समाचारं

गद्दायां "चलच्चित्रं" अपसारणीयम् वा ? फर्निचर-बॉस् इत्यनेन स्मरणं कृत्वा मम ज्ञानं सुधरितम्!

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फर्निचरक्रयणकाले बहवः जनाः शय्यायाः सामग्रीं शय्यायाः परिमाणं च प्रति ध्यानं दास्यन्ति, परन्तु ते गद्दायाः महत्त्वं उपेक्षन्ते ।

यदि भवान् प्रतिदिनं उत्तमः निद्रायाः गुणवत्तां प्राप्तुम् इच्छति तर्हि गद्दायाः चयनम् अतीव महत्त्वपूर्णम् अस्ति ।



परन्तु यदा सर्वे गद्दाम् क्रीणन्ति तदा ते प्रायः एकं विषयं उपेक्षन्ते, तत् च गद्दायां चलच्चित्रं निष्कासितव्यं वा न वा इति ।

यदा अहं पूर्वं गद्दाम् क्रीतवन् आसीत् तदा गद्दायां चलच्चित्रं मूलतः न छिलितम् आसीत् ।



मम माता अवदत् यत् यदि भवन्तः चलचित्रं न विदारयन्ति तर्हि बालः मूत्रं करोति चेदपि गद्दा मलिनः न भविष्यति इति चिन्ता न कर्तव्या ।

प्रथमं मया मम माता सम्यक् इति चिन्तितम्, परन्तु अधुना अहं अवगच्छामि यत् एषः विचारः सम्यक् नास्ति।



फर्निचरं क्रीणाति सति फर्निचरस्वामी अवदत् यत् यदि सम्भवति तर्हि गद्दायां चलचित्रं विदारयितुं शक्यते दुर्भाग्येन अधिकांशजना: तस्य विषये अवगताः न भवन्ति।



गद्दायाः उपरि कृशस्तरः किमर्थं भवति ?

यदा वयं गद्दाम् क्रीणामः तदा मूलतः गद्दायां चलच्चित्रं भवति एतत् चलच्चित्रं किं करोति ।

वस्तुतः गद्दायां पटलस्य स्तरः अस्ति इति कारणं यत् तस्य उपयोगेन गद्दायाः रक्षणं कर्तुं शक्यते ।



यदि गद्दायां एतत् पटलं नास्ति तर्हि गद्दा मलिनतां प्राप्नुयात् अथवा परिवहनकाले जीवाणुयुक्ते गद्दे निद्रां कृत्वा अस्माकं स्वास्थ्यस्य हानिः भविष्यति ।



अतः अस्मात् दृष्ट्या गद्दायां तस्य रक्षणार्थं चलचित्रस्य स्तरं स्थापनीयम् ।

गद्दापटलं किमर्थं निष्कासितव्यम् ?

गृहं क्रीणन् गद्दास्य चलचित्रं किमर्थं विदारयितुं प्रवृत्तः ?

वस्तुतः कारणम् अतीव सरलम् अस्ति यदि गद्दायां चलच्चित्रं न निष्कासितम् अस्ति तर्हि तस्य बहवः दोषाः भविष्यन्ति।



01. दुर्बल आरामः

यदि वयं गृहं क्रीणामः तस्मिन् गद्दे सर्वदा एतत् चलच्चित्रं भवति तर्हि तत् विदारयितुं श्रेयस्करम्।

एतत् मुख्यतया चलचित्रस्य कारणात् अस्ति, यत् गद्दायां सुप्तस्य समये अस्मान् असहजतां अनुभवति ।



सामान्यतः, मूलतः गद्दायाः उपरि केवलं गद्दायाः एकः एव स्तरः भवति, भवन्तः केवलं तस्मिन् प्रत्यक्षतया निद्रां कुर्वन्ति ।

परन्तु यदि भवान् एतत् प्लास्टिक-चलच्चित्रं न विदारयति तर्हि पूर्व-माडल-मध्ये निद्रां सर्वथा सहजं न भविष्यति, तस्य च कठिन-भावना भविष्यति ।

अतः यदा भवन्तः गृहे गद्दाम् क्रीणन्ति तदा गद्दायां चलचित्रं विदारयितुं सर्वोत्तमम्!



02. स्तब्धः वायुरोधकः च

गद्दाम् क्रीत्वा गृहं प्राप्त्वा गद्दायां चलच्चित्रं विदारयितुं श्रेयस्करम् अस्ति ।

यदि गद्दा श्वसनीयं न भवति तर्हि कालान्तरे जीवाणुगन्धाः प्रजननं करिष्यन्ति, सामान्यप्रयोगमपि प्रभावितं करिष्यन्ति ।



गद्दायां एव केचन वायुप्रवाहस्य छिद्राणि भविष्यन्ति अतः तस्मिन् निद्रा अधिकं आरामदायकं भवति ।

परन्तु प्लास्टिकपटलयुक्तस्य गद्दायाः कृते यदि उष्णं भवति, शरीरं च स्वेदं करोति तर्हि स्वेदः गद्दापृष्ठे एव तिष्ठति, न च विसर्जितः भवति



अतः यदा भवन्तः गृहे गद्दाम् क्रीणन्ति तदा गद्दायां जीवाणुजननं न भवतु इति गद्दायां चलच्चित्रं विदारयितुं श्रेयस्करम् ।

03. फॉर्मेल्डीहाइड् इत्यस्य प्रजननम्

गृहं क्रीणन् गद्दायां चलच्चित्रं विदारयितुं यत् कारणं भवति तत् वस्तुतः अतीव सरलम् अस्ति ।

मुख्यकारणं यत् यदि गद्दायां चलचित्रं भवति तर्हि फॉर्मेल्डीहाइड् इत्यस्य प्रजननं भवितुम् अर्हति ।



अनेकानाम् गद्दानां उत्पादनप्रक्रियायां बहवः दुष्टाः पदार्थाः योजिताः भवन्ति, विशेषतः केचन सस्ते त्रयः-न गद्दाः ।

अस्मिन् प्रकारे गद्दायां विद्यमानं फॉर्मेल्डीहाइड् अन्तर्धानं भवितुं बहुवर्षं यावत् समयः स्यात् यदि गद्दायां चलच्चित्रं न निष्कासितम् अस्ति तर्हि फॉर्मेल्डीहाइड् वाष्पीकरणं न भविष्यति, येन अस्माकं स्वास्थ्यं अपि प्रभावितं भविष्यति।



अतः फॉर्मेल्डीहाइड् इत्यस्य वृद्धिः न भवेत् इति कृत्वा गद्दायां चलच्चित्रं विदारयितुं श्रेयस्करम् ।

04. व्यावर्तने शब्दः भवति

यदि भवन्तः गृहं क्रीणन्ति तस्य गद्दायाः चलच्चित्रं न विदीर्णं भवति तर्हि गद्दायां चलच्चित्रं यदि सुप्तस्य उपरि आवर्तते तर्हि "चिचक" इति शब्दं करिष्यति ।



निद्रायाः उत्तमगुणः भवितुं सर्वोत्तमः उपायः अस्ति यत् चलचित्रं विदारयितुं शक्यते ।

केवलं गद्दायां चलचित्रं विदारयित्वा एव सुप्तस्य "चिचक" इति शब्दस्य चिन्ता न भवति ।



विशेषतः दुर्निद्रागुणयुक्तानां जनानां कृते यदि ते लघुतया निद्रां कुर्वन्ति तर्हि ते परिवर्तनसमये गद्दाध्वनिं श्रोतुं शक्नुवन्ति, येन अस्माकं निद्रायाः गुणवत्ता अपि प्रभाविता भविष्यति

अतः यदा भवन्तः गृहे गद्दाम् क्रीणन्ति तदा अवश्यमेव चलचित्रं विदारयन्तु, गम्भीरतापूर्वकं मा गृह्यताम् ।