्य उपस्थितिम् अकरोत्, यत्र आँकडा-प्रबन्धन-क्षेत्रे स्वस्य नवीन-उपार्जनानां व्यावहारिक-अनुभवस्य च प्रदर्शनं कृतम्
कृषियुगे जलसंरक्षणस्य औद्योगिकयुगे विद्युत्प्रवाहस्य च सदृशं कम्प्यूटिंगशक्तिः राष्ट्रिय-अर्थव्यवस्थायाः विकासाय, अङ्कीय-अर्थव्यवस्थायाः मूल-उत्पादकतायां च महत्त्वपूर्णा आधारभूतसंरचना अभवत् अन्तिमेषु वर्षेषु तत्काल उपभोगः प्रौद्योगिकी-आत्मनिर्भरतायाः मार्गे अनुसृत्य कृत्रिम-बुद्धिः, बृहत्-आँकडा, मेघ-मञ्चादिषु अत्याधुनिकक्षेत्रेषु प्रमुखाणि सफलतानि प्राप्तवान् कम्पनीयाः चयनितः "गणनाशक्तिः, आँकडा, एल्गोरिदम् च एकीकरणे आधारितं पार-विषय-आँकडानां कृते बहुपक्षीय-सुरक्षित-गणना-अभ्यासः" इति मञ्चः गोपनीयता-गणना-प्रौद्योगिक्याः उपयोगं करोति यत् मूल-आँकडा सुरक्षित-बहु-पक्षीय-आँकडा-संलयनद्वारा डोमेनतः न त्यजति इति सुनिश्चितं करोति तथा मॉडलिंग् गणनाः , आँकडासाझेदारी मानकीकरणम्। बुद्धिमान् विपणनं जोखिमनियन्त्रणं च इत्यादिषु संयुक्तव्यापारपरिदृश्येषु अस्य गहनतया उपयोगः भवति, अपर्याप्तगणनाप्रदर्शनं, वित्तीयउद्योगे आँकडानां प्रयोगे बहुपक्षीयदत्तांशस्य एकीकरणे कठिनता इत्यादीनां समस्यानां प्रभावीरूपेण समाधानं भवति
"विपणनपरिदृश्ये, मञ्चः प्रतिवर्षं १० कोटिभ्यः अधिकव्यवहारानाम् समर्थनं करोति। समानसङ्ख्यायाः विज्ञापनस्य आधारेण ग्राहकरूपान्तरणस्य दरः १% वर्धते; जोखिमनियन्त्रणपरिदृश्ये, मञ्चेन सम्प्रति राष्ट्रव्यापी उपयोक्तृचेतावनी प्राप्ता अस्ति निर्देशाः १४.८४ मिलियनं, वयं च ७५,००० उपयोक्तृणां जाँचं कृत्वा निरुत्साहितं कृतवन्तः ये इलेक्ट्रॉनिक-धोखाधड़ीकारणात् ऋणस्य उपयोगाय प्रेरिताः आसन्" इति मामा उपभोगस्य प्रभारी व्यक्तिः अवदत्
विज्ञापनव्यापारपरिदृश्यं उदाहरणरूपेण गृहीत्वा, तत्काल उपभोक्तृप्रौद्योगिकीदलेन तकनीकीकठिनतानां माध्यमेन गतः तथा च सम्भाव्यग्राहकाः विपणनक्रियाकलापानाम् प्रतिक्रियां दास्यन्ति वा इति पूर्वानुमानं कर्तुं आदर्शानां उपयोगं कृतवान्, ततः विज्ञापनं सटीकरूपेण वितरति, येन तृतीयपक्षस्य आँकडास्रोतानां उपयोगः न्यूनीकरोति फलतः प्रतिमासं दशसहस्राणि युआन् आँकडा-आह्वान-व्ययस्य रक्षणं कर्तुं शक्यते, तथा च उपयोक्तृप्रतिसाद-दरः विज्ञापन-आरओआइ च समग्रतया सुधरति
अस्मिन् समये चयनितस्य केस-मञ्चस्य अतिरिक्तं माशा-उपभोग-संस्थायाः स्वतन्त्रतया “सार्वभौमिक-गहन-नकली-परिचय-एल्गोरिदम्-सेवा” अपि विकसिता इति कथ्यते । वित्तीयधोखाधड़ीं निवारयितुं उत्पादरूपेण, वित्तीय-उद्योगे ऋण-अनुप्रयोगाः, ऋण-अनुमोदनानि, संवेदनशील-सूचना-पृच्छासु च मूल-व्यापार-प्रक्रिया-परिदृश्येषु उपयोक्तुं शक्यन्ते, येन सत्यापन-प्रक्रियायाः सुरक्षां प्रभावीरूपेण सुनिश्चितं भवति तथा च चित्र-जाल-जालस्य, संश्लेषित-स्वरस्य, इत्यादयः ३० प्रकाराधिकाः धोखाधड़ी-आक्रमणाः। वर्तमान समये, एतत् उत्पादं चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः गहनं जालसाजी-वीडियो-परिचय-सेवा-क्षमता-मूल्यांकनं सम्पन्नं कृत्वा उत्तमं प्रमाणीकरणं प्राप्तवान् अस्ति
अधुना यावत् mamaconsuming इत्यनेन २५०० तः अधिकानां जनानां तकनीकीदलस्य स्थापना कृता, येषु ७०% अधिकाः वैज्ञानिकशोधकाः सन्ति, तस्य संचयी अनुसंधानविकासनिवेशः प्रायः ४ अरब युआन् यावत् अभवत्, तथा च स्वतन्त्रतया १,००० तः अधिकानि मूलप्रौद्योगिकीप्रणाल्यानि विकसितानि, अनुप्रयुक्तानि च २००० तः अधिकानां आविष्कारपेटन्ट् कृते . गतवर्षे कम्पनीयाः प्रथमं बृहत्-स्तरीयं वित्तीय-माडलं "स्काई मिरर" सुप्रसिद्ध-प्रौद्योगिकी-प्रकाशनेन "एमआईटी-प्रौद्योगिकी-समीक्षा" इत्यनेन बृहत्-माडल-क्षेत्रे वैश्विक-वित्तीय-संस्थानां पेटन्ट-नवीनीकरण-क्रमाङ्कने ७ स्थानं प्राप्तवान्
प्रतिवेदन/प्रतिक्रिया