समाचारं

अस्मिन् वर्षे सेवाव्यापारमेलायां प्रथमं बीजिंग-फैशन-सप्ताह-प्रदर्शनक्षेत्रं स्थापितं भविष्यति, तथा च काल-सम्मानित-ब्राण्ड्-आवरणं भविष्यति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, ३० अगस्त (रिपोर्टरः वाङ्ग ची) ३० अगस्त दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन २०२४ तमे वर्षे सेवाव्यापारमेलायां सज्जतायाः प्रगतेः परिचयार्थं पत्रकारसम्मेलनं कृतम्। २०२४ तमे वर्षे सेवाव्यापारमेला बीजिंगनगरे १२ सितम्बर् तः १६ पर्यन्तं भविष्यति।
बीजिंग-नगरीय-वाणिज्य-ब्यूरो-निदेशकः पु ज़ुएडोङ्गः पत्रकारसम्मेलने परिचयं दत्तवान् यत् बीजिंग-फैशन-सप्ताहस्य weekup-प्रवृत्ति-प्रदर्शनक्षेत्रं सेवा-व्यापार-मेले पदार्पणं कृतवान्, तस्य अद्वितीय-आकर्षणेन प्रेक्षकाणां कृते नूतनम् अनुभवं आनयिष्यति | तथा अभिनव आयोजनव्यवस्था।
प्रदर्शनीक्षेत्रे संस्कृति-फैशन-योः एकीकरणं, काल-सम्मानित-ब्राण्ड्-इत्यस्य नवीनं रूपं च द्रष्टुं शक्यते । बीजिंग-फैशन-सप्ताहस्य weekup-प्रवृत्ति-प्रदर्शनी-क्षेत्रे "अर्बन्-वाण्डरर्" इत्यस्य विषयरूपेण उपयोगः भविष्यति, यत्र बीजिंग-गोङ्गमेई, डाओक्सियाङ्गकुन्, वू युताई, बैहुआ, टोङ्गरेण्टङ्ग-झिमा-हेल्थ्, लुटाइचुन् इत्यादीनां समय-सम्मानितानां ब्राण्ड्-समूहानां अनुमतिः भविष्यति नवीनप्रदर्शनपद्धतिभिः स्वब्राण्डकथाः कथयन्ति पारम्परिकाः शास्त्रीयाः आधुनिकाः प्रवृत्तयः च प्रेक्षकाणां सम्मुखं मिलन्तु, समयस्य गभीरताम् सांस्कृतिकमोटाईं च अनुभवन्तु, इतिहासस्य गभीरतातः फैशनयात्रायाः अनुभवं कुर्वन्तु च।
नवीनाः साक्षात्काराः अपि सन्ति, नवीनतमाः प्रचलिताः डिजाइनाः च मञ्चे सन्ति । प्रदर्शनीक्षेत्रं न केवलं फैशनब्राण्ड्-समूहानां प्रदर्शन-जालकं, अपितु डिजाइनर-जनानाम् प्रेक्षकैः सह संवादं कर्तुं मञ्चः अपि अस्ति । उदाहरणार्थं, टोङ्गनिउ, गुआंगहुआ, स्नो लोटस्, दहुआ, जिंगोङ्ग इत्यादयः बहवः ब्राण्ड्-संस्थाः नवीनतम-प्रवृत्ति-डिजाइन-प्रदर्शनं करिष्यन्ति, तस्मिन् एव काले उत्कृष्टाः डिजाइनर-ब्राण्ड्-संस्थाः फैशन-उत्साहिनां सह साक्षात्कारं करिष्यन्ति, येन व्यक्तिगत-अन्तर्क्रियाशील-अनुभवाः प्रदास्यन्ति बीजिंग-फैशन-प्रौद्योगिकी-संस्थाः इत्यादयः शैक्षणिक-संस्थाः, डिजाइन-प्रतिनिधिः च अस्मिन् प्रदर्शने भागं गृह्णन्ति, यत्र अत्याधुनिक-डिजाइन-अवधारणाः, शोध-परिणामाः च प्रदर्शिताः भविष्यन्ति
तदतिरिक्तं विविधतायाः प्रवृत्तीनां च टकरावः फैशनदृश्यानां पूर्णपरिधिं प्रस्तुतं करोति । प्रदर्शनीक्षेत्रे कलाप्रदर्शनानि, अमूर्तसांस्कृतिकविरासतां अनुभवाः, रचनात्मकविमोचनं, उद्योगमञ्चाः, विषयसलोनानि, फैशनमुक्तवर्गाः अन्यक्रियाकलापाः च एकीकृताः सन्ति, येन प्रेक्षकाणां कृते फैशनसूचनाः, प्रवृत्तिफलकानि च पूर्णाः श्रृङ्खलाः प्राप्यन्ते
तस्मिन् एव काले सृजनशीलतायाः व्यापारस्य च संयोजनेन फैशन-उपभोगस्य उल्लासः उत्तेजितुं साहाय्यं भवति । प्रदर्शनीक्षेत्रं प्रेक्षकाणां कृते सृजनशीलतां व्यापारं च संयोजयितुं मञ्चं प्रदाति, यत् अन्तर्राष्ट्रीयफैशनं सांस्कृतिकं च आदानप्रदानं सहकार्यं च अधिकं प्रवर्धयिष्यति। प्रचलनशीलवस्त्रेभ्यः, अमूर्तसांस्कृतिकविरासतहस्तशिल्पस्य अनुभवेभ्यः आरभ्य सांस्कृतिकं रचनात्मकं च उत्पादप्रदर्शनं यावत् प्रेक्षकाः न केवलं फैशनस्य आकर्षणस्य आनन्दं लब्धुं शक्नुवन्ति, अपितु व्यावसायिकसहकार्यस्य अवसरान् अपि प्राप्नुवन्ति।
तस्मिन् एव काले सेवाव्यापारमेलायाम् एव काले २०२५ तमस्य वर्षस्य वसन्त-ग्रीष्मकालीन-बीजिंग-फैशन-सप्ताहस्य चाइना-वर्ल्ड्-होटेल्, सिल्क-स्ट्रीट्, वाङ्गजिङ्ग्-स्ट्रीट्-इत्यत्र च त्रीणि शो अपि भविष्यन्ति २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के, यत् उद्घाटनम् अस्ति सेवाव्यापारमेलायां दिवसः, सिल्क स्ट्रीट् ग्राण्ड् उद्घाटने। बीजिंग-फैशन-सप्ताहस्य समये फैशन-ब्राण्ड्-समूहाः प्रथमवारं प्रदर्शनार्थं एकत्रिताः भविष्यन्ति, ते तत्क्षणमेव विक्रयणार्थं सज्जाः भविष्यन्ति, तथा च सम्बद्धः उपभोगः बीजिंग-नगरस्य राष्ट्रिय-सांस्कृतिक-केन्द्रं, अन्तर्राष्ट्रीय-उपभोग-केन्द्र-नगरं च निर्मातुं साहाय्यं करिष्यति
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया