समाचारं

लेई जुन्, त्यजतु

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xiaomi संस्थापकः lei jun leishi ktv company इत्यस्य शेयरधारकाणां पङ्क्तौ निवृत्तः अस्ति!


तियानंचा एप् दर्शयति यत् बीजिंग लेइशी तिआण्डी इलेक्ट्रॉनिक टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन हालमेव औद्योगिकं व्यावसायिकं च परिवर्तनं कृतम् अस्ति तथा च टस-जिन्कगो वेञ्चर् कैपिटल मैनेजमेंट (बीजिंग) कम्पनी लिमिटेड् इत्यनेन शेयरधारकाणां पङ्क्तौ निवृत्ताः सन्ति, तथा च बीजिंग जुन्ली यूनाइटेड् वेञ्चर् कैपिटल पार्टनरशिप (सीमित पार्टनरशिप) इत्यस्य भागधारकः योजितः अस्ति।


सार्वजनिकसूचनाः दर्शयति यत् एषा कम्पनी एकस्थानीयं कराओकेसमाधानप्रदाता अस्ति, तस्याः संस्थापकः वाङ्ग चुआन् अपि xiaomi group इत्यस्य सहसंस्थापकः अस्ति ।


सार्वजनिकसूचनानुसारं ९०% तः अधिकाः नवीनकारनिर्माणबलाः यथा टेस्ला, बीवाईडी, आदर्शः, डोङ्गफेङ्ग्, जीली च क्रमशः थण्डर्स्टोन्-प्रणाल्याः प्रक्षेपणस्य घोषणां कृतवन्तः, तथा च कार-अन्तर्गत-केटीवी क्रमेण कारस्य मानकविशेषता अभवत् .


लेइ जुन् अद्यापि कारं न निर्मितवान्, परन्तु कारविक्रये सः ६०,००० युआन् अधिकं हानिम् अकरोत्?


अगस्तमासस्य २१ दिनाङ्के xiaomi group इत्यनेन प्रथमवारं स्वस्य वाहनव्यापारस्य त्रैमासिकपरिणामाः प्रकटिताः । स्मार्ट इलेक्ट्रिक वाहन इत्यादीनां नवीनव्यापाराणां कृते १.८ अरब युआन् शुद्धहानिः अभवत् अस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यस्य सायकलहानिः ६०,००० युआन् इत्यस्मात् अधिका अभवत् ।


२१ दिनाङ्के विलम्बेन रात्रौ xiaomi group इत्यस्य संस्थापकः अध्यक्षश्च lei jun इत्यनेन weibo इत्यत्र प्रतिक्रिया स्थापिता यत् "कारस्य निर्माणं कठिनं भवति, परन्तु सफलता शीतला भवितुमर्हति! xiaomi auto अद्यापि निवेशकाले अस्ति, आशासे सर्वे अवगच्छन्ति。”


अगस्तमासस्य २२ दिनाङ्के लेई जुन् इत्यनेन स्वयमेव xiaomi su7 इति वाहनं लाइव् प्रसारणार्थं चालितम्


उपर्युक्तस्य उष्ण-अन्वेषणस्य विषये वदन् सः अपि अवदत् यत्, "अहं मन्ये एषा गणना सम्यक् अशुद्धा च अस्ति, यतः शाओमी मोटर्स् अद्यापि निवेश-काले एव अस्ति, अधुना एव आरब्धा अस्ति। अहं मन्ये अस्माकं वित्तीय-प्रदर्शनम् अद्यापि उत्तमम् अस्ति। ननु, द्वितीयत्रिमासे वयं स्मार्टकारादिषु नवीनव्यापारेषु १.८ अरब आरएमबी हानिम् अकरोम अन्येषु शब्देषु वयं १.८ अरब आरएमबी निवेशितवन्तः।परन्तु यदा वयं कस्मिंश्चित् प्रमाणं प्राप्नुमः तदा मम विश्वासः अस्ति यत् तस्य भङ्गः सुलभः भविष्यति, अतः भवद्भिः अस्माकं चिन्ता न करणीयम् । " " .


नेटिजन्स् मध्ये उष्णचर्चा : १.


xiaomi group इत्यस्य अध्यक्षः lu weibing इत्यनेन प्रदर्शनसभायां उक्तं यत् xiaomi motors su7 इत्यस्य हानिकारणानि सन्ति : प्रथमं, xiaomi motors इत्यस्य स्केलः सम्प्रति लघुः अस्ति, तथा च ऑटोमोबाइलः स्केलस्य अर्थव्यवस्थाभिः सह एकः विशिष्टः उद्योगः अस्ति, तथा च अस्ति भविष्ये वाहनानां परिमाणं विस्तारयितुं विश्वसिति द्वितीयं, , xiaomi’s first car is a pure electric sedan, and its investment cost is relatively high is still a certain amount of time to digest this part of the cost.


xiaomi समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य द्वितीयत्रिमासे च स्वस्य परिणामाः प्रकटिताः द्वितीयत्रिमासे राजस्वं ८८.८९ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२% वृद्धिः, समायोजितशुद्धलाभः ६.१८ अरब युआन् इति अभिलेखात्मकः उच्चतमः वर्षे वर्षे २०.१% वृद्धिः । व्यापारखण्डानां दृष्ट्या २.स्मार्ट इलेक्ट्रिक वाहनानां अन्येषां च अभिनवव्यापारक्षेत्राणां राजस्वं ६.४ अरब आरएमबी आसीत्, समायोजितशुद्धहानिः १.८ अरब युआन्, २७,३०७ वाहनानि वितरितानि, सकललाभमार्जिनं १५.४% च अस्ति ।


नवीनतमस्य प्रदर्शनघोषणायाः स्क्रीनशॉट्



लेई जुन् अवदत् यत्, "स्मार्टकार इत्यादीनां नवीनव्यापाराणां कृते १.८ अरबं हानिः अभवत्, अद्यापि उच्चनिवेशस्य चरणे अस्ति। एषा शाओमी-इतिहासस्य सर्वोत्तमः त्रैमासिकप्रतिवेदनः अस्ति! भवतः समर्थनार्थं धन्यवादः!



२९ अगस्त दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं xiaomi group-w (1810.hk) इत्यनेन प्रतिशेयरं hk$18.88 इति ज्ञापितम् ।


प्रतिव्यक्तिं पुरस्कारं ४७०,००० युआन् अस्ति! xiaomi उदार पुरस्कार


इतिहासे सर्वोत्तमं त्रैमासिकं प्रतिवेदनं प्रदातुं शाओमी इत्यनेन अपि आधिकारिकतया घोषितं यत् सः उदारं इक्विटी प्रोत्साहनयोजनां कार्यान्वयिष्यति इति।


22 अगस्तस्य सायं xiaomi group-w (1810.hk) इत्यनेन घोषितं यत् संचालकमण्डलेन घोषितं यत् कम्पनी 2023 तमस्य वर्षस्य शेयरयोजनायाः अन्तर्गतं 22 अगस्तदिनाङ्के 1,510 चयनितप्रतिभागिभ्यः कुलम् 41.019 मिलियनं पुरस्कारशेयरं प्रदास्यति, यत्र... कम्पनी समूहकर्मचारिणः सेवाप्रदातारः च।


अनुदानदिनाङ्के पुरस्कारशेयरस्य समापनमूल्यं प्रतिशेयरं १९.१ हाङ्गकाङ्ग डॉलर आसीत् ।अस्याः गणनायाः आधारेण प्रोत्साहन-इक्विटी-इत्यस्य अस्य दौरस्य मूल्यं प्रायः ७८३.५ मिलियन-हॉन्ग-डॉलर्, अथवा प्रायः ७१७ मिलियन आरएमबी, अथवा प्रतिव्यक्तिं प्रायः ४७४,८०० आरएमबी अस्ति

घोषणा स्क्रीनशॉट


नानकाई एक्स्प्रेस् इत्यस्य आँकडानुसारं २०२४ तः एतत् शाओमी इत्यस्य तृतीयः भागपुरस्कारः अस्ति ।कुलं २२८ मिलियनं भागाः प्रदत्ताः सन्ति, यत् घोषणायाः तिथौ समापनमूल्येन आधारेण प्रायः ३.६२२ अरब हॉगकॉग डॉलर अथवा ३.३१७ अरब आरएमबी अस्ति


स्रोतः:21शताब्दी आर्थिक प्रतिवेदन, हुबेई दैनिक, नानकै एक्सप्रेस

प्रतिवेदन/प्रतिक्रिया