समाचारं

cctv reporter observation丨संयुक्तराष्ट्रसङ्घः गाजापट्टे त्रयः प्रमुखशब्दाः केन्द्रीक्रियते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घस्य मध्ये गाजापट्टिकायाः ​​स्थितिविषये चर्चायां मुख्यशब्दाः त्रीणि आसन् ते के? आगच्छ पश्यतुसीसीटीवी संवाददाताकथं वक्तव्यम्।
03:12
संयुक्तराष्ट्रसङ्घस्य मानवीयकार्यक्रमेषु नित्यं “निष्कासन-आदेशैः” बाधा भवति ।
सीसीटीवी संवाददाता जू देझी: नमस्कारः सर्वेभ्यः, मम नाम जू डेझी, अहं भवन्तं संयुक्तराष्ट्रसङ्घस्य मुख्यालये घटनास्थले नेष्यामि। अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घस्य ध्यानं गाजादेशस्य स्थितिं प्रति एव वर्तते। प्रथमः कीवर्डः : १.निष्कासनस्य आदेशः. अस्य सप्ताहस्य आरम्भे संयुक्तराष्ट्रसङ्घस्य अधिकारिणः अस्मान् अवदन् यत् यतः २५ तमे दिनाङ्के मध्यगाजादेशस्य देइर्-अल्-बैराह-नगरे इजरायल्-देशस्य नागरिकनिष्कासन-आदेशः गाजा-नगरे संयुक्तराष्ट्र-सङ्घस्य महत्त्वपूर्ण-आपूर्ति-केन्द्राणि आच्छादयति स्म, तस्मात् मानवीय-कार्यक्रमाः भृशं प्रभाविताः अभवन् |.
गाजानगरे संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थायाः प्रवक्ता वाल्टर ब्लेइच्: कुत्रापि सुरक्षितं नास्ति (गाजापट्ट्यां) मानवीयसंसाधनानाम् उपलब्धिः न्यूनतमा अस्ति, यतः मानवीयसहायताकार्यक्रमाः अपि एतैः निष्कासन-आदेशैः प्रभाविताः भवन्ति
सीसीटीवी संवाददाता जू देझी: गाजादेशे इजरायल्-देशेन निर्गतः नागरिकनिष्कासन-आदेशः सैन्य-कार्यक्रमैः नागरिकानां प्रभावं निवारयितुं मानवीय-कार्यं भवितुम् अर्हति स्म परन्तु निष्कासनस्य आदेशाः अधिकाधिकं प्रचलन्ति, अधुना अधिकाधिकं इजरायलस्य सैन्यरणनीतिः इव दृश्यन्ते, येन नागरिकाः मानवीयकर्मचारिणः च क्लान्ताः अभवन्, गाजादेशे च अराजकता निरन्तरं भवति
सीसीटीवी संवाददाता जू देझी: वर्तमानपरिस्थितौ किं महासचिवः मन्यते यत् एते निष्कासन-आदेशाः, यथा इजरायल-सैन्यं वदति, नागरिकानां रक्षणार्थं सन्ति?
संयुक्तराष्ट्रसङ्घस्य प्रवक्ता महासचिवः दुजारिक्: वयं १६ वारं (अगस्तमासे पूर्वमेव) गणनां कृतवन्तः। एते निष्कासन-आदेशाः, यथा अगस्त-मासस्य २६ दिनाङ्के प्रातःकाले बहवः जनाः उक्तवन्तः, अस्माकं कार्यं निरन्तरं कर्तुं प्रायः असम्भवं कुर्वन्ति ।
गाजादेशे पोलियो-टीकाकरणस्य आरम्भं करिष्यति संयुक्तराष्ट्रसङ्घः
सीसीटीवी संवाददाता जू देझी:द्वितीयः कीवर्डः : १.पोलियो. गतसप्ताहे गाजादेशे १० मासस्य शिशुः पोलियोरोगेण पीडितः इति निदानं प्राप्तवान् । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् गाजादेशे सामूहिकपोलियोटीकाकरणअभियानस्य योजनां घोषितवान्। वर्तमान स्थितिः का अस्ति ?
