समाचारं

ग्रामीणसांस्कृतिकपर्यटनस्य नवीनीकरणं कुर्वन् xiaohongshu xiaohangkeng पारिस्थितिकीशिबिरं स्वस्य सामाजिकदायित्वप्रकरणं पूर्णं कर्तुं अन्तर्जालमञ्च उद्यमरूपेण चयनितम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल, चेंगडु, ३० अगस्त(रिपोर्टर सोंग जिक्सियांग) ज़ियाओहाङ्गकेङ्ग पारिस्थितिकशिबिरः ज़ियायाङ्गग्रामे, अञ्जी, झेजियांग इत्यत्र स्थितः प्रथमः पारिस्थितिकशिबिरपरियोजना अस्ति, यत् जनकल्याणस्य रूपेण ग्रामीणपुनरुत्थानं प्रवर्धयितुं क्षियायांगग्रामेण तथा जिओहोङ्गशुद्वारा निर्मितम् अस्ति। परियोजना xiaohongshu इत्यस्य "तृणं रोपण" मॉडल् इत्यस्य उपरि निर्भरं भवति तथा च जैविकरूपेण xiayang ग्रामस्य सांस्कृतिकं औद्योगिकं च लक्षणं सामाजिकमाध्यमेन सह संयोजयति, येन ग्रामीणगुणवत्तायुक्तजीवनस्य आनन्दं प्राप्तुं देशस्य सर्वेभ्यः भागेभ्यः विशेषतः याङ्गत्से नदी डेल्टा क्षेत्रेभ्यः बहूनां युवानां आकर्षणं भवति , तथा च ग्राम्यक्षेत्रेषु कॉफी-दुकानानां प्रचारं करोति । २९ अगस्त दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्जाल-सभ्यता-सम्मेलनं चेङ्गडु-नगरे आयोजितम् आसीत् सम्मेलनस्य अन्तर्जाल-अखण्डता-उपमञ्चे क्षियाओहोङ्ग्शु-महोदयस्य “xiaohangkeng”-सांस्कृतिक-पर्यटन-परियोजना २०२३ तमे वर्षे अन्तर्जाल-मञ्च-उद्यम-सामाजिक-दायित्व-प्रकरणरूपेण चयनिता
क्षियाओहोङ्गशुः २०२३ तमे वर्षे अन्तर्जालमञ्चस्य उद्यमसामाजिकदायित्वप्रकरणरूपेण चयनितः । आयोजकेन प्रदत्तं छायाचित्रम्
२०१९ तमे वर्षात् आरभ्य xiaohongshu साइट् इत्यत्र यात्रावर्गः तीव्रगत्या उद्भूतः अस्ति । दरिद्रतानिवारणस्य परिणामानां सुदृढीकरणस्य ग्रामीणपुनरुत्थानस्य रणनीत्याः व्यापकरूपेण प्रचारस्य च मध्ये चीनस्य प्रभावीसम्बन्धस्य महत्त्वपूर्णसन्दर्भे जिओहोङ्गशुः सांस्कृतिकपर्यटनद्वारा ग्राम्यक्षेत्रस्य पुनरुत्थानं कर्तुं चयनं कृतवान् जिओहाङ्गकेङ्ग सांस्कृतिकपर्यटनपरियोजना जनकल्याणकारीरूपेण ग्रामीणपुनरुत्थानं प्रवर्धयितुं जिओहोङ्गशुद्वारा निर्मितवती प्रथमा शिविरपरियोजना अस्ति, एषा जून २०२२ तमे वर्षे प्रारब्धा भविष्यति तथा च क्षियायङ्गग्रामे, जिओफेङ्गनगरे, अन्जी, झेजियांगनगरे स्थिता भविष्यति। मञ्चस्य ब्राण्ड् प्रभावस्य यातायातस्य च लाभस्य उपरि निर्भरं कृत्वा, xiaohongshu नगरीयजीवनस्य प्रवृत्तीनां ग्रामीणविकासस्य निर्माणस्य च सह सम्बध्दयति, ग्रामीणजनकल्याणस्य नूतनानां प्रतिमानानाम् अन्वेषणं च करोति
परियोजना स्थानीयसंस्कृतेः औद्योगिकविशेषतानां च संयोजनं करोति, तथा च जैविकरूपेण आधुनिकसामाजिकमाध्यमानां सामाजिकोद्यमसंकल्पनाभिः सह संयोजनं करोति, येन सिटी वाक् उन्मादः सुन्दरग्राम्यक्षेत्रेषु आनयति। प्रथमवर्षे एव क्षियायङ्ग-ग्रामे कुलम् १५०,००० पर्यटकाः प्राप्ताः, तस्य कुलपर्यटन-आयः १२० मिलियन-युआन्-अधिकः अभवत् । एकस्य मूलविपथनपरियोजनायाः माध्यमेन वयं ग्राम्यक्षेत्रेषु विविधव्यापारस्वरूपेषु समृद्धिं विकासं च चालयिष्यामः। तदतिरिक्तं परियोजनायाः युगपत् ग्रामीणोद्यमकार्यशालानां निर्माणं प्रवर्धितम्, ग्रामजनानां रोजगारकौशलं सुदृढं कृतम्, कृषि-पर्यटन-उत्पादानाम् विपण्य-परिवेषणं विस्तृतं कृतम्, तथा च बाह्य-रक्त-आधानात् अन्तःजात-रक्त-निर्माण-पर्यन्तं परिसञ्चरण-रक्त-सञ्चार-पर्यन्तं प्रगतिशील-विकास-प्रतिरूपं सफलतया साकारं कृतम्, प्रभावीरूपेण ग्रामीणविकासं वर्धयन् नगरीय-ग्रामीण-एकीकरणं पुनः सजीवं कर्तुं प्रवर्धयितुं च।
