समाचारं

विश्वे द्राक्षाफलस्य उत्पादनार्थं बीजिंग-नगरं सुवर्णमयं स्थानम् अस्ति! अत्रत्याः "चमेली" स्वर्णपदकं प्राप्तवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनीयकृषिसङ्घस्य द्राक्षाशाखायाः २८ तमे द्राक्षाशैक्षणिकसंगोष्ठी गुआङ्गसीझुआङ्गस्वायत्तक्षेत्रस्य गुइलिन्नगरस्य ज़िंग्आन्-मण्डले आयोजिता यान्किङ्ग्-मण्डलस्य झाङ्गशानिङ्ग-नगरे बीजिंग-वूफू-क्सिङ्गनोङ्ग-कृषक-व्यावसायिक-सहकारेण चयनितं प्रस्तुतं च "चमेली"-द्राक्षा उत्तमगुणवत्तायाः कृते उत्तिष्ठति स्म, स्वर्णपदकं च प्राप्तवान्, अस्मिन् सम्मेलने स्वर्णपदकं जितुम् बीजिंग-नगरस्य एकमात्रं द्राक्षा-प्रकारं जातम्
अस्मिन् संगोष्ठ्यां देशस्य ५०० तः अधिकाः विशेषज्ञाः, विद्वांसः, उद्यमिनः, रोपण-सञ्चालक-प्रतिनिधिः च एकत्र आगताः येन द्राक्षा-उद्योगस्य विकासस्य, रोपण-प्रौद्योगिक्याः च चर्चा कृता, तथा च राष्ट्रिय-उच्च-गुणवत्ता-युक्तं टेबल-द्राक्षा-मूल्यांकन-क्रियाकलापं प्रारब्धम् |. देशस्य सर्वेभ्यः भागेभ्यः कुलम् ३३ प्रजातयः १६६ नमूनाद्राक्षाफलाः च प्राप्ताः । तेषु, बीजिंग wufu xingnong किसान व्यावसायिक सहकारी महासंघ, बीजिंग luyedi अंगूर रोपण व्यावसायिक सहकारी, बीजिंग haolian xiadu कृषि विज्ञान तथा प्रौद्योगिकी विकास कं, लिमिटेड, तथा बीजिंग badaling दर्शनीय स्थान संचालन प्रबंधन कं, लिमिटेड विश्व puyuan दर्शनीय शाखा शाखा द कम्पनीयाः टेबल-द्राक्षाफलाः यांकिंग-मण्डलस्य पक्षतः मूल्याङ्कने भागं गृहीतवन्तः तथा च रूपं, स्वादं, पोषणमूल्यं, स्वास्थ्यं, सुरक्षा च इत्यादिभ्यः बहुविध-आयामेभ्यः व्यापकं मूल्याङ्कनं प्राप्तवन्तः।
बहुविधचयनस्य अनन्तरं वुफुक्सिङ्ग नोङ्ग इत्यनेन प्रेषिताः "चमेली" द्राक्षाफलाः उत्तिष्ठन्ति स्म तथा च "मिगुआङ्ग" द्राक्षाफलं, बीजिंग लुयेडी द्राक्षारोपणव्यावसायिकसहकारीसंस्थायाः "xiangyue" द्राक्षाफलं, तथा च बीजिंग हाओलियान् क्षियाडू कृषिविज्ञानं प्रौद्योगिकीविकासकम्पनी च ., ltd. उत्तरदायी कम्पनीयाः "मधुरसः" द्राक्षाफलं तथा बीजिंगबडालिंग् सीनिक एरिया ऑपरेशन मैनेजमेण्ट् कम्पनी लिमिटेड् शिपु गार्डन् सीनिक शाखायाः "श्वेत चिकन हार्ट" द्राक्षाफलं च गुणवत्तापुरस्कारं प्राप्तवान्।
यानहुआई बेसिन् उत्तराक्षांशं ४० डिग्री, पूर्वदेशान्तरे ११४ डिग्री च स्थितम् अस्ति जगति द्राक्षाफलस्य क्षेत्राणि । झाङ्गशानिङ्ग्-नगरं यत्र वुफु-जिङ्गनोङ्ग्-नगरम् अस्ति, तत् यान्हुआइ-बेसिनस्य उत्तरभागे अन्तर्भवति, अत्र ८०० वर्षाणाम् अधिककालात् द्राक्षारोपणस्य इतिहासः अस्ति
छायाचित्रं झाङ्गशानिङ्ग-नगरस्य सौजन्येन
प्रतिवेदन/प्रतिक्रिया