कब्जाकृते प्यालेस्टिनीक्षेत्रे डब्ल्यूएचओ-प्रतिनिधिः पीपर कोहेन्: सितम्बर्-मासस्य प्रथमदिनात् आरभ्य गाजा-पट्ट्यां पोलियो-टीकाकरणस्य द्वौ दौरौ करिष्यतः। टीकाकरणस्य प्रत्येकस्मिन् दौरे प्यालेस्टिनी स्वास्थ्यमन्त्रालयः who, unicef, unrwa इत्यादिभिः भागिनेयैः सह कार्यं करिष्यति यत् नूतनस्य जीवितस्य क्षीणस्य मौखिकपोलियो टीकाप्रकारस्य द्वितीयस्य द्वौ खुराकौ प्रदास्यति।
सीसीटीवी संवाददाता जू देझी: किं इजरायल्-देशेन प्रतिज्ञातं यत् टीकाकरण-अभियानस्य समये निष्कासनस्य आदेशः न भविष्यति ?
कब्जाकृते प्यालेस्टिनीक्षेत्रे डब्ल्यूएचओ-प्रतिनिधिः पीपर कोहेन्: आम्, टीकाकरणकाले नूतनाः निष्कासन-आदेशाः न भविष्यन्ति इति अस्माकं सम्झौता अस्ति।
संयुक्तराष्ट्रसङ्घस्य वाहनानां 'गोलीकाण्डस्य' अनन्तरं डब्ल्यूएफपी मानवीयकार्यक्रमं स्थगयति
सीसीटीवी संवाददाता जू देझी:तृतीयः कीवर्डः : १.शूटिंग्. संयुक्तराष्ट्रसङ्घः अवदत् यत् अगस्तमासस्य २७ दिनाङ्के मध्यगाजानगरे इजरायलस्य नाकास्थानस्य बहिः इजरायलरक्षासेनाभिः विश्वखाद्यकार्यक्रमस्य वाहनस्य गोलिकापातः अभवत्। वाहनेषु संयुक्तराष्ट्रसङ्घस्य चिह्नानि स्पष्टतया चिह्नितानि आसन्, पूर्वं इजरायल्-देशेन सह समन्वयं कृतम् आसीत् । अस्याः घटनायाः कारणात् विश्वखाद्यकार्यक्रमः गाजादेशे सर्वाणि मानवीयकार्यक्रमाः स्थगितस्य घोषणां कृतवान् । इजरायलसैन्येन संयुक्तराष्ट्रसङ्घस्य वाहनस्य उपरि गोलीपातः प्रथमवारं न कृतः एतावता इजरायल्-देशेन एतस्य घटनायाः व्याख्यानं न दत्तम् ।
सीसीटीवी संवाददाता जू देझी: संयुक्तराष्ट्रसङ्घस्य वाहनेषु पूर्वं idf-गोलीकाण्डस्य किमपि अन्वेषणं भवति वा ?
संयुक्तराष्ट्रसङ्घस्य प्रवक्ता महासचिवः दुजारिक्: अन्वेषणशक्तयः इजरायलस्य एव सन्ति।
सीसीटीवी संवाददाता जू देझी: आम्, परन्तु भवता नूतना सूचना प्राप्ता वा ? बहुकालः अभवत्।
संयुक्तराष्ट्रसङ्घस्य प्रवक्ता महासचिवः दुजारिक्:आम्, अहं किमपि उत्तरं न जानामि। अहं मम सुरक्षासहकारिभिः सह पृच्छामि, परन्तु अहं वास्तवतः किमपि प्रतिक्रियां न जानामि।
सीसीटीवी संवाददाता जू देझी: किं भवन्तः मन्यन्ते यत् इजरायल् अस्याः घटनायाः व्याख्यानं दास्यति ?
संयुक्तराष्ट्रसङ्घस्य प्रवक्ता महासचिवः दुजारिक्: अहं भीतः अस्मि यत् भवता इजरायल् इत्यस्मै एतस्य विषये पृच्छितव्यम्।
प्रतिवेदन/प्रतिक्रिया