समाचारं

बीजिंग हैडियनमण्डलम् : ग्रामिणः नागरिकानां समानगुणवत्तायाः लोकसेवानां आनन्दं लभन्तु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अधुना ग्रामः स्वच्छतरः व्यवस्थितः च अस्ति, पर्यावरणं सुरक्षितं व्यवस्थितं च अस्ति, सेवाः च अधिकविचारणीयाः सुविधाजनकाः च सन्ति। अस्मिन् वर्षे द्वितीयत्रिमासे नगरपालिकायाः ​​आवासीयपर्यावरणनिरीक्षणे अस्माकं ग्रामः अपि पूर्णाङ्कान् प्राप्तवान्, परिणामाः च सन्ति remarkable!" अद्यैव, haidian district, beijing gao xianzhong, yongtaizhuang ग्राम, shangzhuang नगरस्य पार्टी शाखायाः सचिवः, पत्रकारैः सह हर्षेण अवदत्।
योङ्गताइझुआङ्ग ग्रामे परिवर्तनस्य लाभः हैडियनमण्डलेन कार्यान्वितस्य मानकीकृतग्रामप्रबन्धनस्य संरक्षणस्य च भवति । अन्तिमेषु वर्षेषु यथा यथा बीजिंगस्य नगरीकरणप्रक्रिया त्वरिता भवति तथा तथा हैडियनमण्डलस्य ग्रामीणक्षेत्राणि क्रमेण परितः उद्यानेषु श्रमिकाणां निवासार्थं निवासार्थं च महत्त्वपूर्णं स्थानं जातम्, अधिकाधिकाः प्रवासिनः ग्रामेषु प्रवहन्ति, येन पर्यावरणस्य, सुरक्षायाः च गम्भीराः आव्हानाः आगताः , प्रबन्धनम् इत्यादयः अनेकेषु मोर्चेषु शासनं महत् दबावं चुनौतीं च आनयति।
ग्रामीणक्षेत्राणां योजनां, निर्माणं, प्रबन्धनं च सम्यक् कर्तुं हैडियनजिल्लाकृषिग्रामीणकार्याणां ब्यूरो इत्यनेन मण्डलस्य २४ योजनाकृतेषु आरक्षितग्रामेषु मानकीकृतग्रामप्रबन्धनसंरक्षणं च कार्यान्वितं, येन ग्रामीणमूलसंरचनानां प्रभावीप्रबन्धनं रक्षणं च प्रवर्धितम्, येन जीवनयापनानां महती उन्नतिः अभवत् पर्यावरणं, तथा च ग्रामजनाः परिष्कृतप्रबन्धनस्य सेवायाः च समानगुणवत्तायाः आनन्दं लब्धुं शक्नुवन्ति यथा नगरनिवासिनः प्रदत्ताः।
नियोजितः आरक्षितग्रामः इति नाम्ना योङ्गताइझुआङ्गग्रामः ग्राममानकप्रबन्धनं संरक्षणं च सक्रियरूपेण कार्यान्वयति । पूर्वं ग्रामे न केवलं दैनन्दिनप्रबन्धने, परिपालने च कर्मचारिणां अभावः आसीत्, अपितु मानकीकरणस्य, व्यावसायिकतायाः च अभावः आसीत्, येन ग्रामजनानां आवश्यकतानां पूर्तये कठिनता आसीत् अस्मिन् वर्षे ग्रामेण मानकीकृतप्रबन्धनसंरक्षणं च प्रारब्धम्, ग्रामे सम्पत्तिप्रवेशस्य साक्षात्कारः कृतः, तथा च ग्रामस्य प्रबन्धने आधारभूतसंरचना तथा लोकसेवासुविधानां परिपालनं, ग्रामसफाई, जनसुरक्षा, अग्निशामकः च समाविष्टाः त्रयः वर्गाः १६ वस्तूनि पूर्णतया समाविष्टानि तथा रक्षणव्याप्तिः।
"वयं नगरसमुदायस्य सम्पत्तिमानकानुसारं ग्रामसफाई, जनसुरक्षा, अग्निसंरक्षणं इत्यादीनां सुविधानां प्रबन्धनं, परिपालनं च कुर्मः। मानकानि एकीकृतानि इति वक्तुं शक्यते ग्राम सम्पत्ति कम्पनी।
सुजियातुओ-नगरस्य किवाङ्गफेन्-ग्रामे, यत् मानकीकृत-प्रबन्धनं, अनुरक्षणं च कार्यान्वितं करोति, तत्र समर्पिताः कर्मचारिणः ग्रामे पर्यावरण-स्वच्छतायाः उत्तरदायी भवन्ति, ग्रामस्य कचराणि कदापि प्राप्यन्ते, निष्कासयितुं च शक्यन्ते, येन "कचरा भूमौ न पतति" इति
एतत् एव न, सम्पत्तिप्रबन्धनकम्पनी स्थानीयग्रामिणः स्वच्छकर्तृत्वेन, अनुरक्षणकर्मचारिणः, सुरक्षाकर्मचारिणः इत्यादीनां रूपेण नियुक्तिं अपि प्राथमिकताम् अददात्, येन ग्रामजनानां रोजगारः प्रवर्धितः भवति। "भवन्तः दिवा ग्रामं न त्यक्त्वा कार्यं कर्तुं शक्नुवन्ति, अपि च भवन्तः स्वपरिवारस्य पालनं कर्तुं शक्नुवन्ति। एतत् वास्तवमेव एकेन शिलेन पक्षिद्वयं मारयति!" तेन अतीव सन्तुष्टः भवति।