जिओहोङ्गशुः क्षियाओहाङ्गकेङ्गस्य विकासरणनीत्याः प्रत्येकस्मिन् पक्षे ईएसजी-अवधारणानां एकीकरणं करोति, आर्थिकविकासं प्रवर्धयन् अर्थव्यवस्थायाः, समाजस्य, पारिस्थितिकीशास्त्रस्य च समन्वितविकासं प्राप्तुं प्रयतते आर्थिकदृष्ट्या, xiaohongshu उन्नतसञ्चालनप्रतिमानं, प्राकृतिकजीवनशैलीं च स्थानीयसांस्कृतिकपर्यटनलक्षणं च एकीकृत्य ग्रामीणक्षेत्रेषु निवसितुं नूतनानां उपभोक्तृब्राण्ड्-नव-आर्थिक-स्वरूपाणां आकर्षणं कर्तुं, ऑनलाइन-यातायात-सहितं शिविरस्थलेषु यात्रिकाणां प्रवाहं चालयितुं, उपयोक्तृभ्यः च संग्रहं प्रदातुं प्रतिबद्धः अस्ति प्रकाशसेवाः एकस्थानशिबिरसेवा या रोचकानाम् अनुभवानां निर्माणार्थं परिमाणितप्राकृतिकवासस्य अनुभवं, मौलिकस्थानीयभोजनं विशेषज्ञान् च प्रदाति।
विगतवर्षे "xiaohangkeng" इत्यस्य xiaohongshu मध्ये 10,000 तः अधिकाः सम्बद्धाः टिप्पण्याः सन्ति, तथा च सम्बन्धितविषयेषु दृश्यानां संख्या 20 मिलियन+ यावत् अभवत्, येन स्थानीयपर्यटनस्य वार्षिकराजस्वं 10 मिलियनतः अधिकं भवति, यत् वर्षे वर्षे प्रायः 3 इत्यस्य वृद्धिः अस्ति कालः । सामाजिकरूपेण, xiaohangkeng स्थानीयरोजगारं प्राथमिकताम् अददात् इति सिद्धान्तस्य पालनम् करोति, तथा च विशेषता उद्योगानां निर्माणार्थं अद्वितीयस्थानीयसंस्कृतेः जीवनदृश्यानां च संयोजनं करोति, पर्यटनस्य अनुभवे स्थानीयलक्षणैः सह बांसस्य श्वेतचायस्य च एकीकरणं करोति, तथा च स्थानीयकर्मचारिभ्यः कौशलप्रशिक्षणं प्रदाति अतः that they can ग्रामजनानां द्वारे कार्याणि सन्ति, परियोजनायाः ५०% अधिकाः स्थानीयकर्मचारिणः तत्र कार्यं कुर्वन्ति, तथा च एतत् युवानः गृहं प्रत्यागत्य व्यवसायं आरभ्य प्रोत्साहयति। पारिस्थितिकदृष्ट्या क्षियाओहाङ्गकेङ्गः सौरस्वच्छ ऊर्जायाः उपयोगेन, मालवाहनस्य न्यूनीकरणाय स्थानीयसामग्रीणां स्रोतः, डिस्पोजेबल-उत्पादानाम् उपयोगं न्यूनीकर्तुं प्लास्टिकस्य स्थाने बांसस्य उपयोगस्य वकालतम्, खाद्य-अपशिष्टस्य जैविक-उर्वरकरूपेण प्रसंस्करणं च कृत्वा स्थायि-विकासस्य सिद्धान्तं गहनतया कार्यान्वयति पुनः प्रयोज्य पैटर्न।
२०२३ तमस्य वर्षस्य सितम्बरमासे क्षियाओहाङ्गकेङ्ग् इत्यनेन चीनगुणवत्ताप्रमाणीकरणकेन्द्रेण प्रमाणितं कार्बन न्यूट्रलप्रमाणपत्रं प्राप्तम्, येन चीनदेशस्य प्रथमः कार्बन न्यूट्रलशिबिरः अभवत् ।
xiaohongshu दानदलः xiaohangkeng शिविरस्य ग्रामिणः च
२०२४ तमे वर्षात् आरभ्य, xiaohongshu "ग्रामीण रोमिंग" जनकल्याणसमर्थनयोजनां प्रारभते, यत् "xiaohangkeng" इत्यस्य ग्रामीणसांस्कृतिकपर्यटनप्रतिरूपस्य अनुभवं अधिकग्रामेषु आनयिष्यति, मञ्चस्य सांस्कृतिकपर्यटनरोपणक्षमतां पूर्णं क्रीडां दास्यति, ३०० जनानां सहायतां कर्तुं योजनां च करोति चीनदेशे ग्रामाः सांस्कृतिकपर्यटनपुनरुत्थानस्य माध्यमेन स्वविकासं नगरीयग्रामीणैकीकरणं च प्राप्तुं, पूर्वपश्चिमयोः सहकार्यस्य नूतनानां प्रतिमानानाम् सक्रियरूपेण अन्वेषणं च।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया