समाचारं

नानजिङ्गनगरे दुःखं प्राप्नोत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४/०८/६-७ नानजिङ्गनगरे द्वौ दिवसौ

अहं द्वौ दिवसौ इति अवदम्, परन्तु अहं द्वौ रात्रौ सुप्तवान्। यदा प्रथमदिनम् आगतं तदा ६ दिनाङ्के सायं १० वादनम् एव आसीत् ८ दिनाङ्के प्रातः ८ वादने वयं नानजिंग्-नगरात् निर्गत्य बीजिंग-नगरं प्रति प्रत्यागन्तुं उच्चगति-रेलयानं गृहीतवन्तः ।

६ दिनाङ्के सायंकाले अहं किङ्ग्डाओ-नगरात् नान्जिङ्ग्-नगरं प्रति उड्डीय गतः, तस्मिन् दिने झुझुः सान्या-नगरं प्रत्यागतवान् । तस्याः विमानयानस्य विलम्बः जातः इति पूर्वचीने वर्षा अभवत्, अनेके विमानयानानि विलम्बितानि इति जुङ्किन् अवदत् । यदा अहं उड्डीयत तदा अपि अहं भाग्यशाली आसम् यत् अप्रत्याशितरूपेण यदा अहं विमाने नान्जिंग लुकौ विमानस्थानकभवनं स्पष्टतया दृष्टवान् तदा कप्तानः अवदत् यत् मौसमकारणात् वयं प्रतीक्षां कृत्वा पश्यामः इति अर्धघण्टापर्यन्तं परिभ्रमणस्य अनन्तरं स्थितिः। एकघण्टायाः अधिकं यावत् परिभ्रमणं कृत्वा कप्तानः अवदत् यत् विमानस्य इन्धनं समाप्तम् अस्ति तथापि नानजिङ्ग्-नगरे अवतरितुं न शक्नोति अतः विमानं चाङ्गझौ-नगरं प्रति प्रेषितम् अहो देव ! यदि मया एतत् ज्ञातं स्यात् तर्हि अहं वृत्तं विना प्रत्यक्षतया विमुखीकरणेन बहुकालं रक्षितुं शक्नोमि स्म । शिकायतुं निष्प्रयोजनम्। अवतरितस्य अनन्तरं अहं मौसमस्य पूर्वानुमानं दृष्टवान् तथा च नानजिंग्-नगरस्य मम मित्राणि अपि मम कृते सन्देशं प्रेषितवन्तः यत् महती वर्षा भवति, प्रबलं संवहनं च अस्ति, नानजिङ्ग्-नगरे अवतरितुं असम्भवम् इति। भवतः भाग्यं स्वीकुरुत, ग्रीष्मकाले उड्डयनकाले एतादृशानां मौसमस्य सामना करणं अनिवार्यम्।

चाङ्गझौ बेन्निउ विमानस्थानके स्थगितायाः अस्य भण्डारिकायाः ​​सम्प्रति प्रस्थानसमयः नास्ति । भवान् विमाने प्रतीक्षां कर्तुं वा स्वयमेव यात्रां समाप्तुं, विमानात् अवतीर्य स्वयमेव नानजिङ्ग्-नगरं गन्तुं शक्नोति । अहं विमानात् अविचलितः अवतरितवान्। प्रथमं केवलं त्रयः पञ्च वा जनाः विमानात् अवतरन्ति स्म, परन्तु ततः अधिकाधिकाः जनाः क्रमेण विमानात् अवतरन्ति स्म, एकः शटलबस् तत् उपयुक्तं कर्तुं न शक्नोति स्म केवलं एतेषां जनानां कृते अग्रे-पश्चात् आकर्षितुं बहुकालं यावत् समयः अभवत्, तेषां कृते ४० निमेषाः अपि अभवन् । अतिथिस्वागतार्थं शटलबसः उद्घाटितः आसीत्, उष्णता, जनसमूहः च तत् उष्णं कृतवान्, स्वादः च अतीव दुष्टः आसीत् । अहं किञ्चित् उद्विग्नः आसम्, अतः अहं अधः धावित्वा भण्डारीम्, स्थलकर्मचारिणः च कतिपयानि वचनानि उद्घोषितवान्, अप्रत्याशितरूपेण, तस्य प्रभावः वास्तवमेव अभवत्, रेलयानं च पञ्चनिमेषेभ्यः न्यूनेन समये प्रस्थितम्।

फैटी जानाति स्म यत् अहं चाङ्गझौ-नगरे अवतरितुं योजनां करोमि, अतः सः मम कृते एकं ऑनलाइन-टैक्सीम् आहूतवान् यत् समर-पैलेस्-सर्षप-उद्यान-होटेल्-नगरं प्राप्तुं कारयानेन ८० निमेषाः यावत् समयः अभवत्, लु लु, फैटी, जिओ जू च मम कृते प्रतीक्षन्ते स्म निजकक्षे रात्रिभोजनम्। अहं सर्वं मार्गं धावन् आसीत्, उष्णं द्रुतं च आसीत्, रात्रिभोजनं च स्वादिष्टं नासीत् । अहं मूलतः अद्य रात्रौ सन याट्-सेन् मकबरे दृश्यक्षेत्रे स्थिते purple mountain villa इत्यत्र स्थितवान्, परन्तु रात्रिभोजनानन्तरं अहं बहु श्रान्तः अभवम्, अतः समीपस्थे summer palace mustard seed garden hotel इत्यत्र सुप्तवान्।