आँकडानुसारं हैडियन-मण्डलस्य २४ नियोजित-आरक्षितग्रामेषु ५१९ जनाः सम्पत्ति-कम्पनीनां माध्यमेन स्थानीय-रोजगारं प्राप्तवन्तः । ग्रामजनानां मानकीकृतप्रबन्धने, परिचर्यायां च प्रतिभागिनः, सेवाप्रदातारः, लाभार्थिनः च इति प्रवर्तयितुं एतत् उपयोगी अन्वेषणम् अस्ति
एतत् कार्यं उत्तमरीत्या कार्यान्वितुं हैडियनमण्डलेन नगरीयग्रामीणक्षेत्रयोः मध्ये मूलभूतसार्वजनिकसेवासु अन्तरं केन्द्रीकृत्य विषयभङ्गसंशोधनं कृतम्, "हैडियनलक्षणं" निर्मातुं मानकीकृतग्रामप्रबन्धनसंरक्षणं च प्रवर्धितम्
——व्यवस्थां निर्मायताम् । ग्रामप्रबन्धनस्य समग्रसुधारं संयुक्तरूपेण प्रवर्धयितुं तथा च ग्रामप्रबन्धने परिचर्यायां च विद्यमानाः "वेदनाबिन्दवः" समाप्तुं जिल्हेषु, नगरेषु, ग्रामेषु, सेवा-एककेषु, ग्रामजनेषु च "पञ्च-एक-" कार्यव्यवस्थां स्थापयन्तु, यथा बहवः प्रबन्धनसंस्थाः, दुर्बलप्रबन्धनव्यवस्थाः, ग्रामजनानां सहभागिता च अल्पा ।
——तन्त्रं सुदृढं कुर्वन्तु। दीर्घकालीनप्रबन्धनसंरक्षणतन्त्रस्य स्थापनां कृत्वा, व्यावसायिकसेवा-एककानां चयनं कृत्वा, बहुविधमार्गेण धनसङ्ग्रहं पर्यवेक्षणं च कृत्वा वयं ग्रामस्य वातावरणस्य प्रबन्धनं, अनुरक्षणं च सुदृढं करिष्यामः तथा च ग्रामप्रबन्धनस्य संरक्षणस्य च निरन्तरताम् कार्यक्षमतां च सुनिश्चितं करिष्यामः।
——व्याप्तिम् स्वच्छं कुरुत। ग्रामीणमूलसंरचनाप्रबन्धनसंरक्षणनीतीनां सारांशस्य आधारेण तथा च षट् प्रायोगिकग्रामानां सम्पत्तिप्रबन्धनस्य आधारेण ग्रामसफाई, जनसुरक्षा, अग्निशामक इत्यादीनां लोकसेवापरियोजनानां मानकीकृतप्रबन्धनसंरक्षणयोः समावेशः कृतः, प्रबन्धनस्य संरक्षणस्य च व्याप्तिः मानकानि च समाविष्टानि आसन् ग्रामीणक्षेत्राणां समग्रपर्यावरणगुणवत्तायां प्रभावीरूपेण सुधारं कर्तुं स्पष्टीकृतम्।
——स्वायत्तं च विजय-विजयम्। ग्रामजनानां सहभागितायाः उत्साहं उत्तेजयित्वा, स्वप्रबन्धनस्य विषये तेषां जागरूकतां वर्धयित्वा ग्रामस्य स्वप्रबन्धनस्य प्रवर्धनं कुर्वन्तु। तस्मिन् एव काले सम्पत्तिप्रबन्धनकम्पनीयाः सेवागुणवत्तायां सुधारः भविष्यति, ग्रामजनानां स्वामित्वभावना वर्धयितुं स्थानीयश्रमस्य प्राथमिकता च भविष्यति।
——सूक्ष्म प्रबन्धन। प्रौद्योगिकीसशक्तिकरणस्य माध्यमेन ग्रामस्य त्रिविमप्रबन्धनस्य साकारीकरणं, बुद्धिमान् निगरानीयप्रणालीनां स्थापनं तथा च २४ घण्टानां निरीक्षणं आपत्कालेषु समये प्रतिक्रियां सुनिश्चितं करोति तथा च ग्रामस्य सर्वतोमुखी सुरक्षां सुरक्षां च प्राप्तुं।
"ग्राममानकप्रबन्धनसंरक्षणतन्त्रं 'जिल्लास्तरीयसमन्वयः, नगरं ग्रामश्च मुख्यनिकायः, नगरीयग्रामीणसमायोजनं, व्यावसायिकप्रबन्धनं, जनोन्मुखं, सहनिर्माणं, साझेदारी च' इति सिद्धान्तस्य पालनम् करोति। एकतः एतत् नगरीयग्रामीणसार्वजनिकसेवानां एकीकरणं प्रवर्धयितुं प्रयतते येन हैडियनग्रामीणजनाः नगरे इव सेवानां आनन्दं लब्धुं शक्नुवन्ति तथा सम्पत्तिप्रबन्धनम्, तथा च सामाजिकशासनस्य सेवानां च केन्द्रीकरणस्य तृणमूलपर्यन्तं स्थानान्तरणं प्रवर्धयामः, यदा वयं ग्रामजनानां जीवनस्य गुणवत्तायां अधिकं सुधारं कुर्मः वेनलियांग, हैडियन जिला कृषि एवं ग्रामीण मामलों ब्यूरो के उपनिदेशक।
प्रतिवेदन/प्रतिक्रिया