समाचारं

३ वर्षाणां न्यूनतमवादस्य अनन्तरं अहं ८ “गृहकार्य”-वस्तूनि मुक्तवान् अधुना मम गृहं विशालं अस्ति, मम जीवनं च अधिकं आरामदायकम् अस्ति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"न्यूनतमता" कदापि लक्ष्यं न भवति, अपितु एकः विधिः, एकः विधिः यः जीवनं शुद्धतां प्रति प्रत्यागन्तुं शक्नोति यदा भवतः जीवनं बहुभारयुक्तं भवति तदा भवन्तः मुक्तुं शिक्षितुम् अर्हन्ति।

जीवने अपि तथैव यदा भवतः गृहं भवन्तं सर्वदा श्रान्ततां जनयति तदा भवन्तः "तत् छिन्दन्तु"।



यदि भवान् प्रतिदिनं अनन्तं गृहकार्यं करोति, तथा च भवतः गृहं सर्वदा अव्यवस्थापूर्णं, जनसङ्ख्यायुक्तं च भवति, तर्हि केचन भाराः "अवरोहणं" कर्तुं समयः अस्ति, कदाचित् भवन्तः केचन वस्तूनि क्षिप्य नूतनानि कष्टप्रदानि लाभानि प्राप्नुयुः।



वर्षत्रयस्य न्यूनतमतायाः अनन्तरं मया ज्ञातं यत् गृहकार्यं मया एव कृतम् आसीत् वस्तुतः मया एतानि ८ “गृहकार्याणि” क्षिप्ताः मम जीवनं अधिकं आरामदायकम् अस्ति।



01. वस्त्रस्य तन्तुं त्यजतु

किं भवतः गृहे एतत् एवम् अस्ति ?वस्त्राणि प्रक्षाल्य बालकोनीयां शुष्कं कर्तुं त्यक्ताः भवन्ति तथापि तानि सुव्यवस्थितानि कृत्वा आलमारीयां स्थापयन्ति तथापि तानि सर्वाणि अव्यवस्थितानि भवन्ति

मया अपि व्यवस्थित्यै समयः व्यतीतव्यः इति पूर्वं मया ज्ञातं यत् अहं सर्वदा वस्त्राणि गुञ्जयामि, अहं वस्त्रकोष्ठं व्यवस्थितं कृत्वा चिरकालात् न धारितानि वस्त्राणि क्षिप्तवान्।



अहं च ऋतुकाले धारितानि सर्वाणि वस्त्राणि लम्बयामि, अतः अहं वस्त्राणि न गुञ्जयामि अपि च, सर्वाणि वस्त्राणि लम्बयित्वा तानि सुलभानि भवन्ति, न च अधिकं अव्यवस्था भवति



02. न पुनः कालीनप्रक्षालनम्

वासगृहं अधिकं आरामदायकं कर्तुं मया वासगृहस्य मध्ये शयनार्थं बृहत् आकारस्य कालीनम् क्रीतवन् तथापि सौन्दर्यस्य कृते अधिकं गृहकार्यं कर्तव्यं भविष्यति इति मया न अपेक्षितम् मलिनम्‌।



प्रतिदिनं वैक्यूम क्लीनरेण स्वच्छं कर्तव्यम्, अन्यथा जीवाणुः प्रजननं करिष्यति अपि च, सार्धदशमासेषु स्नानगृहं नीत्वा ब्रशेन ब्रशं कर्तव्यं, ततः शुष्कं कर्तुं बालकनीं प्रति नेतव्यम् तुल्यकालिकरूपेण विशालः अस्ति, विशेषतया कष्टप्रदः अस्ति।



न्यूनतमवादस्य अनन्तरं मया चिन्तितम् यत् केवलं सुन्दरं दृश्यमानस्य कृते महत् कालीनम् मा क्षिपन्तु अधुना वासगृहं विशालं अस्ति तथा च कालीनस्य अभावः अतीव सुलभः अस्ति ।



03. कॉफी टेबलस्य स्वच्छतां त्यजतु

बृहत् कालीनस्य क्षेपणस्य अतिरिक्तं पूर्वगृहे विशालं काफीमेजं अपि क्षिप्तं दृष्टवान् वस्तुतः बहवः जनाः वदन्ति यत् विशालः काफीमेजः अद्यापि उपयोगी अस्ति, परन्तु मम कृते, तत् केवलं गृहस्य वृद्धिं करिष्यति कार्याणि, यतः काफीमेजः सर्वदा भवति it was filled with a lot of sundries.



