समाचारं

हैडियनमण्डलं गोल्फक्रीडाङ्गणे अवैधनिर्माणं ध्वस्तं करोति, तत् उद्यानरूपेण परिणमयिष्यति च

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्खननयन्त्राणां, सिञ्चकानां च सहकारेण शुकुन्-नगरस्य पूर्वप्रवेशद्वारे नोङ्गडा-दक्षिणमार्गे गोल्फ-क्रीडाङ्गणे ३००० वर्गमीटर्-अधिकं अवैधनिर्माणं ध्वस्तं जातम् ३० अगस्तदिनाङ्के हैडियननगरप्रबन्धनब्यूरोतः संवाददातृभिः ज्ञातं यत् अस्मिन् सप्ताहे अवैधनिर्माणस्य ध्वंसनं भविष्यति, एकसप्ताहस्य अन्तः मलिननिष्कासनं सम्पन्नं भविष्यति।
इदं अवैधनिर्माणं शुकुन् कण्ट्री पार्क्, शुकुन् डोङ्गकोउ, नोङ्गडा साउथ् रोड्, हैडियन डिस्ट्रिक्ट् इत्यस्य पूर्वदिशि स्थिते अस्ति वर्गमीटर् । अवैधरूपेण निर्मितं गृहं इष्टका-कंक्रीट-वर्णीयं इस्पात-संरचना अस्ति, यस्मिन् कुलम् २० तः अधिकाः कक्ष्याः सन्ति
"अत्र पश्यन्तु, एतत् एकस्य उष्णघटभोजनागारस्य कक्षः अस्ति यत् पूर्वं अस्मिन् गोल्फक्रीडाङ्गणेन संचालितम् आसीत्। भवन्तः द्रष्टुं शक्नुवन्ति यत् गृहस्य छतौ काष्ठसामग्री अतीव ज्वलनशीलम् अस्ति। भवन्तः कक्षे सर्वत्र निजीरूपेण स्थापितानि वितरणपेटिकाः द्रष्टुं शक्नुवन्ति . .
२०२२ तमस्य वर्षस्य जुलैमासे शाङ्गडी-वीथिकायां जनसमूहस्य सूचनाः प्राप्ताः यत् अस्मिन् क्रीडाङ्गणे अवैधनिर्माणं कृतम् इति । शाङ्गडी-वीथिः तत्क्षणमेव प्रकरणं दाखिल्य अन्वेषणं प्रारब्धवान् तस्मिन् एव वर्षे जुलै-मासस्य अन्ते तया मण्डलनियोजनविभागात् सहायतापत्रं प्राप्तम्, यस्मिन् भवनं भवननियोजन-अनुज्ञापत्रं न प्राप्तम्, अवैधनिर्माणम् इति पुष्टिः कृता तदनन्तरं वीथिकार्यालयेन "समयसीमायाः अन्तः विध्वंसनम्" इति निर्णयपत्रं जारीकृतम् । अयं स्टेडियमः सीमितसमये अवैधनिर्माणस्य विच्छेदनस्य पहलं न कृतवान् तथा च जून २०२३ तमे वर्षे शाङ्गडी-वीथिकायां हैडियन-जिल्ला-नगर-प्रबन्धन-कानून-प्रवर्तन-ब्यूरो, नगरपालिका-नियोजन-प्राकृतिक-संसाधन-आयोगस्य हैडियन-शाखायाः आयोजनं कृतम् इकाइः कार्यप्रवर्धनसभां कर्तुं तथा च निष्कासनार्थं विशेषदलस्य स्थापनां कर्तुं।
संवाददाता ज्ञातवान् यत् अवैधनिर्माणे ग्रामीणसामूहिकभूमिः सम्मिलितः अस्ति, तस्मात् विध्वंसप्रक्रियायाः समये आवश्यकाः समन्वयविभागाः तुल्यकालिकरूपेण जटिलाः आसन् तदतिरिक्तं अवैधनिर्माणे सम्बद्धाः पक्षाः प्रथमं सहकार्यं न कृतवन्तः, न्यायालये बहुवारं मुकदमान् च दाखिलवन्तः, येन ध्वंसनम् अत्यन्तं कठिनम्। अस्याः समस्यायाः प्रतिक्रियारूपेण हैडियनमण्डले अनेकाः विभागाः मिलित्वा अवैधभवनानां ध्वंसनस्य प्रचारार्थं कार्यं कृतवन्तः । कानूनप्रवर्तनकारिभिः सह बहुवारं संचारस्य अनन्तरं अवैधनिर्माणे सम्बद्धाः पक्षाः अन्ततः ध्वंसने सहकार्यं कृतवन्तः ।
अवैधनिर्माणस्य ध्वंसनस्य अनन्तरं नागरिकानां कृते उत्तमं वातावरणं प्रदातुं भूमिभागे उद्यानं निर्मितं भविष्यति।
हैडियन शहरी प्रबन्धन ब्यूरो द्वारा प्रदत्त तस्वीर
प्रतिवेदन/प्रतिक्रिया