समाचारं

मौरिन्हो इत्यस्य विना हस्ताक्षरं क्रयणे एव निर्भरं भविष्यति! रोमा इत्यनेन बोरुसिया मोन्चेन्ग्लाड्बच् इत्यस्य २३ वर्षीयः फ्रांसीसी मध्यक्षेत्रस्य कोन् इत्यस्य कृते हस्ताक्षरं कृतम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा मौरिन्हो रोमा-प्रशिक्षकः आसीत् तदा दलं मुख्यतया वीजा-रहित-हस्ताक्षरेषु अवलम्बितम् आसीत्, अधुना रोमा-देशः क्रयण-मोड् आरब्धवान् अस्ति, धनं व्ययितुं च इच्छुकः अस्ति;

इटलीदेशस्य पत्रकारस्य रोमानो इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं बोरुसिया मोन्चेन्ग्लाड्बच् इत्यस्य २३ वर्षीयः फ्रांसीसी मध्यक्षेत्रस्य खिलाडी रोमा-सङ्घस्य सदस्यः अभवत् । दीर्घकालीन नियुक्तिः, सर्वं सज्जम् अस्ति।

स्काई स्पोर्ट्स्-पत्रिकायाः ​​संवाददाता प्लेट्बर्ग्-इत्यस्य मते रोमा-क्लबस्य कोन्-इत्यस्य हस्ताक्षरार्थं स्थानान्तरणशुल्कं २० मिलियन-तः २५ मिलियन-यूरो-पर्यन्तं भवति, यत्र फ्लोटिंग्-बोनस्-सहितं द्वयोः पक्षयोः २०२९ तमस्य वर्षस्य जून-मासपर्यन्तं पञ्चवर्षीय-अनुबन्धः कृतः

कोनः २०२१ तमस्य वर्षस्य जनवरीमासे ९ मिलियन यूरो स्थानान्तरणशुल्केन टूलूस्-नगरात् बोरुसिया-मोन्चेन्ग्लाड्बच्-नगरे सम्मिलितः, परन्तु २०२१-२२-सीजन-मध्ये आधिकारिकतया बोरुसिया-मोन्चेन्ग्लाड्बच्-क्लबस्य सदस्यतां प्राप्तुं पूर्वं अर्ध-सीजन-पर्यन्तं पुनः टूलूस्-नगरे भाडेन स्वीकृतवान्, अद्यपर्यन्तं च तस्य कृते क्रीडति

२३ वर्षीयः कोनः १.८६ मीटर् ऊर्ध्वः अस्ति तथा च सः मुख्यतया मध्यक्षेत्रस्य स्थाने क्रीडति तथा च बोरुसिया मोन्चेन्ग्लाड्बच् इत्यनेन सह तस्य अनुबन्धः २०२६ पर्यन्तं भवति is 20 million euros तस्य वर्तमानं वार्षिकं वेतनं 1.92 मिलियन यूरो अस्ति। कोनः गतसीजनस्य सर्वेषु स्पर्धासु बोरुसिया-क्लबस्य कृते कुलम् २५ वारं क्रीडितः, यत्र १९ आरम्भाः, २ गोलानि, कोऽपि सहायताः च न कृता ।

झीडाओ इत्यस्य दृष्ट्या कोनस्य तकनीकीलक्षणं किञ्चित् सञ्चेस् इत्यस्य सदृशं भवति तस्य क्षमतायाः कोऽपि समस्या नास्ति, परन्तु सः मुख्यतया चोटस्य प्रवणः अस्ति सः आशास्ति यत् मन्दगत्या क्रीडन्ती सेरी ए स्थिरं उपस्थितिदरं निर्वाहयितुं शक्नोति .