समाचारं

"बिजिंग डैक्सिंग्" विद्युत्साइकिलशालानां कृते अग्निरोधकविभाजनभित्तिनिर्माणं करोति यत् "शिबिरस्थलानां दहनं" प्रभावीरूपेण निवारयितुं शक्नोति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य एकः संवाददाता ज्ञातवान् यत् विद्युत्साइकिलबैटरीषु तापनियन्त्रणं त्यक्त्वा अग्निप्रकोपस्य अनन्तरं "दहनशिबिराणि" प्रभावीरूपेण निवारयितुं बीजिंगस्य डैक्सिङ्गमण्डलेन विद्युत्साइकिलस्य कृते "अग्निरोधकविभाजनभित्तिः" निर्मातुं आरब्धम् अस्ति पार्किङ्ग-शालाः मे-मासात् अधुना यावत् १५६ समुदायाः विद्युत्-साइकिल-पार्किङ्ग-शालासु "अग्निरोधक-विभाजन-भित्तिः" स्थापितवन्तः, कुलम् ४९२ स्थानानि सन्ति ।
तेषु क्षिङ्गफेङ्ग-वीथिस्य किङ्ग्चेङ्ग-उत्तर-मण्डलं विभाजन-भित्ति-स्थापनार्थं नियत-दूरेषु न लप्यते स्म, अपितु वास्तविक-स्थित्यानुसारं परिकल्पयति स्म "वीथिः तस्य वित्तपोषणं कृतवती तथा च अनेकैः पक्षैः सह तुलनां कृत्वा वयं काचस्य मैग्नीशियमफलकं चिनोमः। एषा सामग्री अग्निरोधकं जलरोधकं च अस्ति, उच्चबलं च लघु, निर्माणं सुलभं, दीर्घकालं सेवाजीवनं च अस्ति..." इति झाओ अवदत् ज़िंगफेङ्ग स्ट्रीट् सुरक्षा उत्पादननिरीक्षणदलस्य नेता गुओसोङ्गः ।
झाओ गुओसोङ्ग इत्यनेन अपि उक्तं यत् यावत् यावत् चार्जिंगकारपोर्ट् स्थानं अनुमन्यते तावत् काचस्य मैग्नीशियमबोर्डस्य विभाजनभित्तिः स्थापिता भवति, प्रत्येकं विभाजनभित्तिः ६ वा ८ वा चार्जिंग् पोर्ट् इत्यनेन पृथक् भवति कारपोर्टस्य ऊर्ध्वतायाः विस्तारस्य च आधारेण विभाजनभित्तिस्य ऊर्ध्वता १.५ मीटर् तः २ मीटर् यावत् भवति, विस्तारः १.२ मीटर् तः २.४ मीटर् यावत् भवति यदि कारपोर्टस्य पार्श्वे मोटरवाहनानां कृते पार्किङ्गस्थानं भवति तर्हि अतिरिक्तपरिधिविभाजनानि योजिताः भविष्यन्ति ।
डैक्सिङ्ग्-जिल्ला-अग्निशामक-दलस्य अग्नि-निवारण-परिवेक्षकः झाङ्ग-की इत्यनेन उक्तं यत्, विद्युत्-साइकिल-चार्जिंग-शेड्-मध्ये अद्यतनकाले समये समये अग्नि-प्रकोपः अभवत्, तथा च "अग्नि-प्रावरणानि" स्थापयित्वा अग्निप्रसारं निवारयितुं शक्यते "अस्माकं अग्निशामकविभागः प्रत्येकं समुदायाय तकनीकीमार्गदर्शनं प्रदाति तथा च स्थानीयस्थितौ उपायान् अनुकूलयति, यथा साधारणमृत्तिकाइष्टकाः, सीमेण्टफाइबरदबावयुक्ताः पटलाः, शिलाऊनसैण्डविचरङ्गस्य इस्पातपटलाः इत्यादयः, येषां सर्वेषां उपयोगः अग्निप्रतिरोधः यावत्कालं यावत् कर्तुं शक्यते सीमा मानकं प्राप्नोति" इति झाङ्ग क्यूई अवदत्।
सम्पादकः लियू कियान्, जिओ जिओ च चुन मिन् इत्यनेन सह व्यवहारं कुर्वतः
प्रतिवेदन/प्रतिक्रिया