समाचारं

अमेरिकीदेशः युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् इलेक्ट्रॉनिकयुद्धक्षमताम् उन्नयनं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३० दिनाङ्के समाचारः प्राप्तःअमेरिकी-तारक-पट्टिका-जालस्थले अगस्त-मासस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-वायुसेनायाः कथनमस्ति यत् युक्रेन-देशं प्रति वितरितानां एफ-१६-युद्धविमानानाम् इलेक्ट्रॉनिक-युद्ध-व्यवस्थायां यत् कार्यात्मकं सुधारं कृतवान् तत् अमेरिकी-देशस्य मित्रराष्ट्रानां च कृते खिडकीं प्रदास्यति इति forces to operate from kiev एतेषां विमानानाम् उपयोगात् ज्ञाताः पाठाः।
अमेरिकीवायुसेना २६ दिनाङ्के अवदत् यत् फ्लोरिडा-देशे स्थिताः वायुसेनाकर्मचारिणः डेनिश-नॉर्वे-सैन्यैः सह विदेशेषु कार्यं कृत्वा एफ-१६ "वाइपर"-युद्धविमानानाम् एकं समूहं पुनः प्रोग्रामं कृतवन्तः, एतानि युद्धविमानानि उड्डीयमानानां युक्रेन-विमानचालकानाम् युद्धदत्तांशस्य विश्लेषणं कृतम् ., संयुक्तराज्यसंस्थायाः, युक्रेनदेशस्य, तस्य मित्रराष्ट्रानां च इलेक्ट्रॉनिकयुद्धक्षमतासु सुधारं कर्तुं समर्थाः भविष्यन्ति । सा प्रतिक्रिया शीघ्रमेव आगमिष्यति।
युक्रेनदेशस्य वार्तानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २७ दिनाङ्के उक्तं यत् एफ-१६ युद्धविमानानाम् साहाय्येन युक्रेनदेशस्य सेना २६ दिनाङ्के बृहत्प्रमाणेन आक्रमणे प्रयुक्तं रूसीक्षेपणास्त्रं पातितवती। "युक्रेनीयप्राव्दा" इत्यनेन २७ दिनाङ्के निवेदितं यत् ज़ेलेन्स्की तस्मिन् दिने अवदत् यत् एफ-१६ युद्धविमानैः "उत्तमं परिणामं" प्राप्तम्, "केचन क्षेपणास्त्राः, ड्रोन् च" पातिताः इति जुलैमासस्य अन्ते युक्रेनदेशेन एफ-१६ युद्धविमानानाम् प्रथमः समूहः प्राप्तः ततः परं रूस-युक्रेन-युद्धे एतेषां युद्धविमानानाम् प्रदर्शनस्य प्रथमं प्रतिवेदनं ज़ेलेन्स्की इत्यस्य वक्तव्यम् अस्ति
अमेरिकीवायुसेनायाः ३५० तमे स्पेक्ट्रमयुद्धविभागेन २६ तमे दिनाङ्के वक्तव्यं प्रकाशितं यत्, पक्षस्य अधः पञ्चसु स्क्वाड्रनेषु एकः - एग्लिन् वायुसेनास्थानके स्थितः ६८ तमे इलेक्ट्रॉनिकयुद्धदलः - यत् अभियानं वहति स्म तस्य संचालने अग्रणीः अभवत् out by the united states and partner countries.
पक्षः अवदत् यत् "यथा डेन्मार्क, नॉर्वे, नेदरलैण्ड् च देशाः यूक्रेनदेशं प्रति एफ-१६ युद्धविमानानाम् तृतीयपक्षस्य स्थानान्तरणं कुर्वन्ति" तथा अन्यत् इलेक्ट्रॉनिकयुद्धस्य "युक्रेनदेशे युद्धस्य समर्थनार्थं क्षमता योज्यते" इति
३५० तमे पक्षे विमानस्य इलेक्ट्रॉनिकयुद्धक्षमतायां कथं सुधारः अभवत् इति न निर्दिष्टम् । परन्तु पक्षः अवदत् यत् उन्नयनस्य कृते इलेक्ट्रॉनिकयुद्धव्यवस्थायाः उपयोगः कृतः यत् वायुसेनायाः सूचीयां नासीत्, यत् आव्हानं जनयति, युद्धविमानानि त्वरितरूपेण वितरितानि च।
वायुसेनायाः कर्मचारिणः डेन्मार्क-नॉर्वे-देशयोः प्रदत्तानां आँकडानां उपरि अवलम्ब्य विदेशेषु यात्रां कृतवन्तः "अस्माकं मित्रराष्ट्रैः सह साझेदारीरूपेण प्रणालीं विकसितुं परीक्षणं च कर्तुं" इति वायुसेना अवदत् लक्ष्यं युक्रेन-वायुसेनायाः सह विमानस्य एकीकरणं कृत्वा तेषां इलेक्ट्रॉनिक-युद्ध-प्रणालीं विकसित-रूसी-धमकीनां प्रभावीरूपेण प्रतिकारं कर्तुं सक्षमं कर्तुं वर्तते इति ३५०-तम-पक्षस्य वक्तव्ये उक्तम्।
इलेक्ट्रॉनिकयुद्धसाधनानाम् उपयोगेन जीपीएस-सञ्चार-सञ्चार-प्रणालीषु, तथैव शत्रु-रडार-संकेतेषु च बाधां कर्तुं शक्यते । वक्तव्ये उक्तं यत् युक्रेन-रूस-देशयोः इलेक्ट्रॉनिक-जैमिंग्, इलेक्ट्रॉनिक-वञ्चना इत्यादिभिः तकनीकैः इलेक्ट्रॉनिकयुद्धं भवति । स्पूफिंग् इति शत्रुं मिथ्यास्थानसंकेतान् अथवा जीपीएस-दत्तांशं प्रेषयितुं रणनीतिः ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं बेल्जियम, डेन्मार्क, नेदरलैण्ड्, नॉर्वे च देशैः आगामिषु मासेषु युक्रेनदेशाय ६० तः अधिकानि एफ-१६ युद्धविमानानि प्रदातुं प्रतिज्ञा कृता अस्ति। (संकलित/काओ वेइगुओ) २.
प्रतिवेदन/प्रतिक्रिया