समाचारं

बफेट् पुनः प्रहारं करोति! "क्लियर-आउट्" विक्रयणं, अन्यं ९८० मिलियन अमेरिकी-डॉलर्-नगदं कृत्वा

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टॉक गॉड" बफेट् पुनः कार्यवाही करोति, अस्मिन् समये "क्लियरेन्स् शैल्या" बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् विक्रयति!

अधुना एव अमेरिकीप्रतिभूतिविनिमयआयोगेन (sec) तत् प्रकटितम्बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन २३ अगस्ततः २७ अगस्तपर्यन्तं बैंक् आफ् अमेरिका इत्यस्य साधारणस्य स्टॉकस्य प्रायः २४.७ मिलियनं भागं विक्रीतम्, यस्य लेनदेनमूल्यं प्रायः ९८१.९ मिलियन अमेरिकीडॉलर् आसीत्

२०११ तमे वर्षे बर्कशायर-नगरेण बैंक् आफ् अमेरिका इत्यस्मिन् दीर्घकालीननिवेशः आरब्धः, बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः च अभवत् । बफेट् चिरकालात् बैंक् आफ् अमेरिका इत्यस्य मुख्यकार्यकारी ब्रायन मोयनिहानस्य नेतृत्वे विश्वासं प्रकटितवान् अस्ति ।

अधुना सः विश्वासः "कम्पितः" इव दृश्यते ।

अस्मिन् वर्षे जुलैमासे एव बफेट् स्वस्य द्वितीयबृहत्तमधारके बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणं आरब्धवान् आसीत्, १२ अमेरिकीदिनानां कृते क्रमशः ३.८ अरब अमेरिकीडॉलर् नगदं कृतवान्

अर्धमासपर्यन्तं "विरामं" कृत्वा अस्य मासस्य १५ तः १९ च मध्ये बफेट् पुनः एकवारं बैंक् आफ् अमेरिका इत्यस्य भागानां प्रायः १४ मिलियनं भागं विक्रीतवान्, यस्य मूल्यं प्रायः ५५० मिलियन अमेरिकी डॉलरः आसीत्

एतावता बर्कशायर इत्यनेन अस्मिन् वर्षे प्रायः १२० मिलियन बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीताः सन्ति तथा च अद्यापि प्रायः ९०३ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः सन्ति ।

चित्र स्रोतः : दृश्य चीन

बर्कशायर-नगरं बहुधा बैंक् आफ् अमेरिका-देशस्य भागं किमर्थं विक्रयति ?

बफेट् स्वयमेव एतावता बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणानां न्यूनीकरणस्य कारणानि अभिप्रायं च मौनम् अस्ति ।

बहिःस्थैः अनुमानितकारणानि सन्ति- १.बैंक् आफ् अमेरिका इत्यस्य मूल्याङ्कनं बहु अधिकम् अस्ति, बफेट् फेड् इत्यस्य मौद्रिकनीतौ परिवर्तनस्य सज्जतां कुर्वन् अस्ति इत्यादि। अन्तिमेषु वर्षेषु बर्कशायर-नगरेण यू.एस.बैङ्क्, वेल्स् फार्गो, बैंक् आफ् न्यूयॉर्क मेलोन् इत्यादीनां अनेकानाम् बङ्कानां स्टॉक् क्रमशः स्वच्छं कृतम् अस्ति ।

तदतिरिक्तं वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन प्रकटितदस्तावेजाः दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे बर्कशायर इत्यनेन एप्पल् (aapl) इत्यस्मिन् बृहत्तमेषु धारणासु न्यूनीकृता, येन त्रैमासिके ३८९ मिलियनतः अधिकानि भागाः न्यूनीकृताः, यस्य विपण्यमूल्यं भवति प्रायः ८२ अरब अमेरिकीडॉलर्, प्रथमत्रिमासे अस्य भागधारकता ४९.३% न्यूनीभूता, निवेशविभागे तस्य अनुपातः पूर्वत्रिमासे १० प्रतिशताङ्कात् अधिकेन न्यूनः भूत्वा ३०.५२% यावत् अभवत् उपर्युक्तानि आँकडानि अगस्तमासस्य आरम्भे बर्कशायर-संस्थायाः द्वितीयत्रिमासिकदत्तांशैः सह सङ्गतानि सन्ति ।

एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणस्य कारणस्य विषये बफेट् अस्मिन् वर्षे मे-मासे बर्कशायर-हैथवे-शेयरधारकसभायां अवदत् यत् एप्पल्-शेयरेषु न्यूनता निवेशात् पर्याप्तं प्रतिफलं प्राप्त्वा करकारणात् अभवत्, न तु दीर्घकालीननिर्णयस्य आधारेण स्टॉक इति । एप्पल् २०२४, २०२४ तमस्य वर्षस्य अन्ते बर्कशायरस्य एकैकः बृहत्तमः स्टॉकः एव तिष्ठति इति अधिकतया सम्भाव्यते ।बफेट् अवदत्, .अहम् अद्यापि एप्पल्, कोका-कोला, अमेरिकन् एक्स्प्रेस् इत्यादीनां स्टॉक्स् चिरकालं यावत् धारयिष्यामि। बफेट् इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे "केचन सेबस्य" विक्रयणं दीर्घकालं यावत् बर्कशायर-भागधारकाणां लाभाय भविष्यति यदि अमेरिकी-सर्वकारः भविष्ये वर्धमान-वित्त-घातानां पूर्तये पूंजी-लाभ-करं वर्धयति |.

अमेरिकनक्लाउड् कम्प्यूटिङ्ग् कम्पनी स्नोफ्लेक् (snow) एप्पल् इत्यस्य पश्चात् द्वितीयत्रिमासे बर्कशायर-संस्थायाः द्वितीयः बृहत्तमः स्टॉक्-कमीकरणः अभवत् value of approximately us$840 million , परन्तु बर्कशायरस्य निवेश-विभागस्य अयं भागः तुल्यकालिकरूपेण लघुः अस्ति, केवलं 0.03% भागः अस्ति । तदतिरिक्तं मीडियासमूहः पैरामाउण्ट् यूनिवर्सलः अपि एकः स्टॉकः आसीत् यस्य परिसमापनं बर्कशायर इत्यनेन प्रतिवेदनकाले कृतम् ।

रिपोर्टिंग् अवधिमध्ये बर्कशायर इत्यनेन द्वयोः नूतनयोः कम्पनीयोः स्थानानि प्राप्तानि, यथा अमेरिकादेशस्य बृहत्तमः सौन्दर्यविक्रेता उल्टा ब्यूटी अस्मिन् त्रैमासिके बर्कशायर इत्यनेन उल्टा ब्यूटी इत्यस्य ६९०,००० भागानां स्थानं उद्घाटितम्, यस्य विपण्यमूल्यं प्रायः २६६ मिलियन अमेरिकीडॉलर् आसीत् ;

दैनिक आर्थिक समाचार व्यापक जनसूचना

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया