समाचारं

त्रयः दिग्गजाः १०० अरबतः अधिकमूल्याङ्कनेन वित्तपोषणार्थं स्पर्धां कुर्वन्ति, येन ओपनएआइ "परिवर्तनं" कर्तुं बाध्यते? निगमसंरचनायाः परिवर्तनस्य विषये विचारं कुर्वन् अस्ति इति कथ्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

अद्यतनवार्ता दर्शयति यत् openai इत्यस्य वित्तपोषणस्य नूतनः दौरः, यः तस्य मूल्याङ्कनं $100 अरब-डॉलर्-अङ्कात् अतिक्रान्तवान्, न केवलं शीर्ष-प्रौद्योगिकी-दिग्गजान् आकर्षितवान्, अपितु openai इत्यस्मै कम्पनीयाः आन्तरिक-संरचनायाः निवेशकानां कृते अधिकं उपयुक्तं कर्तुं आन्तरिक-समायोजनं विचारयितुं प्रेरितवान्

शुक्रवासरे, अगस्तमासस्य ३० दिनाङ्के पूर्वसमये फाइनेन्शियल टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं ओपनएआइ निवेशकानां कृते अधिकं अनुकूलं कर्तुं स्वस्य निगमसंरचनायाः परिवर्तनार्थं वार्तालापं कुर्वन् अस्ति, यतः ओपनएआइ वित्तपोषणस्य अरब-अरब-डॉलर्-रूप्यकाणां प्रचारं कुर्वन् अस्ति तथा च गूगल-आदि-विरुद्धं स्वस्य प्रतिस्पर्धां निर्वाहयितुम् आशास्ति एआइ क्षेत्रे अन्येषां प्रतियोगिनां अपेक्षया अग्रणीस्थानं।

वार्तायां सम्बद्धानां जनानां उद्धृत्य प्रतिवेदने उक्तं यत् ओपनएआइ इत्यनेन निवेशकैः सह कम्पनीयाः पुनर्गठनस्य विषये चर्चा कृता अस्ति। एकः विकल्पः openai इत्यस्य विचारः अस्ति यत् लाभार्थं सहायककम्पनीषु निवेशकानां कृते विद्यमानलाभटोप्याः निष्कासनम् अस्ति । यद्यपि अन्तिमरूपस्य विषये अद्यापि सहमतिः न कृता, तथापि openai कम्पनीयाः वर्तमानजटिल-अलाभकारी-संरचनायाः सरलीकरणं कर्तुं प्रयत्नः कृत्वा वित्तीय-पृष्ठपोषकाणां कृते कम्पनीं अधिकं आकर्षकं कर्तुं शक्नोति

उपर्युक्ते प्रतिवेदने उल्लिखितं नूतनं openai वित्तपोषणं “उष्ण आलू” अस्ति यस्य विषये केचन माध्यमाः अद्यैव उल्लेखितवन्तः यत् तस्य कृते अनेकैः दिग्गजैः स्पर्धा कृता अस्ति। wall street news इत्यनेन बुधवासरे उल्लेखः कृतः यत् openai बहु-अर्ब-डॉलर-वित्तपोषणस्य नूतनं दौरं याचते इति सूचना अभवत्, यस्मिन् thrive capital इति प्रमुखः उद्यमपुञ्जनिवेशसंस्था प्रायः us$1 अरबं निवेशं करिष्यति microsoft इत्यपि भागं गृह्णीयात् निवेशः नूतनवित्तपोषणेन ओपनएआइ इत्यस्य मूल्याङ्कनं वर्धते।

बुधवासरस्य वार्तायां इदमपि उक्तं यत् अन्तिमसप्ताहेषु एकः वा अधिकः विद्यमानः ओपनएआइ-भागधारकः १०३ अरब डॉलरस्य कम्पनीमूल्येन स्वभागस्य विक्रयणं कर्तुं वार्ताम् अकरोत्। कोऽपि नूतनः निवेशकः सम्भवतः openai इत्यस्य मूल्यं $103 अरबं वा ततः अधिकं वा करिष्यति, यत्र अतिरिक्तपुञ्जं न समाविष्टम्।

गुरुवासरे एप्पल् ओपनएआइ इत्यस्य नूतनवित्तपोषणपरिक्रमे सम्मिलितुं वार्तालापं कुर्वन् अस्ति इति समाचाराः प्राप्ताः, एनवीडिया इत्यनेन ओपनएआइ इत्यस्य वित्तपोषणपरिक्रमे सम्मिलितुं चर्चा कृता। यदि वार्ता सत्यं भवति तथा च चर्चाः प्रगच्छन्ति तर्हि विश्वस्य त्रीणि बहुमूल्यानि कम्पनयः openai इत्यस्मिन् निवेशं करिष्यन्ति, येन तस्य प्रौद्योगिकीक्षमतायाः विषये मार्केटस्य उच्चापेक्षाः प्रकाशिताः भविष्यन्ति।

