समाचारं

नागरिकाः चॅम्पियनं व्यक्तिगतरूपेण द्रष्टुं त्वरितम् आगतवन्तः! राष्ट्रियदलस्य ओलम्पिकप्रतिनिधिमण्डलेन हाङ्गकाङ्गनगरे उन्मादः उत्पन्नः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[हाङ्गकाङ्गनगरे ग्लोबल टाइम्स् विशेषसंवाददाता ये लान्] पेरिस् ओलम्पिकस्य राष्ट्रियदलस्य प्रतिनिधिमण्डलं त्रिदिवसीययात्रायै २९ अगस्तदिनाङ्के हाङ्गकाङ्गनगरम् आगतं कोङ्गस्य छात्राः, क्रीडकाः, अनुशासनाः troop exchanges. सम्पूर्णः हाङ्गकाङ्ग-जनता क्रीडकान् निकटतः व्यक्तिगतरूपेण च द्रष्टुं उत्सुकतापूर्वकं प्रतीक्षते।
"हाङ्गकाङ्गदेशवासिनां कृते स्वस्य अद्भुतं कौशलं दर्शयतु"।
पेरिस-ओलम्पिक-राष्ट्रीयदल-प्रतिनिधिमण्डलं वहन् विमानं २९ दिनाङ्के मध्याह्न १२ वादने हाङ्गकाङ्ग-नगरम् आगतं, हाङ्गकाङ्ग-नगरस्य प्रशासनस्य मुख्यसचिवः चेन् गुओजी च तस्य अभिवादनाय टार्माक्-नगरं गतः हाङ्गकाङ्ग-माध्यमानां समाचारानुसारं प्रतिनिधिमण्डले ६५ क्रीडकाः ८ प्रशिक्षकाः च सन्ति, यः यू.एस. हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ इत्यनेन २९ तमे दिनाङ्के सायं शासनगृहे स्वागतसत्कारः कृतः, सायंकाले च वान चाय-सम्मेलन-प्रदर्शनकेन्द्रे स्वागत-रात्रिभोजनं कृतम्। ३० दिनाङ्के प्रतिनिधिमण्डलं हाङ्गकाङ्ग-द्वीपे स्थितं माध्यमिकविद्यालयं हाङ्गकाङ्ग-शा टिन्-क्रीडामहाविद्यालयं, अग्नि-उद्धार-महाविद्यालयं च गत्वा हाङ्गकाङ्ग-क्रीडकैः, प्राथमिक-माध्यमिक-छात्रैः, अनुशासन-बलैः च सह संवादं करिष्यति "ओलम्पिक एथलीट्स् परेड" इति । ३१ दिनाङ्के प्रातःकाले "मेनलैण्ड् ओलम्पिक एथलीट्स् शोकेस्" इत्यस्य क्रीडाप्रदर्शनद्वयं भविष्यति, यथा "बैडमिण्टन्, जिम्नास्टिक्स्, टेबलटेनिस्" तथा "डायविंग्, स्विमिंग्" इति
राष्ट्रियदलस्य क्रीडकाः हाङ्गकाङ्ग-नगरं गन्तुं उत्सुकाः सन्ति । पेरिस-ओलम्पिक-क्रीडायां पुरुष-दलस्य स्वर्णपदकं प्राप्तवान् राष्ट्रिय-टेबल-टेनिस्-क्रीडकः मा लाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् सः हाङ्गकाङ्ग-दलस्य टेबल-टेनिस्-क्रीडकस्य हुआङ्ग-झेण्टिङ्ग्-इत्यस्य सामाजिक-माध्यमेषु "एकं अधिकं मेलनं" इति अनुरोधं दृष्टवान् इति सः हसन् अवदत् यत् पक्षद्वयं "खलु दीर्घकालं यावत् एकत्र न क्रीडितवन्तौ। आशासे अस्मिन् समये हाङ्गकाङ्ग-नगरे अधिकानि आदान-प्रदानानि कर्तुं शक्नुमः, अस्माकं हाङ्गकाङ्ग-देशवासिनां कृते अस्माकं अद्भुतं कौशलं दर्शयितुं च प्रतीक्षामहे। सः हाङ्गकाङ्ग-नगरस्य सुन्दरदृश्यानां आनन्दं लब्धुं, स्वादिष्टानि भोजनानि च आस्वादयितुं च आशास्ति । मिश्रितयुगलक्रीडायां महिलादलेषु च स्वर्णपदकद्वयं, महिलाएकलक्रीडायां च रजतपदकं प्राप्तवती राष्ट्रिय टेबलटेनिस्क्रीडिका सन यिङ्ग्शा इत्यनेन हाङ्गकाङ्ग-नगरस्य युवानां मित्राणां कृते स्वविश्वासं सुदृढं कर्तुं निरन्तरं स्वं भङ्गयितुं च सन्देशः प्रेषितः। सा प्रत्यक्षतया अवदत् यत् सा हाङ्गकाङ्ग-यात्रायाः प्रतीक्षां करोति यत् “हाङ्गकाङ्ग-नगरस्य परितः यात्रां कृत्वा हाङ्गकाङ्ग-मित्रैः सह संवादं कर्तुं महती आनन्दः भवति, यः पेरिस्-ओलम्पिक-क्रीडायां पुरुषाणां १०० मीटर्-फ्रीस्टाइल्-विश्व-अभिलेखं भङ्गं कृतवान् । has become the idol of many children साक्षात्कारस्य समये सः मुक्तकण्ठः एव अभवत्, "आशासे हाङ्गकाङ्ग-नगरे मम मित्राणि मम उदाहरणम् अनुसृत्य देशस्य वैभवं निरन्तरं आनयिष्यन्ति" इति प्रथमे ओलम्पिकक्रीडायां स्वर्णपदकद्वयं प्राप्तवान् शूटरः शेङ्ग् लिहाओ लज्जया अवदत् यत्, "अस्मिन् स्पर्धायां अस्माकं कृते स्पर्धां कर्तुं कठिनम् अस्ति" इति पुरुषाणां १० मीटर् वायुपिस्तौलविजेता ज़ी यू इत्यनेन उक्तं यत् सः कदापि हाङ्गनगरं न गतः काङ्ग-मकाओ-देशयोः, "मया गन्तव्यम्। यतः हाङ्गकाङ्ग-मकाओ-देशयोः मातृभूमिः अस्ति, अतः अवसरः प्राप्यते चेत् मम मातापितरौ हाङ्गकाङ्ग-मकाओ-देशयोः यात्रायै नेष्यामि इति आशासे।
हाङ्गकाङ्गस्य सर्वेभ्यः देशेभ्यः हार्दिकं स्वागतम्
राष्ट्रियदलस्य स्वर्णपदकप्राप्तानाम् क्रीडकानां भ्रमणेन हाङ्गकाङ्ग-नगरे उन्मादः उत्पन्नः । २९ तमे दिनाङ्के हाङ्गकाङ्ग-01-जालस्थलस्य प्रतिवेदनानुसारं प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरम् आगत्य त्सिम-शा त्सुई-होटेल्-मध्ये प्रवेशं कृतवान् तस्मिन् दिने मौसमः उष्णः आसीत्, हाङ्गकाङ्ग-वेधशाला अपि उष्ण-मौसमस्य चेतावनीम् अपि जारीकृतवती, परन्तु अद्यापि तत्रैव आसन् होटेलस्य समीपे प्रतीक्षमाणाः बहवः नागरिकाः पर्यटकाः च। यदा क्रीडकाः होटेलम् आगतवन्तः तदा सर्वे छायाचित्रं, भिडियो च गृहीत्वा "आगच्छतु, टीम चाइना" इति उद्घोषयन्ति स्म ।
हाङ्गकाङ्ग-नगरस्य एकः छात्रः अवदत् यत् ओलम्पिक-क्रीडायाः समये सा सन यिंगशा-वाङ्ग-चुकिन्-योः स्पर्धायाः विषये ध्यानं ददाति स्म is really impossible to buy tickets." एतेन अपि ज्ञायते यत् शो अतीव आकर्षकः अस्ति। , हाङ्गकाङ्ग-नागरिकैः हार्दिकं स्वागतं कृतम्। प्राथमिकविद्यालयस्य चतुर्थश्रेण्यां प्रवेशं कर्तुं प्रवृत्तः भवान् अवदत् यत् सः क्वान् होङ्गचान्, चेन् युक्सी च मिलित्वा अतीव प्रसन्नः अभवत्, सः विशेषतया गोताखोरीं रोचते, शनिवासरे प्रातःकाले गोताखोरी-प्रदर्शनं द्रष्टुं योजनां करोति शक्तिशाली।"