अद्यापि प्रतिदिनं व्यवस्थितीकरणे अव्यवस्था अस्ति, यत्र सर्वविधं जलपानं, रिमोट् कण्ट्रोल्, विविधानि च सन्ति, तानि क्षिप्त्वा अपि वासगृहं अव्यवस्थितं न भविष्यति तथा सोफायाः पार्श्वे स्थापितं तत् संग्रहीतुं चालयितुं च शक्यते।



04. शौचालयस्य आसनस्य प्रक्षालनं त्यजतु

मम गृहे स्मार्ट शौचालयः नास्ति, अतः अहं शौचालयस्य चटाई क्रीतवन् अस्मि तथापि शौचालयस्य चटाई बहुधा प्रक्षालितुं आवश्यकम् मलिनम्, अद्यापि तस्मिन् बहु जीवाणुः अस्ति किन्तु प्रत्येकं शौचालयं प्रक्षाल्य जीवाणुभिः पूरितम् अस्ति।

अहं शौचालयस्य आसनं सर्वदा प्रक्षालितुं न इच्छामि स्म, अतः अहं तत् क्षिप्तवान् यत् अतीव शीतं न अनुभूयते स्म, यत् स्वीकार्यम् आसीत् शौचालयस्य आसनं वस्तुतः अनावश्यकम् आसीत्।



05. बहुविधकचराशयस्य शोधनं त्यजन्तु

भवतः गृहे कति कचरापेटिकाः सन्ति ? मम एकं स्नानगृहं, एकं गृहे, एकं पाकशालायां च आसीत्, परन्तु मया ज्ञातं यत् मम यावन्तः कचराशयाः सन्ति तावत् अधिकं कचरान् बहिः निष्कासयति स्म ।

तथा च मया तस्मिन् कचरापुटं स्थापयितव्यम् आसीत्, अतः अहं अतिरिक्तानि कचरापुटकानि क्षिप्तवान्।



कचराणां संग्रहणं केन्द्रीकृतरूपेण भवति ।



06. शीतलकस्य अति-पूरणं न भवति

मया दृष्टं यत् बहवः गृहे ब्लोगर्-जनाः स्वस्य शीतलक-पेटिकासु कियत् सुव्यवस्थिताः सन्ति इति साझां कुर्वन्ति परन्तु यदा अहं बहु भण्डारण-पेटिकाः क्रीतवन् आसीत् तदा अहं ज्ञातवान् यत् भण्डारण-पेटिकानां उपयोगेन वस्तुतः भण्डारण-स्थानं न्यूनीकरोति।



यतो हि भोजनं भिन्नप्रमाणेन भवति, अतः भण्डारणपेटिकानां उपयोगः स्थानस्य अपव्ययः भवति ।



07. पुष्पाणि मा वर्धयतु

न सर्वे पुष्पाणि सम्यक् वर्धयितुं शक्नुवन्ति, अतः मया स्वयमेव पुष्पाणि क्रीतानि, परन्तु तेषां पालनाय मम समयः नासीत् ।

पश्चात् अहं न त्यक्त्वा पुनः क्रीतवन्, परन्तु परिणामः अद्यापि तथैव आसीत्, अतः अहं भवन्तं उपदेशं ददामि यत् यदि भवतः समयः नास्ति तर्हि पुष्पाणि न वर्धयन्तु, यतः छंटाई, उर्वरणं, जलं च सर्वेषु बहु परिश्रमस्य आवश्यकता भवति .



08. मसालानां कृते मूलपैकेजिंग् इत्यस्य उपयोगं कुर्वन्तु

मया मसालानां कृते सुन्दरं भण्डारणपुटं क्रीतवन् अहं सोयासॉस्, सिरका च कृते एतत् एकीकृतं भण्डारणपुटं उपयुञ्जामि, परन्तु प्रत्येकं उपयोगेन पुनः पूरयितव्यम् ।

तथा च शीशीमुखं लघु भवति, यत् सरलतायाः अनन्तरं सोया सॉसः, सिरका वा अन्ये मसालाः वा सर्वे मूलपैकेजिंग् मध्ये सन्ति।



सारांशः - १.

वस्तुतः भवद्भिः किञ्चित् गृहकार्यं कर्तुं न प्रयोजनं “उत्तमदृश्य” इति कारणेन वास्तवतः अधिकं गृहकार्यं कर्तुं आवश्यकता नास्ति, तथा च यावत् भवन्तः सहजतां अनुभवन्ति तावत् गृहकार्यं न्यूनं कर्तुं सर्वोत्तमम् .