समाचारं

बीजिंग- छात्राणां कृते कक्षानां मध्ये १० निमेषस्य विरामः १५ निमेषपर्यन्तं विस्तारितः अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के बीजिंगनगरपालिकाशिक्षाआयोगात् संवाददातृभिः ज्ञातं यत् अस्मिन् शरदसत्रे आरभ्य बीजिंगस्य अनिवार्यशिक्षाविद्यालयाः समग्रव्यवस्थां करिष्यन्ति अवकाशव्यवस्थां च अनुकूलितं करिष्यन्ति।सिद्धान्ततः १५ मिनिट् यावत् वर्गविरामाः कार्यान्विताः भवेयुः, अधिकं अवकाशसमयं प्रदातुं, शिक्षकान् छात्रान् च कक्षायाः बहिः मार्गदर्शनं कुर्वन्ति, बहिः गच्छन्ति, सूर्यप्रकाशे गच्छन्ति, स्वस्थतरं अधिकं ऊर्जावानं च परिसरजीवनं आनन्दयन्ति, छात्राणां स्वस्थशारीरिकमानसिकविकासं च प्रवर्धयन्ति।

"वर्गाणां मध्ये चतुर्थांशघण्टा"। छात्राः भवतुतत्र अधिकाः प्रचुराः सन्तिइत्यस्यबहिः गन्तुं समयः

वर्तमानविनियमानाम् अनुसारं बीजिंग-नगरस्य अनिवार्यशिक्षाविद्यालयेषु छात्राणां कृते दैनिकविरामस्य क्रियाकलापाः लघुविरामः बृहत् अवकाशः च इति विभक्ताः सन्ति, लघुविरामः १० निमेषपर्यन्तं भवतिअस्मिन् समायोजने लघुवर्गाणां मध्ये वर्धितः समयः मुख्यतया बृहत्विरामात् अनुकूलितः समायोजितः च भवति, प्रत्येकं लघुवर्गे समानरूपेण वितरितः भवति

अनुकूलनस्य समायोजनस्य च अनन्तरं .

प्राथमिक विद्यालय स्तरप्रातः विद्यालये आगमनं, अपराह्णे विद्यालये, मध्याह्नभोजनविरामः चअपरिवर्तिताः तिष्ठन्तु

जूनियर हाई स्कूल स्टेजअपाकरोतिविद्यालयस्य निष्कासनसमये ५ मिनिट् विलम्बः भविष्यति, प्रातः आगमनसमयः, समग्ररूपेण मध्याह्नभोजनविरामसमयःअपरिवर्तिताः तिष्ठन्तु

वर्गव्यवस्थां समृद्धयति छात्राणां मज्जनं, मज्जनं च सुनिश्चितं कुर्वन्तु

बीजिंगनगरीयशिक्षाआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अवकाशस्य मूल्यं कक्षायाः इव भवितव्यं, "बृहत् घटावः, लघुयोगः" तथा "बहुचैनलाः, नवीनवाहकाः" इति समग्रविचारस्य पालनम्, तथा च समुचितरूपेण वर्धनं करणीयम् छात्राणां कृते अवकाशस्य दीर्घता विद्यालयशिक्षायाः प्रवर्धनार्थं, मूलसाक्षरता-उन्मुखशिक्षालक्ष्याणि पूर्णतया कार्यान्वितुं, छात्राणां स्वस्थशारीरिकमानसिकविकासं च प्रवर्तयितुं।

नगरे अनिवार्यशिक्षाविद्यालयाः स्वतन्त्रतया स्थानीय-विद्यालय-स्थित्यानुसारं अवकाश-व्यवस्थानां अनुकूलनं समायोजनं च करिष्यन्ति, विद्यालय-कार्यकर्तृणां शिक्षकाणां च मार्गदर्शनं करिष्यन्ति यत् ते सक्रियरूपेण छात्राणां अवकाश-क्रियाकलापयोः डिजाइनं कृत्वा सक्रियरूपेण भागं गृह्णन्ति, तथा च "अवकाश-क्रियाकलापानाम् प्रबन्धकानां" "अवकाश-क्रियाकलापानाम्" कृते गमिष्यन्ति प्रबन्धकाः". छात्राणां स्वस्थवृद्ध्यर्थं उत्तमं समर्थनं प्रदातुं "सहभागिनः" इति। प्रत्येकं विद्यालयं छात्राणां कृते अधिकं उपयुक्तं अवकाशवातावरणं निर्मातुं परिसरे आवश्यकं क्रीडासाधनं पुनः पूरयिष्यति, तथा च छात्राणां मार्गदर्शनं करिष्यति यत् ते कक्षायाः बहिः गत्वा आरामं कर्तुं, सामाजिकतां प्राप्तुं, तदनन्तरं कृते शारीरिकं मानसिकं च पूर्णतया सज्जीकरणाय समुचितक्रियाकलापं कर्तुं च अवकाशस्य उपयोगं कुर्वन्ति शिक्षण।

बीजिंगनगरे उभयस्तरस्य शिक्षाप्रशासनिकविभागाः शिक्षायाः अध्यापनस्य च क्रमं अधिकं मानकीकृत्य पर्यवेक्षणं निरीक्षणं च सुदृढं करिष्यन्ति क्रियाकलापाः, तथा च छात्राणां अवकाशक्रियाकलापानाम् अनावश्यकबाधाः स्थापयितुं न अनुमताः अस्माभिः दृढतया समाप्तिः कर्तव्या अवकाशकाले छात्राणां कक्षायाः निर्गमनं निषिद्धस्य विषयः अवकाशस्य आवश्यकताः कार्यान्विताः इति सुनिश्चितं करोति।

(सीसीटीवी संवाददाता pan hongxu xu hu)