समाचारं

बीजिंगनगरपालिकायातायातप्रबन्धनब्यूरो : विद्यालयस्य आरम्भे उच्चस्तरीय उपस्थितिः प्रारभ्यते, सर्वे अश्वसेनासदस्याः च मार्गे भविष्यन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिसप्ताहे प्राथमिकमाध्यमिकविद्यालयाः पुनः उद्घाटिताः भविष्यन्ति, सप्ताहदिनेषु यातायातस्य महती वृद्धिः भविष्यति। नगरीयजनसुरक्षायातायातप्रबन्धनब्यूरो इत्यनेन ३० अगस्तदिनाङ्के घोषितं यत् विद्यालयस्य प्रथमसत्रस्य कालखण्डे यातायातप्रबन्धनविभागः उच्चस्तरीयं उपस्थितियोजनां प्रारभते, अधिकतमपुलिसबलस्य निवेशं करिष्यति, जटिलयातायातस्थितीनां विद्यालयानां परितः ५७२ नर्सिंगस्थानानि तैनातवान् च। तस्मिन् एव काले नगरं विद्यालयेषु प्रायः ४० नूतनान् मार्गान् योजयिष्यति, येन कुलम् १०८ विद्यालयानां सेवा भविष्यति । नवनिर्मितजटिलरेखासु यथाशीघ्रं उजागरितसमस्यानां समाधानार्थं वाहनस्य उपरि अन्वेषणं कर्तुं पुलिसस्य व्यवस्था भविष्यति इति पुलिसैः उक्तम्।
ग्रीष्मकालीनावकाशस्य समये यातायातनियन्त्रणविभागेन विद्यालयस्य परितः यातायातसुरक्षावातावरणं सुधारयितुम् विद्यालयस्य परितः यातायातसङ्गठनं, यातायातसुविधाः, आदेशनिर्वाहः च समाविष्टाः नर्सिंगपरियोजनाः कृताः
प्रत्येकं परिवहनदलः स्वस्य अधिकारक्षेत्रस्य अन्तः विद्यालयानां लक्षणानाम् आधारेण लक्षितपरिवहनसङ्गठनस्य अनुकूलनपरिपाटान् निर्माति। विद्यालयस्य पुरतः यातायातस्य समागमस्य, यन्त्राणां, अयातायातस्य च मिश्रितयातायातस्य, जनानां वाहनानां च चौराहस्य च गुप्तसंकटानाम् अवलोकनेन वयं छात्राणां ग्रीष्मकालीनावकाशसमयस्य उपयोगं कृत्वा गतिशीलं अन्वेषणं कर्तुं व्यापकरूपेण सुधारं च करिष्यामः पतनसत्रस्य आरम्भात् पूर्वं सुनिश्चितं कर्तुं यत् विद्यालयस्य परितः मार्गसुरक्षासुविधाः तथा च चिह्नानि चिह्नानि च पूर्णानि मानकीकृतानि च सन्ति, तथा च यातायातदुर्घटनाजोखिमस्य खतरान् समाप्तुं।
अवगम्यते यत् विद्यालयं प्रति सुचारुरूपेण पुनरागमनं सुनिश्चित्य ग्रीष्मकालीनावकाशे यातायातनियन्त्रणविभागेन २४४ विद्यालयानां परितः यातायातसुरक्षासुविधासु सुधारः कृतः, डोङ्गसिशिटियाओ प्राथमिकविद्यालयसहितस्य ९७ विद्यालयानां परितः यातायातचिह्नानि पुनः आकृष्यन्ते, हौनाचाङ्गप्राथमिकविद्यालयस्य परितः यातायातचिह्नानि पुनः आकृष्यन्ते विद्यालयः १३६ विद्यालयानां परितः मन्दीकरणसुविधाः, पार्किङ्ग-रहित-सुविधाः च योजयन्तु, येर्बा काओ-काओ-अन्तर्राष्ट्रीय-विद्यालयादि-परिसरस्य सम्मुखे पदयात्री-यातायात-अवरोध-सुविधाः योजयन्तु, तथा च बफर-क्षेत्राणि, वितरण-क्षेत्राणि, नर्सिंग्-मार्गाणि च इत्यादीनां सुरक्षाक्षेत्राणां विस्तारं कुर्वन्तु, यत्र ११ विद्यालयाः अपि सन्ति बीजिंग मध्यविद्यालयः क्रमाङ्कः २ शाखा क्षेत्रीयसुविधानां व्याप्तिः छात्रान् सुरक्षादुर्घटनानां जोखिमं न्यूनीकर्तुं विद्यालयं प्रति गन्तुं गन्तुं च मार्गदर्शनं करोति।
