समाचारं

एनबीए विजेता अन्तःस्थः! ३ वर्षाणां कारावासस्य दण्डः! अहं कदापि न चिन्तितवान् यत् सः स्वस्य कारावासं स्थगयितुं शक्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अगस्तमासस्य ३१ दिनाङ्के ईएसपीएन्-समाचारपत्रानुसारं सेल्टिक्स् २००८-विजेता ग्लेन् डेविस् इत्यनेन स्वस्य कारावासं सफलतया स्थगितम् ।सः कारागारं प्रति प्रतिवेदनं सप्तसप्ताहं यावत् विलम्बं कर्तुं बहानारूपेण एकस्य वृत्तचित्रस्य चलच्चित्रस्य उपयोगं कृतवान् अक्टोबर् २२ दिनाङ्कः आसीत् ।डेविस् इत्यस्य पूर्वं धोखाधड़ीयाः कारणेन ३ वर्षाणि ४ मासानि च कारावासस्य दण्डः दत्तः आसीत्, परन्तु एतेन तस्य कारावासस्य विलम्बः भविष्यति इति सः न अपेक्षितवान् ।

वस्तु एतादृशी अस्ति, अस्मिन् वर्षे मेमासे,डेविस् इत्यस्य लीगस्य कल्याणकार्यक्रमे कथितरूपेण धोखाधड़ीं कृत्वा ४० मासानां कारावासस्य + त्रयः वर्षाणां पर्यवेक्षितविमोचनस्य + ८०,००० डॉलरस्य क्षतिपूर्तिः इति दण्डः दत्तःडेविस् इत्यस्य धनं सर्वथा नासीत्, अतः सः सेलफोनस्य क्रयणार्थं वकिलात् ८०० डॉलरं ऋणं गृहीतवान् । वकीलः अवदत् यत् डेविस् इत्यनेन वृत्तचित्रस्य चलच्चित्रीकरणेन ८०,००० युआन्-रूप्यकाणां क्षतिपूर्तिं कर्तुं धनं प्राप्तुं साहाय्यं भविष्यति ।

न्यायाधीशः मुख्यतया डेविस् इत्यस्य कारावासस्य दण्डं स्थगयितुं सहमतः यतः सः अवदत् यत् सः स्वऋणानां परिशोधनार्थं वृत्तचित्रं निर्मास्यति इति । यथा सः ७ सप्ताहेभ्यः अनन्तरं धनं प्रतिदातुं शक्नोति वा इति, तथापि सः विलम्बं कर्तुं शक्नोति चेत् एकः दिवसः एव। डेविस् इत्यस्य मानसिकता अत्यन्तं उत्तमम् अस्ति यत् सः लाइव प्रसारणस्य समये विनोदं कृतवान् यत् "यदा अहं जेलं गमिष्यामि तदा अहं इतः परं हैम्बर्गरं खादितुम् न शक्नोमि, अहं अवश्यमेव वजनं न्यूनीकरिष्यामि।