समाचारं

एनवीडिया ओपनएआइ इत्यस्य नूतनवित्तपोषणपरिक्रमे भागं ग्रहीतुं चर्चां करोति इति चर्चा अस्ति, एप्पल्, माइक्रोसॉफ्ट च अपि निवेशे सम्मिलितौ भविष्यतः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३० दिनाङ्के वार्तानुसारं विश्वस्य बृहत्तमः चिप्निर्माता अस्य विषयस्य परिचितानाम् अनुसारम्nvidiaसह कार्यं कुर्वन्स्टार्टअप कम्पनीopenaiवित्तपोषणस्य नूतनचक्रस्य वार्तालापं कुर्वन्तु। वित्तपोषणस्य अस्मिन् दौरे ओपनएआइ इत्यस्य मूल्याङ्कनं १०० अरब अमेरिकीडॉलर् अधिकं भविष्यति इति कथ्यते ।

विषये परिचिताः जनाः एप्पल् तथा...माइक्रोसॉफ्टअस्य वित्तपोषणस्य चक्रस्य वार्तायां अपि वयं भागं गृह्णामः। अस्मिन् सप्ताहे पूर्वं ज्ञातं यत् thrive capital openai इत्यस्य वित्तपोषणपरिक्रमस्य नेतृत्वं करिष्यति, यत्र प्रायः $1 अरबं निवेशस्य योजना अस्ति । अन्ये द्वे जनाः अस्मिन् विषये परिचितौ ज्ञातवन्तौ यत् एनवीडिया प्रायः १० कोटि अमेरिकीडॉलर् निवेशस्य विषये चर्चां कुर्वन् अस्ति।

यदि वार्ता सुचारुतया प्रचलति तर्हि तस्य अर्थः अस्ति यत् विश्वस्य त्रयः बहुमूल्याः प्रौद्योगिकीकम्पनयः संयुक्तरूपेण openai इत्यस्य समर्थनं करिष्यन्ति, एषा कम्पनी लोकप्रियस्य chatbot chatgpt इत्यस्य विकासाय बहु ध्यानं आकर्षितवती अस्ति। माइक्रोसॉफ्ट् पूर्वमेव openai इत्यस्य बृहत्तमः निवेशकः अस्ति, अधुना यावत् प्रायः १३ अरब डॉलरं निवेशितवान् ।

एनवीडिया, एप्पल्, माइक्रोसॉफ्ट, ओपनए, थ्रिव् इत्येतयोः प्रतिनिधिभिः किमपि वक्तुं अनागतम् ।

यथा यथा कृत्रिमबुद्धिविषये बिग टेक् इत्यस्य प्रभावः वर्धते तथा तथा यूरोपीयसङ्घस्य अमेरिकादेशस्य च नियामकाः एनवीडिया इत्यस्य कृत्रिमबुद्धिचिप्स् इत्यस्य वर्चस्वस्य विषये चिन्ताम् प्रकटितवन्तः तथा च माइक्रोसॉफ्ट इत्यस्य ओपनएआइ इत्यनेन सह निकटसम्बन्धस्य विषये चिन्ताम् प्रकटितवन्तः माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्य सेवाः विण्डोज-प्रणालीषु तथा च copilot आर्टिफिशियल इन्टेलिजेन्स-मञ्चे दृढतया एकीकृताः, एतानि कार्याणि व्यावसायिकवृद्धिं चालयिष्यन्ति इति आशां कुर्वन्

एप्पल् ओपनएआइ इत्यनेन सह साझेदारी अपि निर्वाहयति तथा च कृत्रिमबुद्धिक्षमतानां नवप्रवर्तितसमूहे एप्पल् इंटेलिजेन्स् इत्यत्र chatgpt इत्यस्य एकीकरणं कर्तुं योजनां करोति । कम्पनी microsoft इत्यनेन सह openai इत्यस्य संचालकमण्डले पर्यवेक्षकपीठं ग्रहीतुं योजनां कृतवती आसीत्, परन्तु जुलैमासे तां योजनां त्यक्तवती ।

एनवीडिया कृत्रिमबुद्धिसाधनानाम् विकासाय, संचालनाय च प्रमुखं आधारभूतसंरचना प्रदाति यथा कृत्रिमबुद्धित्वरकानाम् अयं विश्वस्य बृहत्तमः निर्माता अस्ति तथा च विगतवर्षद्वयेषु अस्य उत्पादविक्रयः निरन्तरं उच्छ्रितः अस्ति

बुधवासरे प्रकाशितस्य एनवीडिया इत्यस्य नवीनतमवित्तीयप्रतिवेदने कम्पनीयाः राजस्वं दुगुणाधिकं ३० अरब डॉलरं यावत् अभवत् । एनवीडिया तृतीयत्रिमासिकस्य राजस्वं विश्लेषकाणां औसतप्रत्याशायाः अपि अधिकं भविष्यति इति अपेक्षां करोति। परन्तु एनवीडिया इत्यस्य दृढप्रदर्शनस्य अभ्यस्ताः निवेशकाः अभवन् इति कारणेन अद्यापि कम्पनीयाः शेयरमूल्यं न्यूनीकृतम् अस्ति ।

ओपनएआई मुख्यवित्तीयपदाधिकारी सारा फ्रायर् बुधवासरे ज्ञापनपत्रे कर्मचारिभ्यः अवदत् यत् कम्पनी नूतनवित्तपोषणं याचते, परन्तु विशिष्टानि न प्रकटितवती इति विषये परिचिताः जनाः वदन्ति। ओपनएआइ न्यूनातिन्यूनं दिसम्बरमासात् आरभ्य १०० अरब डॉलरं वा अधिकं मूल्याङ्कनं कृत्वा पूंजीसंग्रहणस्य विषये चर्चां कुर्वन् अस्ति इति कथ्यते ।

एतत् वित्तपोषणं openai कृते दृढं समर्थनं प्रदास्यति। chatgpt इत्यस्य विशालसफलतायाः कारणात् प्रौद्योगिकीकम्पनीनां मध्ये घोरप्रतिस्पर्धा उत्पन्ना, प्रमुखकम्पनयः कृत्रिमबुद्धिप्रौद्योगिकीम् स्वकीयेषु उत्पादेषु एकीकृत्य अन्येषां आशाजनकस्टार्टअपानाम् कृते धनं प्रदातुं स्पर्धां कुर्वन्ति

विषये परिचितजनानाम् अनुसारं फ्रायर् इत्यनेन ज्ञापनपत्रे उक्तं यत् ओपनएआइ अधिकगणनाशक्तिं प्राप्तुं अन्यसञ्चालनव्ययस्य निधिं कर्तुं च वित्तपोषणस्य उपयोगं करिष्यति। (चेन्चेन्) ९.