समाचारं

५०० छात्राणां प्रथमः बैचः पञ्जीकरणं कृतवान् अस्ति! शेन्झेन् उच्चविद्यालयः प्रथमस्य छात्रसमूहस्य स्वागतं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, अगस्त ३०, २०२४ (शेन्झेन् विशेष आर्थिकक्षेत्रस्य संवाददाता याओ झुओवेन्/वेन मो रोङ्गबाओ/फोटो) ३० अगस्तस्य प्रातःकाले शेन्झेन् मध्यविद्यालयस्य उच्चविद्यालयपरिसरस्य प्रथमसमूहस्य छात्राणां स्वागतं कृतम्, ततः ५०० द्वितीयवर्गस्य छात्राः आगताः उच्चविद्यालय परिसरे रिपोर्ट् कर्तुं . अगस्तमासस्य ३१ दिनाङ्के प्रथमवर्षस्य उच्चविद्यालयस्य ३३०० छात्राः अपि स्वस्य नूतनस्य उच्चविद्यालयजीवनस्य आरम्भार्थं बैच-रूपेण शेन्झेन् उच्चविद्यालयं गमिष्यन्ति।

समाचारानुसारं शेन्झेन्-शन्तौ-सहकारक्षेत्रे स्थितस्य शेन्झेन्-मध्यविद्यालयस्य उच्चविद्यालयस्य उद्यानस्य परिसरक्षेत्रं ३०६,००० वर्गमीटर् अस्ति, कुलनिर्माणक्षेत्रं च ३९६,००० वर्गमीटर् अस्ति शेन्झेन् नगरपालिकासर्वकारेण निवेशितं निर्मितं च, शेन्झेन् मध्यविद्यालयेन आतिथ्यं कृत्वा, सम्पूर्णे शेन्झेन्-नगरे छात्राणां नामाङ्कनं च कृतम् । शेन्झेन् उच्चविद्यालयस्य उद्यानं शेन्झेन् मध्यविद्यालयस्य उत्तमविद्यालय-सञ्चालन-दर्शनस्य, उन्नत-विद्यालय-सञ्चालन-प्रतिरूपस्य, प्रथमश्रेणीयाः शिक्षणकर्मचारिणां, उच्चगुणवत्तायुक्तानां पाठ्यक्रमसंसाधनानाम् उपरि पूर्णतया निर्भरं भवति, शेन्झेन् मध्यविद्यालयस्य शैक्षिकसंस्कृतेः उत्तराधिकारं प्राप्नोति, उच्च- देशस्य कृते उच्चविद्यालयशिक्षायाः गुणवत्तापूर्णः, विशिष्टः, विविधः च विकासः सफलतायाः आदर्शं प्रदातव्यम्। शेन्झेन् मध्यविद्यालयः त्रयः आवासीय उच्चविद्यालयाः सन्ति : शेन्झेन् मध्यविद्यालयस्य गणित उच्चविद्यालयः, शेन्झेन् मध्यविद्यालयः विज्ञानं प्रौद्योगिकी उच्चविद्यालयः, शेन्झेन् मध्यविद्यालयः प्रयोगात्मकः उच्चविद्यालयः च तेषु शेन्झेन्-मध्यविद्यालयस्य गणित-भौतिकशास्त्र-उच्चविद्यालयेन गतवर्षे ५०० छात्राणां नामाङ्कनं कृतम्, एकवर्षं यावत् विद्यालयस्य संचालनाय पिंगशान-मण्डले विद्यालयस्य स्थानं स्वीकृतम् एते द्वितीयवर्गस्य छात्राः प्रथमतया उच्चविद्यालयपरिसरम् आगतवन्तः। अस्मिन् वर्षे उच्चविद्यालयस्य त्रयाणां विद्यालयानां कृते कुलम् ३३०० प्रथमश्रेणीयाः छात्राः नियुक्ताः।

नवीनछात्राणां आगमनस्य स्वागतार्थं शेन्झेन् उच्चविद्यालयेन छात्राणां कृते रोचकाः चेक-इन-चेक्-इन्-क्रियाकलापाः विशेषतया सज्जीकृताः सन्ति उच्चविद्यालयस्य उद्यानस्य प्रभारी व्यक्तिस्य मते विद्यालयेन परिसरे अनेकाः प्रतिनिधिस्थानानि चेक-इन-बिन्दुरूपेण सावधानीपूर्वकं चयनं कृतम् अस्ति, यत्र भव्यं पुस्तकालयं, जीवन्तं क्रीडाङ्गणं, शान्तं सुन्दरं च उद्यानं, सुसज्जितं शिक्षणं च सन्ति भवनानि इत्यादयः । प्रत्येकं चेक-इन-बिन्दौ विद्यालयेन छात्राणां कृते चेक-इन-वाउचरं प्रदातुं समर्पितानां कर्मचारिणां व्यवस्था कृता अस्ति वाउचरं चेक-इन-बिन्दुस्य चिह्नं कृत्वा तस्मिन् प्रासंगिकसूचनाः अपि लिखितुं शक्नुवन्ति कार्डे नामानि च परिसरजीवनस्य अपेक्षाः। चेक-इन-प्रक्रियायाः कालखण्डे छात्राः न केवलं परिसरस्य सुन्दरदृश्यानां प्रशंसाम् कर्तुं शक्नुवन्ति, विद्यालयस्य सुविधाभिः संसाधनैः च शीघ्रमेव परिचिताः भवितुम् अर्हन्ति, परिसरस्य अद्वितीयं आकर्षणं प्रशंसितुं शक्नुवन्ति, अपितु विद्यालयस्य इतिहासस्य विकासस्य च विषये अपि ज्ञातुं शक्नुवन्ति, अपि च स्वस्य तादात्म्यस्य विद्यालयस्य च भावः। अनेके छात्राः अवदन् यत् उपन्यासस्य चेक-इन-क्रियाकलापस्य माध्यमेन तेषां ज्ञातं यत् उच्चविद्यालयस्य उद्यानस्य परिसरस्य वातावरणं सुन्दरं अस्ति तथा च हार्डवेयर-सुविधाः अतीव उत्तमाः सन्ति, तेषां भविष्यस्य उच्चविद्यालयजीवने आत्मविश्वासः च परिपूर्णः अस्ति।

अन्तिमेषु वर्षेषु शेन्झेन्-नगरेण बृहत्-परिमाणेन उच्चविद्यालयनिर्माणयोजना कार्यान्विता, देशस्य प्रथमं "उच्चविद्यालयपार्क"-विकासप्रतिरूपं, यस्मिन् शिक्षणसुविधाः, शिक्षकाः, पाठ्यक्रमाः अन्ये च संसाधनाः साझाः सन्ति, उभयत्र सुधारार्थं अभिनवः उपायः अभवत् शेन्झेन्-नगरे डिग्री-निर्माणस्य गुणवत्ता परिमाणं च । शेन्झेन् मध्यविद्यालय उच्चविद्यालय उद्यानं, यत् अस्मिन् शरदऋतौ कार्यरतं भवति, शेन्झेन् प्रयोगात्मकविद्यालयस्य, शेन्झेन् विदेशीयभाषाविद्यालयस्य तथा शेन्झेन् वरिष्ठ उच्चविद्यालयस्य उद्यानस्य उद्घाटनस्य अनन्तरं नगरस्य चतुर्थः उच्चविद्यालयः उद्यानः अस्ति बृहत्तमः उच्चविद्यालयः उद्यानः यस्य कुलनामाङ्कनं ९,९०० छात्राः सन्ति, अस्मिन् वर्षे शेन्झेन्-नगरस्य प्रथमः उच्चविद्यालयः उद्यानः अभवत् ।

(शेन्ज़ेन विशेष आर्थिक क्षेत्र समाचार)

प्रतिवेदन/प्रतिक्रिया