समाचारं

यद्यपि पर्यटकैः सङ्कीर्णं नास्ति तथापि अत्र विरामस्य योग्यम् अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालस्य सूर्यप्रकाशः लघुनगरे प्रकाशते, भूमिस्य प्रत्येकं इञ्चं जीवनेन रञ्जयति इव । परन्तु अस्मिन् समये पर्यटकाः अद्यापि ज्वारवत् न आगताः यद्यपि पर्यटकानां संख्या महती नास्ति तथापि शान्तिः आकर्षणं च अधिकं बहुमूल्यं अद्वितीयं च अस्ति । इदं लघुनगरं समाधानं प्रतीक्षमाणं प्राचीनकाव्यमिव अस्ति, स्वकथां विरलतया सन्तुष्टतया च कथयति । अद्यापि चञ्चलतां न विद्यमानम् अस्मिन् लघुनगरं गत्वा तस्य अद्वितीयं आकर्षणं अन्वेषयामः ।

1. प्राचीननगरस्य शान्तं ओवरचरम्

अस्य नगरस्य इतिहासः शतशः वर्षाणि पूर्वं ज्ञातुं शक्यते, तस्मिन् समये अस्य समृद्धिः चिरकालात् दीर्घकालीन-इतिहासस्य आख्यायिका अभवत् । अधुना यद्यपि पर्यटकानाम् अत्यधिकसंख्या नास्ति तथापि एतत् प्राचीनं नगरं अद्यापि स्वस्य अद्वितीयं आकर्षणं धारयति । प्राचीनवीथिषु विहारः काल-अन्तरिक्षयोः यात्रा इव अनुभूयते, तस्मिन् समृद्धयुगे पुनः आगत्य । पाषाणमार्गाः, विचित्रभवनानि, प्रवाहिताः नद्यः च सर्वे अस्य प्राचीननगरस्य कथां कथयन्ति ।

2. प्राकृतिकसौन्दर्यस्य शान्तपुष्पीकरणं

अस्य नगरस्य परितः प्राकृतिकं सौन्दर्यं श्वासप्रश्वासयोः कृते अस्ति । हरितवृक्षाः छायायुक्ताः, पक्षिणः गायन्ति, पुष्पाणि च सुगन्धितानि, यथा सुन्दरं चित्रम् । अत्र ऋतुः परिवर्तते, प्रत्येकं क्षणं भिन्नं दृश्यं प्रस्तुतं करोति। वसन्तकाले पुष्पाणि, ग्रीष्मकाले हरितछाया, शरदऋतौ रक्तपत्राणि, शिशिरे हिमदृश्यानि च, प्रत्येकस्य ऋतुस्य स्वकीयं विशिष्टं आकर्षणं भवति । परन्तु यदा पर्यटकाः बहवः न भवन्ति तदा अत्र प्राकृतिकं सौन्दर्यं अधिकं शुद्धं, शान्तं, शान्तं च भवति । अत्र जनाः शान्ततया प्रकृतेः सौन्दर्यस्य मूल्याङ्कनं कर्तुं प्रकृतेः दानं च अनुभवितुं शक्नुवन्ति ।