समाचारं

openai इति घोषयति यत् chatgpt साप्ताहिकसक्रियप्रयोक्तारः २० कोटिभ्यः अधिकाः सन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

30 अगस्त 2019 दिनाङ्के समाचारः।openaiगुरुवासरे तया पुष्टिः कृता यत् तस्य लोकप्रियस्य उत्पादस्य chatgpt इत्यस्य साप्ताहिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अस्ति, यत् १० मासपूर्वस्य तुलने दुगुणं जातम्।

तदतिरिक्तं openai इत्यस्य उत्पादाः fortune 500 इत्यस्य ९२% कम्पनीभिः स्वीकृताः सन्ति, येन उद्यमानाम् निर्णयकर्तृणां च मध्ये तस्य व्यापकं उपयोगः प्रदर्शितः अस्ति । जुलैमासे gpt-4o mini इत्यस्य विमोचनात् आरभ्य तस्य स्वचालन-एपिआइ-उपयोगः दुगुणः अभवत् ।

ओपनएआइ-संस्थायाः मुख्यकार्यकारी अधिकारी सैम आल्टमैन् अवदत् यत्, “अस्माकं साधनानि जनानां दैनन्दिनजीवनस्य भागः अभवन्, चिकित्सा, शिक्षा इत्यादिषु क्षेत्रेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति, भवेत् ते दैनन्दिनकार्यं सम्पादयितुं साहाय्यं कुर्वन्ति वा जटिलसमस्यानां समाधानं कुर्वन्ति वा नवीनतां उत्तेजयन्ति वा।”.

यद्यपि अस्पष्टं यत् एताः कम्पनयः अन्यैः openai-उपकरणैः (यथा whisper, codex तथा api) सह chatgpt इत्यस्य उपयोगं कुर्वन्ति वा, अथवा chatgpt इत्यस्य भिन्नसंस्करणानाम् उपयोगं कुर्वन्ति वा (यथाउद्यम संस्करण, team version, plus version or free account), परन्तु एतेन निःसंदेहं ज्ञायते यत् openai इत्यस्य व्यापकरूपेण उपयोगः अमेरिकननिगमजगति मान्यता च प्राप्ता अस्ति ।

chatgpt enterprise इत्यनेन अद्यैव प्रथमं वार्षिकोत्सवः आचरितः, chatgpt स्वयं च द्वितीयं वार्षिकोत्सवम् आयोजयितुं प्रवृत्तः अस्ति । तृतीयपक्षविश्लेषकाः २०२३ तमस्य वर्षस्य फरवरीमासे अवदन् यत् chatgpt इतिहासे द्रुततमं प्रौद्योगिकी-उत्पादः अस्ति यत् १० कोटि-उपयोक्तृभ्यः अधिकं भवति, यद्यपि openai इत्यनेन एतस्य आँकडानां पुष्टिः न कृता

openai वित्तीयसेवानां बीमाबाजारस्य (gtm) विकासदलस्य प्रमुखः adam goldberg इत्यनेन अद्यैव chatgpt enterprise edition इत्यस्य नूतनानां उपलब्धीनां उत्सवं कर्तुं linkedin इत्यत्र पोस्ट् कृतम्। सः लिखितवान् यत् – “chatgpt enterprise इत्यस्य प्रारम्भस्य प्रथमवर्षे वयं अस्माकं केषाञ्चन महान् ग्राहकानाम् ai रणनीत्याः अद्वितीयदृष्टिकोणान् पश्चाद् पश्यामः यत् मम कृते एकं विशिष्टं आसीत् pwc, यत् यूके-अमेरिका-देशयोः प्रत्येकं कर्मचारीं सज्जयति | अनन्यसहायकं। pwc इत्यस्य uk deals व्यापारिक ai नेता टोबी इत्यनेन उक्तं यत् कर्मचारिणः कम्पनीसंशोधनं, सामग्रीलेखनं, दस्तावेजसारांशीकरणं च इत्यादिभिः लघुकार्यैः आरब्धवन्तः, क्रमेण च chatgpt enterprise edition इत्यस्य गहन-अनुप्रयोगेन सह अधिकजटिलकार्येषु एकीकृतवन्तः। स्केल परियोजनाएँ। " " .

तस्मिन् एव काले ल्लामा इत्यनेन प्रक्षेपितः आर्टिफिशियल इन्टेलिजेन्स चैट् रोबोट् मेटा एआइ इति बहुभिः उपयोक्तृभिः अनुकूलः अस्ति, तस्य उपयोगः फेसबुक्, इन्स्टाग्राम, व्हाट्सएप् इत्यादिषु मञ्चेषु बहुधा भवति

परन्तु मेटा एआइ तथा चॅटजीपीटी इत्येतयोः अनुप्रयोगपरिदृश्यानि भिन्नानि दृश्यन्ते । पूर्वं मुख्यतया साधारणग्राहकानाम् उद्देश्यं भवति तथा च विद्यमान-अनुप्रयोगैः सह गहनतया एकीकृतम् अस्ति, यदा तु chatgpt एकः स्वतन्त्रः नूतनः सेवा अस्ति, यः समर्पितेन अन्तरफलकेन एपिआइ-द्वारा च प्रदत्तः अस्ति, छात्राणां व्यावसायिकव्यावसायिकानां च कृते अधिकं साधनरूपेण गण्यते

एतदपि, openai अद्यापि चैट् रोबोट्, बृहत् भाषा मॉडल्, बहु-मोडल मॉडल् इत्येतयोः क्षेत्रेषु घोरप्रतिस्पर्धायाः सामनां करोति, यत्र विविधाः उदयमानाः स्वामित्वमाडलाः, मुक्तस्रोतविकल्पाः च अनन्तधारायां उद्भवन्ति

गतवर्षे स्वस्य सैन्फ्रांसिस्को मुख्यालये आयोजिते प्रथमे "विकासकदिवसस्य" कार्यक्रमे ओपनएआइ इत्यनेन घोषितं यत् तस्य साप्ताहिकसक्रियप्रयोक्तारः १० कोटिभ्यः अधिकाः अभवन् तथा च प्रथमवारं जीपीटी-भण्डारं प्रारब्धवान् तथा च जीपीटी-सेवाः अनुकूलिताः (किञ्चित्‌ एव)