यदि नूतनवित्तपोषणेन खलु openai इत्यस्य मूल्याङ्कनं 100 अरब अमेरिकीडॉलर् अधिकं भवति तर्हि तस्य अर्थः अस्ति यत् openai इत्यस्य मूल्याङ्कनं अर्धवर्षस्य अन्तः एकचतुर्थांशं वर्धयितुं शक्नोति। यतः अस्मिन् वर्षे फेब्रुवरीमासे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः आसीत् यत् उद्यम-पुञ्ज-संस्थानां कर्मचारिणां च नकद-प्रवेशं समाविष्टं लेनदेनं सम्पन्नं कृत्वा १० मासाभ्यः न्यूनेन समये openai इत्यस्य मूल्याङ्कनं त्रिगुणं कृत्वा ८० अरब-डॉलर्-रूप्यकाणि यावत् अभवत्

openai ceo sam altman एकदा “सिलिकन वैली इत्यस्य इतिहासे सर्वाधिकं पूंजी-प्रधानं स्टार्टअप” इति उक्तवान् । यदि openai इत्यस्य मूल्याङ्कनं शतशः अरब-डॉलर्-रूप्यकाणां भवति तर्हि निजी-स्टार्टअप-मध्ये openai इत्यस्य मूल्याङ्कनं केवलं bytedance, spacex इत्यादीनां कतिपयानां कम्पनीनां पश्चात् द्वितीयं भविष्यति तदपि केचन निवेशकाः मन्यन्ते यत् एतत् अद्यापि सावधानम् अस्ति, तथा च अपेक्षा अस्ति यत् ओपनएआइ इत्यस्य मूल्याङ्कनं १२५ अरब अमेरिकी-डॉलर् यावत् अपि भवितुम् अर्हति ।

एप्पल्, माइक्रोसॉफ्ट, एन्विडिया, थ्रिव् इत्यादयः सर्वे शुक्रवासरस्य वार्तायां किमपि वक्तुं अनागतवन्तः। परन्तु कम्पनीयाः अन्तः पूर्ववर्ती उच्चस्तरीयपरिवर्तनानि भविष्यस्य व्यापारप्रतिरूपस्य अनिश्चिततां च विचार्य ओपनएआइ इत्यस्य उच्चमूल्याङ्कनं चुनौतीनां सामनां करोति एव

गतवर्षे ओपनएआइ-संस्थायां "अदालत-युद्धम्" अभवत् । अस्मिन् वर्षे जूनमासे ओपनएआइ-संस्थायाः पूर्वमुख्यवैज्ञानिकः इलिया सुत्स्केवरः आधिकारिकतया स्वस्य एकलवृत्तेः घोषणां कृतवान् । अगस्तमासस्य आरम्भे सहसंस्थापकः प्रमुखः नेता च जॉन् शुल्मैन् इत्यनेन स्वस्य प्रस्थानस्य पुष्टिः कृता । अस्मिन् क्षणे ओपनएआइ इत्यस्य ११ सहसंस्थापकानां मध्ये केवलं त्रयः एव गतवन्तः तेषु एकः ग्रेग् ब्रॉकमैन्, अध्यक्षः अगस्तमासस्य आरम्भे अवदत् यत् सः अस्मिन् वर्षे ओपनएआइ इत्यस्य दीर्घकालं यावत् अवकाशं गृह्णीयात् इति स्थापनायाः नववर्षेभ्यः प्रथमवारं ।

आन्तरिकपरिवर्तनानां अतिरिक्तं openai इत्यस्य सम्मुखं कदा अलाभकारीसंस्थातः लाभार्थी उद्यमं प्रति संक्रमणं कर्तव्यम् इति प्रश्नः अपि भवति ।

अस्मिन् वर्षे ओपनएआइ इत्यस्य ५ अरब डॉलरपर्यन्तं हानिः भवितुम् अर्हति, यत्र भविष्यस्य बृहत्-परिमाणस्य भाषा-प्रतिमानानाम् प्रशिक्षणस्य व्ययः, तस्य १५०० कर्मचारिणां वेतनं च न समाविष्टम् इति द इन्फॉर्मेशन-संस्थायाः तस्य चैटबोट्-सञ्चालनव्ययस्य विश्लेषणेन उक्तम् एतत् openai इत्यस्य अन्तिमं निजीवित्तपोषणं भवितुं असम्भाव्यम् इति वक्तुं शक्यते ।

एनवीडिया, एप्पल्, माइक्रोसॉफ्ट च सर्वे ओपनएआइ इत्यस्मिन् भागं गृह्णन्ति इति वार्तायां केचन नेटिजनाः सामाजिकमाध्यमेषु x इत्यत्र टिप्पणीं कृतवन्तः यत् एआइ इति विपण्यां अग्रिमः बृहत् उष्णस्थानम् अस्ति। केचन नेटिजनाः प्रश्नं कृतवन्तः यत् ते वास्तवमेव निवेशस्य योजनां कुर्वन्ति वा केवलं स्टॉकमूल्यं वर्धयितुम् इच्छन्ति वा? केचन नेटिजनाः तान् दुष्टत्रित्वम् इति आह्वयन्तः मानवजातेः लाभाय विकेन्द्रीकृत-एआइ-समाधानयोः निवेशस्य आह्वानं कृतवन्तः ।




निगमकार्यकारीणां वित्तीयसल्लाहकारः यः पूर्वं विलय-अधिग्रहण-बैङ्करः आसीत् सः टिप्पणीं कृतवान् यत् openai इत्यस्य नूतनवित्तपोषणस्य अरब-अरब-रूप्यकाणि निःसंदेहं प्रत्यक्षतया कम्प्यूटिंग्-क्षेत्रे अर्थात् एनवीडिया-इत्यत्र प्रवहन्ति इति एप्पल् इत्यनेन स्वसमवयस्कानाम् अपेक्षया एआइ आधारभूतसंरचनायाः महत्त्वपूर्णतया न्यूननिवेशः कृतः, ओपनएआइ इत्यस्मिन् महतीं भागं प्राप्तुं च एतस्याः समस्यायाः समाधानं रात्रौ एव भविष्यति । एप्पल् अवश्यमेव तुल्यरूपेण अधिकं प्रीमियमं दास्यति, परन्तु तत् प्रीमियमं न्यूनीकरिष्यते यतोहि एप्पल् ओपनएआइ इत्यस्य प्रमुखः अर्ध-अनन्यग्राहकः भविष्यति ।