समाचारं

ज़ियाओडियान्-मण्डले तृतीयः "डेमेइफेण्डोङ्ग् कप" इति बास्केटबॉल-लीगः सफलतया समाप्तः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तस्य अपराह्णे जिओडियान्-मण्डलस्य तृतीयस्य “दामेई फेण्डोङ्ग कप” बास्केटबॉल-लीगस्य अन्तिम-समारोहः च मण्डलस्य ९ क्रमाङ्कस्य मध्यविद्यालयस्य बास्केटबॉल-क्रीडाङ्गणे आयोजितः १८ दिवसीय-आक्रामक-रक्षात्मक-प्रतियोगितायां सर्वेषां शैली दर्शिता .
स्पर्धास्थलं जनानां परिपूर्णम् आसीत्, समग्रं स्पर्धा च पराकाष्ठाभिः, रोमाञ्चैः च परिपूर्णा आसीत् । प्रत्येकस्य दलस्य क्रीडकाः स्वेदं कृत्वा कठिनं युद्धं कुर्वन्ति स्म, पासिंग्, चोरी, द्रुतविरामः, अग्रे-पश्चात् च स्पर्धासु ते स्वकीयं शैलीं दर्शयन्ति स्म, उत्तमं बास्केटबॉल-कौशलं दर्शयन्ति स्म, दलकार्यस्य भावनां च प्रतिबिम्बयन्ति स्म अन्ते टङ्हुआई उपजिल्ह्याः पूर्वाभ्याससमूहस्य होङ्गयाङ्ग सामुदायिकदलेन चॅम्पियनशिपं, लोङ्गचेङ्ग उपमण्डलस्य जिओवु सामुदायिकदलेन उपविजेता, यिंगपान् उपमण्डलस्य डिकुन् सामुदायिकदलेन तृतीय उपविजेता च प्राप्ता
लीगस्य उद्घाटनं अगस्तमासस्य ९ दिनाङ्के अभवत् ।क्षेत्रस्य १२ परिसरेभ्यः ग्रामेभ्यः च ३३० तः अधिकाः क्रीडकाः भागं गृहीतवन्तः प्रत्येकं दलेन उच्चस्तरीयं स्पर्धा दर्शिता, प्रेक्षकाणां कृते सकारात्मकशक्तिः च प्रदत्ता। समूहपदे क्रीडकाः प्रत्येकं सेकण्डं प्रति दौडं कुर्वन्ति स्म, दृढतया युद्धं कुर्वन्ति स्म, कदापि न त्यक्तवन्तः, अन्तिमपक्षे च प्रत्येकं कन्दुकं सर्वशक्त्या प्रहारं कुर्वन्ति स्म, पक्षद्वयं परस्परं सम्मुखीकृत्य, घोरं रक्षणं, आक्रमणं च कुर्वन्ति स्म, भृशं स्पर्धां कुर्वन्ति स्म, क्रीडायां एकस्य पश्चात् अन्यस्य पराकाष्ठां प्रस्थाप्य प्रेक्षकाणां तालीवादनं जयजयकारेन।
"राष्ट्रीय-सुष्ठुता-दिवसस्य" विषयेण सह अयं बास्केटबॉल-क्रीडा "राष्ट्रीय-सुष्ठुता, ओलम्पिक-क्रीडा च एकत्र" इति गायति स्म, यत् न केवलं क्षेत्रे सर्वेषां वीथीनां, नगरानां, एककानां च समन्वयं वर्धयति स्म, अपितु कार्यकर्तारः जनसमूहः च अधिकं सङ्गृहीतवान् क्षेत्रस्य अर्थव्यवस्थायां समाजे च सक्रियरूपेण भागं गृह्णन्ति विकासाय एकं शक्तिशाली बलम्। रिपोर्टर वांग दान संवाददाता ली लिनावेन्/ताइयुआन इवनिंग न्यूज द्वारा फोटो
प्रतिवेदन/प्रतिक्रिया