समाचारं

रूसीमाध्यमाः : सर्बियादेशस्य १२ फ्रांसदेशस्य राफेल्-युद्धविमानानां क्रयणस्य प्रतिक्रियारूपेण क्रेमलिन्-सङ्घः अवदत् यत् “प्रत्येकस्य देशस्य स्वकीयाः विचाराः सन्ति” इति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता लियू बोयाङ्ग] आरआईए नोवोस्टी तथा "रूस टुडे" (आरटी) इत्येतयोः ३० अगस्तदिनाङ्के प्राप्तानां समाचारानुसारं सर्बिया-फ्रांस्-देशयोः २९ तमे दिनाङ्के सर्बिया-राजधानी-बेल्ग्रेड्-नगरे सर्बिया-देशस्य क्रयणं सहितं अनेके सम्झौतेषु हस्ताक्षरं कृतम् of 12 फ्रांसीसी "राफेल" युद्धविमान . रूसस्य राष्ट्रपतिस्य प्रेससचिवः क्रेमलिन-महलस्य प्रवक्ता च पेस्कोव् इत्यनेन उक्तं यत् बेल्ग्रेड्-नगरस्य फ्रांस्-युद्धविमानानां क्रयणस्य निर्णयः सर्बिया-देशस्य पसन्दः अस्ति, प्रत्येकस्य देशस्य स्वकीयाः विचाराः सन्ति
प्रतिवेदनानुसारं यदा सर्बियादेशस्य राष्ट्रपतिः वुचिच् इत्यनेन फ्रांसदेशस्य राफेल्-युद्धविमानानां क्रयणस्य विषये संवाददातृभिः पृष्टः तदा पेस्कोवः अवदत् यत् – “न, अस्माकं सर्बिया-मित्राणां एषः विकल्पः अस्ति अवश्यं, प्रत्येकः देशः एतादृशं निर्णयं करोति तत्र आर्थिकाः अन्ये च भविष्यन्ति विचाराः” इति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं सर्बिया-फ्रांस्-देशयोः २९ अगस्तदिनाङ्के सर्बिया-राजधानी-बेल्ग्रेड्-नगरे नागरिकपरमाणुऊर्जा, कृषिः, आधारभूतसंरचनानिर्माणम् इत्यादीनि क्षेत्राणि समाविष्टानि सम्झौतानि अभवन् सर्बियादेशस्य कृते १२ फ्रांसदेशस्य राफेल्-युद्धविमानानि क्रेतुं तस्मिन् एव दिने द्वयोः देशयोः सम्झौता अपि अभवत्, यस्य कुलमूल्यं २.७ अर्ब यूरो भवति वुचिच् इत्यनेन उक्तं यत् एषः सम्झौता "प्रथमवारं सर्बिया-सेना पाश्चात्यनिर्मितैः युद्धविमानैः सुसज्जिता भविष्यति" इति ।
प्रतिवेदन/प्रतिक्रिया