नूतनविद्यालयवर्षस्य आरम्भानन्तरं विद्यालयं प्रति गन्तुं प्रायः ४० नूतनमार्गाणां सामना कर्तुं यातायातनियन्त्रणविभागेन विद्यालयबसानां स्टेशनस्थापनं मार्गस्य अनुकूलनं च सुदृढं कृतम्, अनुरक्षणं परिचर्याञ्च सुदृढं कर्तुं पुलिसबलं नियोजितम् सामुदायिक-आवास-अन्तेषु, विद्यालय-अवरोहण-स्थानेषु, परिचालन-रेखासु महत्त्वपूर्ण-नोड्-स्थानेषु च सुनिश्चितं कुर्वन्तु यत् विद्यालय-बस-यानानि समये एव चालयन्ति, जटिल-मार्ग-स्थितीनां च कृते, पुलिस-यान-सर्वक्षणस्य, अनुवर्तनस्य च व्यवस्था भविष्यति विलम्बेन प्रस्थानम्, विलम्बेन बोर्डिंग्, विलम्बित बोर्डिंग् इत्यादीनां समस्यानां शीघ्रं समाधानार्थं गारण्टीः ददाति ।
विद्यालयस्य आरम्भात् परं चरमसमयेषु यात्रायाः मात्रायां महती वृद्धिः भवति इति प्रतिक्रियारूपेण यातायातनियन्त्रणविभागः उच्चस्तरीयं उपस्थितियोजनां प्रारभते, पुलिसनिवेशं अधिकतमं करिष्यति, तथा च सर्वाणि अश्वसेनायातायातपुलिसः मार्गे एव भविष्यन्ति, यत् भीडं सुदृढं कर्तुं केन्द्रीक्रियते रिंगमार्गेषु, मुख्यमार्गेषु, नगरीयसंपर्करेखासु, सेतुक्षेत्रस्य नोड्स इत्यादिषु गस्तीनियन्त्रणं यातायातस्य अनुरक्षणं च विपथनं च विशिष्टखण्डेषु क्रियते, तथा च कर्तव्यघण्टाः गतिशीलरूपेण समायोजिताः भवन्ति येन सुनिश्चितं भवति यत् "पुलिसबलं शिखरसमये न निवृत्तं करोति" इति " तथा च वाहनानां दीर्घकालं यावत् पङ्क्तिं न स्थापयितुं।"
तस्मिन् एव काले वयं परिसरस्य सम्मुखे च मुख्यमार्गेषु, प्रमुखेषु चौराहेषु, खण्डेषु च नियमितरूपेण कानूनप्रवर्तनं, दमनं च निरन्तरं करिष्यामः, अविवेकीरूपेण मोटरवाहनानां पार्किङ्गं, निषिद्धक्षेत्रेषु वाहनचालनं, इत्यादीनां यातायातस्य उल्लङ्घनानां सख्ततया अन्वेषणं करिष्यामः तथा गलतदिशि वाहनचालनं, तथा च गैरकानूनीक्रियाकलापानाम् विशेषसुधारः, अमोटरयुक्तानां वाहनानां अवरोधनं दण्डं च सुदृढं कुर्वन्ति, विद्यालयस्य पुरतः परितः च प्रकाशं चालयन्ति, रेखाः पारयन्ति च, तथा च प्रभावीरूपेण परिसरस्य परितः मार्गेषु यातायातस्य क्रमं सुधारयितुम्।
विद्यालयस्य आरम्भात् पूर्वं पश्चात् च, पुलिस अफलाइन "विद्यालयव्याख्यानानां" तथा ऑनलाइन "इण्टरनेट्" इत्यस्य उपयोगेन "खतराः ज्ञात्वा खतराणां परिहारं ज्ञात्वा" तथा "यातायातपुलिसस्य परिसरात् बहिः परामर्शदातारः" इत्यादीनां यातायातसुरक्षाप्रचारपद्धतीनां आयोजनं प्रचारं च करिष्यति +". "विद्यालयस्य प्रथमः पाठः", यस्मिन् मुख्यतया "सुरक्षा", "एकः हेल्मेटः एकः मेखला च", "सौजन्येन ज़ेबरा-पारगमनम्", "यातायात-भाषा-परिचयः" इत्यादयः यातायात-सुरक्षा-ज्ञानं भवति, तत्र छात्राणां सुरक्षां संवर्धयति जागरूकता, मातापितरौ हरित-सभ्ययात्रायै मार्गदर्शनं करोति, तथा च उत्तमयात्रा-अभ्यासानां विकासे सहायकं भवति आदतम्।
प्रतिवेदन/प्रतिक्रिया