हाङ्गकाङ्ग-माध्यमाः २८ तमे दिनाङ्के त्सिम-शा त्सुई-नगरस्य मध्यभागं गत्वा हाङ्गकाङ्ग-नगरे क्रीडकानां स्वागतं कुर्वन्तः बहवः बैनर्-विज्ञापनाः, इलेक्ट्रॉनिक-विज्ञापनाः च दृष्टवन्तः । कैण्टन्-मार्गस्य समीपे हाङ्गकाङ्ग-नगरस्य स्मारिका-दुकानं चालयन्ती ली-महोदया अवदत् यत् ग्रीष्मकालीन-अवकाशः अस्ति, राष्ट्रिय-दलस्य क्रीडकानां हाङ्गकाङ्ग-नगरस्य भ्रमणेन च अधिकाः जनाः अत्र आगमिष्यन्ति इति सा मन्यते | १०% तः २०% यावत् व्यावसायिकवृद्धिं चालयन्ति। सा अपि आशास्ति यत् क्रीडकाः स्वविरक्तसमये वीथिषु शॉपिङ्गं कर्तुं शक्नुवन्ति "मम विश्वासः अस्ति यत् बहवः व्यापारिणः स्वपदार्थान् दातुं समयं न प्राप्नुवन्ति। एतत् अतीव स्वागतयोग्यम्।" हाङ्गकाङ्ग-माध्यमेन उक्तं यत् जनसामान्यं स्वमूर्तयः द्रष्टुं अधिकानि अवसरानि दातुं हाङ्गकाङ्ग-सुरक्षाब्यूरो अनुशासनात्मकबलानाम् युवावर्दीदलानां च राष्ट्रियदलस्य क्रीडकानां च मध्ये आदानप्रदानप्रदर्शनक्रियाकलापानाम् आन्लाईनरूपेण प्रसारयिष्यति।
आशास्ति यत् क्रीडाकार्यक्रमाः पर्यटनं चालयिष्यन्ति
हाङ्गकाङ्गस्य प्रशासनस्य मुख्यसचिवः चेन् गुओजी इत्यनेन उक्तं यत् हाङ्गकाङ्गस्य पुनरागमनात् आरभ्य केन्द्रसर्वकारेण प्रत्येकं ओलम्पिकक्रीडायाः अनन्तरं राष्ट्रियक्रीडकानां हाङ्गकाङ्ग-नगरस्य भ्रमणस्य व्यवस्था कृता यत् ते हाङ्गकाङ्ग-नागरिकैः सह आनन्दं साझां कुर्वन्ति |. २००० तमे वर्षे सिड्नी-ओलम्पिक-क्रीडायाः आरम्भः सप्तमवारं हाङ्गकाङ्ग-नगरेण हाङ्गकाङ्ग-देशं प्रति राष्ट्रिय-ओलम्पिक-प्रतिनिधिमण्डलस्य स्वागतं कृतम्, यत् "हाङ्गकाङ्ग-एसएआर-सङ्घस्य देशस्य महत्त्वं, परिचर्या च प्रकाशयति, तथा च, देशस्य जनानां मध्ये गहनभावनाः अपि प्रतिबिम्बयति द्वौ स्थानौ" इति ।
चीनस्य क्रीडासामान्यप्रशासनस्य निदेशकः गाओ झीदानः, यः हाङ्गकाङ्ग-नगरं गन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान्, सः अवदत् यत् हाङ्गकाङ्ग-नगरम् आगत्य सः हार्दिकं स्वागतं अनुभवति, यत् सः मन्यते यत् "परिवारस्य देशस्य च प्रबलः भावः, गहनः मैत्री च" इति देशवासिनां मध्ये” इति । सः हाङ्गकाङ्ग-क्रीडकान् अपि द्वयोः स्वर्णपदकयोः, कुलचतुर्पदकैः च इतिहासे उत्तमं परिणामं प्राप्तवन्तः इति अभिनन्दितवान्, पेरिस्-ओलम्पिक-क्रीडायां चीनीय-क्रीडकानां उत्कृष्टं प्रदर्शनं वैश्विकं ध्यानं आकर्षितवान् इति च स्पष्टतया अवदत्
राष्ट्रीयजनकाङ्ग्रेसस्य प्रतिनिधिः हाङ्गकाङ्गविधानपरिषदः सदस्यः च लम शुन्-चाओ २९ तमे दिनाङ्के अवदत् यत् हाङ्गकाङ्गस्य शासनात् समृद्धिपर्यन्तं संक्रमणस्य नूतनपदे पर्यटन-उद्योगस्य विकासः प्रयत्नार्थं अतीव महत्त्वपूर्णः अस्ति आर्थिकविकासः विकासश्च , "हाङ्गकाङ्गक्रीडायाः विकासस्य प्रवर्धनस्य अतिरिक्तं मनोरञ्जनस्य, पर्यटनस्य, अन्येषां सम्बद्धानां उद्योगानां विकासं अपि चालयिष्यति।"
प्रतिवेदन/प्रतिक्रिया