समाचारं

पेरिस पैरालिम्पिकक्रीडासु40 वर्षाणि आत्मसंवर्धनं मनःशान्तिं च

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, २८ अगस्त (रिपोर्टर् शुवेन् जी जियाडोङ्ग च) २८ दिनाङ्के सायं २०२४ पेरिस् पैरालिम्पिकस्य उद्घाटनसमारोहः आयोजितः।
३००० वर्षाणाम् अधिकं परिवर्तनं अनुभवितं अयं ओबेलिस्कः प्लेस् डी ला कॉनकोर्ड् इत्यत्र स्थितः अस्ति अस्मिन् समये आर्क् डी ट्रायम्फ्तः चम्प्स् एलिसीस् यावत् विश्वस्य शीर्षस्थाः विकलाङ्गाः क्रीडकाः समानतायाः भव्यं आयोजनं प्रति गच्छन्तः दृष्टवन्तः समावेशः ।
एषः प्रथमः पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहः आसीत् यः बहिः आयोजितः आसीत् । अतीतं पश्यन् यदा चीनदेशः १९८४ तमे वर्षे प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीतवान् तदा चीनदेशस्य विकलाङ्गक्रीडाउद्योगः प्रफुल्लितः अस्ति, विश्वे महत्त्वपूर्णं योगदानं च दत्तवान्
अगस्तमासस्य २८ दिनाङ्के चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं पेरिस्-पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहे प्रविष्टवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर होउ जुन इत्यस्य चित्रम्
४० वर्षाणि पूर्वं सप्तमे पैरालिम्पिकक्रीडायां केवलं २४ चीनदेशस्य क्रीडकाः भागं गृहीतवन्तः २३ वर्षीयः पिंग याली चीनदेशस्य प्रथमं पैरालिम्पिकस्वर्णपदकं प्राप्तवान् । विंशतिवर्षपूर्वं एथेन्स-पैरालिम्पिकक्रीडायां प्रथमवारं चीनीयप्रतिनिधिमण्डलं स्वर्णपदकसूचौ पदकसूचौ च शीर्षस्थाने आसीत् । अधुना पेरिस् पैरालिम्पिकक्रीडायां १९ प्रमुखेषु स्पर्धासु ३०२ लघुस्पर्धासु च २८४ चीनदेशस्य क्रीडकाः प्रतिस्पर्धां करिष्यन्ति ।
पूर्वमेव ६० वर्षीयः पिंग याली तत्कालीनम् अनुभवं स्मरणं कृत्वा युद्धस्य सज्जतायै ते "मार्गं उद्घाटयितुं" "वाष्पयुक्तानि बन्सं दष्ट्वा क्वाथजलं पिबन्तः" इति भूमिकां निर्वहन्ति इति अवदत् अधुना चीनीय-पैरालिम्पिक-क्रीडकाः चिन्तारहितं रङ्गमण्डपे समर्पयितुं शक्नुवन्ति ।
नूतनयुगे प्रवेशात् आरभ्य विकलाङ्गानाम् कृते कार्यं "पञ्च-एक" समग्रविन्यासस्य "चतुर्व्यापक" रणनीतिकविन्यासस्य च महत्त्वपूर्णः भागः अभवत्, अपाङ्गजनानाम् कारणं च अधिकतया एकीकृतम् अस्ति दलस्य राज्यस्य च समग्रं कार्यं।
अगस्तमासस्य २८ दिनाङ्के पेरिस्नगरस्य प्लेस् डी ला कन्कोर्ड् इत्यस्य उद्घाटनसमारोहे आतिशबाजीप्रदर्शनम्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग चेङ्ग
"राष्ट्रीयविशेष ओलम्पिकदिवसः" तथा "विकलाङ्गानाम् कृते फिटनेस सप्ताहः" इत्यादीनि रङ्गिणः क्रियाकलापाः सन्ति, यथा "पुनर्वासक्रीडापरिचर्या परियोजना" इत्यादीनि परियोजनानि विकलाङ्गजनानाम् पुनर्वासस्य, फिटनेसस्य च सहायं कुर्वन्ति नीतयः नियमाः च विकलाङ्गजनानाम् क्रीडा-सुष्ठुता-आवश्यकतानां गारण्टीं ददति ... चीनदेशे विकलाङ्गानाम् कृते क्रीडायाः विकासः निरन्तरं प्रचलति वर्तमानस्थितिः जनकेन्द्रितविकासविचारस्य पालनम् चीनीयशैल्याः आधुनिकीकरणस्य परिणामः अस्ति, आधुनिकीकरणस्य परिणामान् अधिकाधिकं लाभान्वितुं च सजीवव्याख्या सर्वेषां जनानां कृते समानरूपेण।
यदि त्वं स्वं स्थापयितुम् इच्छसि तर्हि त्वं अन्येषां स्थापनं कर्तुं शक्नोषि यदि त्वं स्वं प्राप्तुं इच्छसि तर्हि त्वं परेषां प्राप्तुं शक्नोषि; चीनदेशः स्वस्य अन्तर्राष्ट्रीयविनिमययोः व्यावहारिकरूपेण विकलाङ्गानाम् अधिकारसन्धिं कार्यान्वितं करोति तथा च विकलाङ्गविषयेषु अन्तर्राष्ट्रीयविनिमयेषु सहकार्येषु च सक्रियरूपेण भागं गृह्णाति। बीजिंग-पैरालिम्पिक-क्रीडा, बीजिंग-शीतकालीन-पैरालिम्पिक-क्रीडा, हाङ्गझौ-एशिया-पैरालिम्पिक-क्रीडा च असंख्य-विकलाङ्ग-क्रीडकानां स्वप्नानां साकारीकरणे साहाय्यं कृतवन्तः
चीनदेशस्य विकलाङ्गानाम् अधिकारानां हितानाञ्च रक्षणार्थं प्रयत्नाः "उपकारः" "जनाः देशस्य आधारः" इत्यादीनां ऋषीणां विचारान् प्रतिध्वनयन्ति, तथा च "साहसः, दृढनिश्चयः, प्रेरणा,... समता"।
अगस्तमासस्य २८ दिनाङ्के पेरिस्-पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहे मशालवाहकः मुख्यमशालं प्रज्वलितवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हुआङ्ग वी
आगामिषु ११ दिनेषु १६८ देशेभ्यः प्रदेशेभ्यः च ४४०० क्रीडकाः अत्र समागत्य स्वस्य अनुरागं प्रकटयिष्यन्ति, स्वस्य दृढसङ्घर्षं आत्म-अतिक्रमणं च प्रदर्शयिष्यन्ति |. यथा अन्तर्राष्ट्रीयपैरालिम्पिकसमितेः अध्यक्षः एण्ड्रयू पार्सोन्स् उद्घाटनसमारोहे अवदत् यत् "भवन्तः यत् साक्षिणः भविष्यन्ति तत् पैरालिम्पिकक्रीडकैः प्रदर्शिताः आश्चर्यजनकाः क्षमताः कौशलं च। अटलदैर्यं दृढनिश्चयः च।
(स्रोतः सिन्हुआनेट्)
प्रतिवेदन/प्रतिक्रिया