समाचारं

weifang fangzi qima road प्राथमिक विद्यालयः 2024 तमे वर्षे प्रथमश्रेणीयाः छात्राणां स्वागतं "उद्घाटनसमारोहेन" करोति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कन्फ्यूशियसः अवदत् यत् - "यदि भवन्तः शिष्टाचारं न शिक्षन्ति तर्हि भवन्तः स्थातुं न शक्नुवन्ति" इति चीनराष्ट्रस्य दीर्घकालीन-इतिहासस्य शिक्षा सर्वदा देशस्य आधारः राष्ट्रस्य भविष्यस्य च रूपेण गण्यते स्म, तथा च "कलमसमारोहस्य उद्घाटनम्" प्राचीनचीनदेशे बालकानां कृते साक्षरतायाः शिष्टाचारस्य च आरम्भः आसीत् । वृद्ध्यर्थं संस्कारस्य आवश्यकता भवति, भविष्ये च सम्भावनाः आवश्यकाः! २०२४ तमस्य वर्षस्य पतने विद्यालयस्य आरम्भे सशक्तं उद्घाटनवातावरणं निर्मातुं प्राथमिकविद्यालये प्रथमवर्षस्य छात्राणां शिक्षणस्य उत्साहं संवर्धयितुं, शिक्षणस्य वैचारिकमूल्यानि च स्थापयितुं मार्गदर्शनं कर्तुं, कृतज्ञता, देशभक्तिः, तथा च सौजन्येन, फाङ्गजीजिल्हे किमा रोड् प्राथमिकविद्यालयः भविष्यति "बुद्धिं प्रबुद्धं बुद्धिवर्धनं च, मिंग ली इत्यनेन सह पालम् अस्थापयन्" इति विषयेण एकः अद्वितीयः समारोहात्मकः स्वागतकार्यक्रमः प्रारब्धः। अस्य उद्देश्यं भवति यत् बालकाः गम्भीरसमारोहद्वारा शिक्षणस्य पवित्रतां मजां च अनुभवितुं, पारम्परिकसंस्कृतेः प्रति तेषां रुचिं प्रेमं च उत्तेजितुं, तत्सहकालं च उत्तमअध्ययन-अभ्यासानां नैतिकगुणानां च संवर्धनं कर्तुं शक्नोति
किझिमेन् प्रविश्य हस्तेन हस्तेन वर्धयन्तु
प्रथमश्रेणीयाः छात्राः स्वमातापितृहस्तौ गृहीत्वा शिथिलं उज्ज्वलं च रागं श्रुत्वा प्रसन्नतया परिसरं प्रविष्टवन्तः। किझीद्वारेण गत्वा, रक्तकालीनस्य उपरि पदानि स्थापयित्वा, शिक्षणस्य प्रासादं प्रति अग्रे गच्छन्तु। बालकाः आधिकारिकतया प्रथमश्रेणीयाः प्राथमिकविद्यालयस्य छात्राः अभवन्! विद्यालयस्य नेतारः शिक्षकाः च द्वारे तेषां हार्दिकं स्वागतं कृतवन्तः, येन बालकाः अधिकं सौहार्दपूर्णं अनुभवन्ति स्म ।
एकेन आघातेन एकेन आघातेन च "人" इति लेखनं आरभत ।
जीवने स्मार्टः भवितुं साक्षरतायां आरभ्यते, साक्षरता लेखनं च संस्कृतिशिक्षणस्य प्रथमं सोपानम् अस्ति । अद्यत्वे आचार्यः अस्मान् सरलं किन्तु गहनं "人" इति पात्रं लिखितुं नेतवान्, यस्य अर्थः अस्ति यत् जीवनस्य बोधपदे मानवत्वं शिक्षणं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति: सहपाठिनः, एतत् पात्रं एकः आघातः एकः आघातः च भवति प्रथमं एकं आघातं लिखन्तु, ततः one click इति लिखन्तु । छात्रान् दक्षिणहस्तं उत्थापयितुं, तर्जनीं प्रसारयितुं, रिक्तं लिखितुं च वदन्तु: एकं प्रहारं लिखितुं, द्वौ आघातौ अधः निपीडयितुं। पश्यन्तु, बालकाः एतावत् गम्भीरतापूर्वकं लिखन्ति!
शिक्षुवृत्तिसमारोहं कृत्वा बुद्धिमान् कृतज्ञतां च कुर्वन्तु
सर्वे छात्राः सामूहिकरूपेण आचार्यस्य समक्षं प्रणामं कृतवन्तः: एकः प्रणामः, आचार्यस्य धन्यवादं दत्तवान् यत् सः मां अध्ययनं शिक्षयति स्म, आचार्यस्य धन्यवादं दत्तवान् यत् सः मां कथं सत्पुरुषः भवितुम् अर्हति इति शिक्षयति स्म, आचार्यस्य धन्यवादं दत्तवान् यत् सः मम वर्धमानस्य सहचरः अभवत्; आचार्यः उपहारं प्रत्यागत्य छात्राणां प्रति स्वस्य अपेक्षां प्रकटयति।
मातापितरः शिक्षकेषु विश्वासं कुर्वन्ति ते च स्वविश्वासस्य अनुरूपं जीविष्यन्ति
अभिभावकप्रतिनिधिः मञ्चे आगत्य विद्यालयशिक्षायाः समर्थनं विश्वासं च प्रकटयितुं नियमानाम् अनुशासनस्य च प्रतीकं शासकं गम्भीरतापूर्वकं कक्षाशिक्षकस्य हस्ते समर्पितवन्तः। मुख्याध्यापकः शासकं स्वीकृत्य मातापितृभ्यः छात्रेभ्यः च प्रतिज्ञातवान् यत् सः आवश्यकताभिः सह कठोरः भविष्यति, सावधानीपूर्वकं शिक्षयिष्यति, स्वस्य अपेक्षानुसारं जीविष्यति इति
शपथं कुरुत
सर्वे छात्राः उत्तिष्ठन्ति स्म, शिक्षकः छात्रान् प्रवेशशपथं पाठयितुं नेतवान् यत् "शिक्षकाणां सम्मानं कुर्वन्तु, सहपाठिभिः सह मैत्रीपूर्णाः भवन्तु, अनुशासनस्य पालनं कुर्वन्तु, शिक्षणार्थं च दृढनिश्चयाः भवन्तु। समयं पोषयन्तु, परिश्रमं च कुर्वन्तु। व्यायामं कुर्वन्तु, दृढतया च तिष्ठन्तु।" " " .
सुखमार्गे मिलित्वा नूतनयात्राम् आरभामः |
नवीनछात्राणां अभिभावकाः xingfu road मञ्चे पञ्जीकरणं कुर्वन्ति, अभिभावकपाठ्यक्रमस्य विडियो च पश्यन्ति। बालकानां पालनविषये युक्तयः ज्ञातुं विशेषज्ञाः मार्गदर्शनं कुर्वन्ति मातापितरः बालकाः च अध्ययनकाले एकत्र शिक्षन्ति, वर्धन्ते च।
मुख्याध्यापकस्य किमपि वक्तव्यम् अस्ति
अन्ते मुख्याध्यापकाः विद्यालये प्रवेशात् पूर्वं बालकानां सज्जताकार्यस्य व्यापकं विस्तृतं च परिचयं दत्तवन्तः। एतत् न केवलं बालवाड़ी-प्राथमिकविद्यालययोः मध्ये भेदानाम् परिवर्तनानां च वर्णनं करोति, अपितु अभिभावकानां कृते पञ्चपक्षेभ्यः व्यावहारिकविशिष्टानि सुझावानि अपि प्रदाति: मनोवैज्ञानिकसज्जता, कार्यविश्रामसज्जता, क्षमतासज्जता, शिक्षणसज्जता, शिक्षणसाधनसज्जता च। उष्णं स्वागतयोग्यं च वातावरणं परितः अभिभावकानां विद्यालयस्य स्थितिः स्पष्टा अवगतिः भवति गृहं विद्यालयं च मिलित्वा शक्तिं सङ्गृह्य स्वसन्ततिनां स्वस्थवृद्धेः रक्षणं कुर्वन्ति!
स्वप्नस्य आरम्भार्थं चेक इन कृत्वा फोटोग्राफं गृह्यताम्
अस्मिन् अतीव स्मरणीयदिने प्रथमवर्षस्य नूतनाः छात्राः सम्पूर्णे परिसरे स्वस्य प्रियस्मृतयः त्यक्तवन्तः। एकस्मिन् एव मार्गे मिलित्वा अद्भुतः समागमः भवतु। आकांक्षान् पालरूपेण उपयुज्य स्वप्नेषु पालं कुर्वन्तु। सद्विषयाणि अभिलेखयन्तु तथा च स्वसन्ततिनां पूर्णबाल्यकालस्य समर्थनार्थं मिलित्वा कार्यं कुर्वन्तु तथा च एकत्र अद्भुतस्य भविष्यस्य सामनां कुर्वन्तु!
सुखस्य संवर्धनार्थं हस्तं संयोजयित्वा पालं प्रस्थापयन्तु
अत्यन्तं सुन्दरः ध्वनिः तदा भवति यदा गृहं विद्यालयं च एकस्मिन् आवृत्तौ प्रतिध्वनितौ भवतः, उत्तमशिक्षा च तदा भवति यदा गृहं विद्यालयं च एकत्र अन्तरक्रियां कुर्वन्ति। भावुकशरदस्य प्रथमवारं उष्णता दृश्यते, द्विपक्षीयं सौन्दर्यं च आरभ्यते । एकः अद्भुतः समागमः गृहस्य विद्यालयस्य च मध्ये प्रेम प्रसारयति; मिलनम् एकः नूतनः आरम्भबिन्दुः अस्ति; उत्तमं भविष्यम्!
प्रतिवेदन/प्रतिक्रिया